समाचारं

अस्मिन् सप्ताहे ब्लॉकव्यापारान् प्रकाशयन्: ३.५२ अरब युआन् कारोबारं कृत्वा ३३५ ब्लॉकव्यापाराः, संस्थागतसीटैः एतेषां ८ स्टॉकानां स्कैनिङ्गं कृतम् (सूची संलग्नम्)

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .अस्मिन् सप्ताहे कुलम् ३३५ बृहत् लेनदेनं जातम्, यत्र १७ प्रीमियमाः, १३२ फ्लैट् मूल्यानि, १८६ छूटाः च सन्ति, यत्र कुलव्यवहारस्य मात्रा ३.५२ अरब युआन् अभवत्, मासे मासे १३९.७३% वृद्धिः, यत्र १८१ सूचीबद्धकम्पनयः सम्मिलिताः सन्ति

अस्मिन् सप्ताहे बृहत् लेनदेनस्य संचयी लेनदेनमूल्यस्य दृष्ट्या शीर्षत्रयकम्पनयः सन्ति पोली डेवलपमेण्ट्, शान्जिन् इन्टरनेशनल्, मिन्शेङ्ग् बैंक् च, येषां संचयी लेनदेनमूल्यं क्रमशः ५३८ मिलियन युआन्, २९६ मिलियन युआन्, ११ कोटि युआन् च अस्ति

संस्थागतसमर्पिताः आसनानि अस्मिन् सप्ताहे ९७ बृहत्व्यवहारेषु भागं गृहीतवन्तः, यत् गतसप्ताहस्य अपेक्षया ६९ अधिकानि सन्ति। अस्मिन् सप्ताहे संस्थागतसीटक्रयणराशिस्य दृष्ट्या शीर्षत्रयकम्पनयः सन्ति Poly Development, BYD, China Heavy Industries च, यत्र संस्थागतक्रयणराशिः क्रमशः ८३.५ मिलियन युआन्, ७३.४१८२ मिलियन युआन्, ४९.५८३३ मिलियन युआन् च अस्ति

अस्मिन् सप्ताहे १०% अधिकं प्रीमियमं कृत्वा बृहत् व्यवहारः न अभवत् ।

छूटव्यवहारस्य दृष्ट्या अस्मिन् सप्ताहे १०% अधिकाः छूटदरेण सह ६९ बृहत् लेनदेनाः अभवन् ।

*लेखे उल्लिखितानि छूट-प्रीमियम-दराणि सर्वाणि पूर्वसमापनमूल्यस्य सापेक्षतया छूट-प्रीमियम-दराः सन्ति ।

(सम्वादकः वाङ्ग जिओबो) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया