समाचारं

यदा पेप्पा पिग् स्वीट् मार्केट् इत्यनेन सह मिलति तदा एतत् सीमापारं सहकार्यं स्वीट् लव् रोड् इत्यत्र भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xinmin Evening News (Reporter Li Yineng) कालः चीनीयः वैलेण्टाइन-दिवसः आसीत् Breeze Auditorium इत्यत्र Hongkou District Sweet Industry Alliance इत्यनेन प्रेमिणां नवविवाहितानां च कृते सीमापारं रोमाञ्चकारीं च क्रियाकलापं सज्जीकृतम्, यत्र मधुर-उद्योग-बाजाराः, पारिवारिक-विवाह-रीतिरिवाजाः च... culture, etc. , दृश्यम् अतीव लोकप्रियम् आसीत्, मधुरं वातावरणं च प्रबलम् आसीत् ।
स्वीट् लव वेडिंग सेण्टर तथा स्वीट् लव स्क्वेर् चीनी वैलेण्टाइन दिवसस्य क्रियाकलापानाम् एकां श्रृङ्खलां आयोजकस्य सौजन्येन अस्ति
स्वीट् लव् वेडिंग सेण्टर् मार्गेण गत्वा ब्रीज् ऑडिटोरियमं गच्छन् ५ मीटर् ऊर्ध्वं जन्मदिनस्य केकः विशेषतया "नेत्रयोः आकर्षकः" अस्ति । सभागारस्य एनिमेशनमध्ये बुलमहोदयस्य, मिस् काउ-महोदयस्य च विवाहः इत्यादयः सुखददृश्याः सम्यक् पुनः प्रदर्शिताः, तत्र च सम्बन्धित-सांस्कृतिक-रचनात्मक-उत्पादानाम् एकः चकाचौंधपूर्णः सङ्ग्रहः आसीत् उपस्थिताः प्रौढाः बालकाः च पेप्पा-पिग्-इत्यस्य आनन्ददायक-प्रेम-प्रधानयोः मध्ये निमग्नाः आसन् जगत्, प्रेम्णः भावः, कुटुम्बस्नेहः च परिवारस्य सुखम्।
चीनीयवैलेण्टाइन-दिवसात् पूर्वं पश्चात् च पञ्जीकरणं सम्पन्नवन्तः बहवः दम्पतयः घटनास्थले आमन्त्रिताः आसन् । "स्वीट् चाइनीज वैलेण्टाइन डे लव टुगेदर" आशीर्वादसमारोहे नेतारः अतिथयः च नवविवाहितानां कृते पेप्पा पिग् इत्यस्य "स्वीट् लव गिफ्ट" इति उपहारं दत्तवन्तः, तेभ्यः मधुरप्रेमस्य, शाश्वतसुखस्य च कामनाम् अकरोत्। नवविवाहितानां प्रतिनिधिभिः प्रेमविवाहयोः विषये स्वस्य अवगमनं पारिवारिकजीवनस्य च अपेक्षाः च साझाः कृताः, येन उपस्थिताः बालकाः "जीवने प्रथमः सुखस्य पाठः" अनुभवितुं शक्नुवन्ति तथा च प्रेमस्य परिवारस्य च विषये स्वस्य अवगमनं निर्मातुं शक्नुवन्ति स्म
पेप्पा पिग् हास्ब्रो इत्यस्य स्वामित्वे एकः आईपी अस्ति अस्मिन् समये जिलानागरिककार्याणां ब्यूरो, जिलाव्यापारसमितिः, चाङ्गयुआन् संस्कृतिसमूहः च संयुक्तरूपेण पेप्पा पिग् हैप्पी पार्टीं निर्मितवन्तः, येन बृहत् आईपी इत्येतत् पारम्परिक चीनीय उत्सवैः सह सम्बद्धं कृत्वा मिष्टान्नं अधिकं समृद्धं कर्तुं नवीनीकरणं कृतम् उद्योगस्य वाहकः, मधुर-उद्योगस्य पुनरावर्तनीय-उन्नयनं प्रवर्धयितुं गतिं सशक्तिकरणं च एकत्रयति, तथा च हाङ्गकौ-मधुर-उद्योगस्य लोकप्रियतां प्रभावं च निरन्तरं वर्धयति।
तियानाई विवाहकेन्द्रं तियानाईचतुष्कं च चीनीयवैलेण्टाइनदिवसस्य क्रियाकलापानाम् एकां श्रृङ्खलां आयोजितवती
"तिआनाई-मार्गस्य अर्थः अतीव उत्तमः अस्ति, अतः वयं चीनीय-वैलेण्टाइन-दिने होङ्गकौ-नगरे पञ्जीकरणं कर्तुं चितवन्तः। पञ्जीकरणानन्तरं यदा वयं विवाहकेन्द्रात् बहिः गतवन्तः तदा वयं दृष्टवन्तः यत् अत्रत्यः अलङ्कारः अतीव रोमान्टिकः अतीव विचारणीयः च आसीत्" इति अवदत् नवविवाहिता सुश्री लिआङ्ग।
स्वीट् लव् वेडिंग सेण्टर् इत्यस्य बहिः "स्वीट् लव् एक्सचेंज स्टेशन" इति दम्पतीनां कृते स्मारिकारूपेण फोटोग्राफं ग्रहीतुं लोकप्रियं चेक-इन-स्थानं जातम् अस्ति । चीनी वैलेण्टाइन-दिवसस्य अवसरे, Ou Tianai विवाहपञ्जीकरणकेन्द्रं "Ragnarok: Love Like First Meeting" इत्यनेन सह मिलित्वा "आयामीभित्तिं" भङ्गयित्वा गेम-अन्तर्गत-विवाह-प्रणाल्याः क्लासिक-दृश्यं "Vow of Love" -इत्यत्र स्थानान्तरितवान् wedding center, with pink balloons, रङ्गिणः अलङ्कारः नवविवाहितानां कृते एकं रोमान्टिकं फोटो ग्रहीतुं शक्नोति यत् तेषां जीवनस्य प्रमुखाणि घटनानि सम्पन्नं कृत्वा आजीवनं स्मर्यते।
तियानाई-चतुष्कस्य यू-चाय-गृहे, बैंगनी-गोज-पर्दे, गुलाबी-रोमान्टिक-"टियाना-मैग्पाई-सेतुः"-कालीनस्य च उष्णं चीनीय-वैलेण्टाइन-दिवसस्य वातावरणं निर्मान्ति वुलियाङ्ग्ये, क्षीशी, शाङ्गजिउ, क्वीन् कूटर्, चाइना मर्चेंट्स् बैंक् होङ्गकोउ शाखा, चाङ्ग्यु, पैनासोनिक, हनीफ्रॉग् आइसक्रीम, लिरिकल् कल्चर इत्यादीनां नव मधुर-उद्योग-गठबन्धन-कम्पनयः अस्मिन् मधुर-विपण्ये भागं गृहीतवन्तः, येन नवविवाहितानां कृते, ये च गन्तुं प्रवृत्ताः सन्ति, तेषां कृते अवसराः प्रदत्ताः विवाहं कुर्वन्तु।
तियानाई विवाहकेन्द्रं तियानाईचतुष्कं च चीनीयवैलेण्टाइनदिवसस्य क्रियाकलापानाम् एकां श्रृङ्खलां आयोजितवती
उत्तमाः लालाः डबल-हैप्पीनेस-प्रशंसकाः, शुभ-अजगर-फीनिक्स-सहिताः मोती-शृङ्खला-पुटाः, प्राचीन-आभूषण-पेटिकाः... एते पारम्परिकाः विवाह-उपहाराः ये युन्नानस्य युन्नान-कढ़ाई-विरासतां चीनीयशैल्याः शङ्घाई-संस्कृत्या च सह संयोजयन्ति, तेषां कृते अनेके पर्यटकाः नवविवाहिताः च आकर्षिताः सन्ति
स्वीट् लव स्क्वेर् NINE O NINE कैफे इत्यस्मिन् स्वीट् इण्डस्ट्री एलायन्स् इत्यस्य सदस्यकम्पनी शङ्घाई मुची औद्योगिककम्पनी विवाहस्य रीतिरिवाजस्य अमूर्तसांस्कृतिकविरासतां प्रदर्शनस्य आयोजनं कृतवती प्रदर्शनस्थाने प्राचीनाः पारम्परिकाः विवाहसामग्रीः प्रदर्शिताः सन्ति, उज्ज्वल-लाल-पृष्ठभूमिः "द्विगुण-सुखम्" इत्यादिभिः उत्तमैः कशीदाकारैः, शुभ-मेघैः च कशीकृता अस्ति, ये उत्सव-सुख-अर्थैः परिपूर्णाः सन्ति, नवविवाहितानां कृते शुभकामनाः च प्रकटयन्ति
"एतेषु उत्पादेषु कशीदाकारः सर्वः हस्तनिर्मितः अस्ति, तस्य केचन कशीदाकारं कर्तुं अर्धमासं यावत् समयः भवति। वयं संयुक्तरूपेण युन्नान-पर्वतेषु गहनेषु १५५६ कशीदाकारैः सह व्यापारं आरब्धवन्तः, संस्कृतिस्य उपयोगेन दारिद्र्यस्य निवारणाय विवाहोत्सवस्य निर्माणं च कृतवन्तः येषु राष्ट्रियशैल्याः संयोजनं भवति तथा च Shanghai style culture अतीव उत्तमः प्रचारः च प्रदर्शनमञ्चः, येन अधिकाः जनाः कम्पनीं उत्पादं च अवगन्तुं शक्नुवन्ति” इति ।
मधुरबाजारः हाङ्गकोउनगरे उच्चगुणवत्तायुक्तस्थानीयब्राण्डानां कृते नूतनं गतिं नूतनं च मञ्चं प्रदाति, "विवाहस्य कस्टमसंस्कृतेः + मधुर अर्थव्यवस्था" इत्यस्य एकीकृतविकासप्रतिरूपं अधिकं प्रवर्धयति, सामाजिकप्रभावैः सह मधुरउद्योगस्य आर्थिकप्रभावं चालयति, सुवर्णं निर्माति -पत्रचिह्नं Hongkou मधुर उद्योग गठबन्धनस्य, तथा च संयुक्तरूपेण Hongkou व्यापारपर्यटनस्य प्रचारं करोति संस्कृतिस्य क्रीडायाः च एकीकृतविकासः।
प्रतिवेदन/प्रतिक्रिया