समाचारं

स्नातकोत्तर अभ्यर्थिनः, हाङ्गकाङ्गस्य कृते आवेदनं कुर्वन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-नगरे अन्तिमेषु वर्षेषु एकः स्पष्टः परिवर्तनः अस्ति यत् अधिकाधिकाः जनाः वीथिषु मण्डारिनभाषां वदन्ति ।
अन्तर्राष्ट्रीयमहानगरत्वेन कैन्टोनीज्, आङ्ग्लभाषा च कदाचित् अत्र संचारस्य मुख्यभाषा आसीत् । यदि भवान् मण्डारिनभाषायाः प्रमादपूर्वकं उपयोगं करोति तर्हि "एकस्य यांकी" इत्यस्मात् वितृष्णां, अवमानना ​​च आकर्षयितुं शक्यते ।
परन्तु अधुना,हाङ्गकाङ्गस्य प्रमुखविश्वविद्यालयान् दृष्ट्वा मुख्यभूमिचीनदेशस्य छात्राः तेषु अर्धं भागं गृह्णन्ति ।
हाङ्गकाङ्गविश्वविद्यालयं उदाहरणरूपेण गृहीत्वा२०१९-२०२० शैक्षणिकवर्षे १३,३९५ स्नातकोत्तरछात्राः सन्ति, येषु ६,८१० अन्तर्राष्ट्रीयछात्राः सन्ति, ये स्नातकोत्तरछात्राणां कुलसंख्यायाः ५१% भागाः सन्ति;

हाङ्गकाङ्गः विदेशे अध्ययनस्य उन्मादः

यथा यथा कार्याणां स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा स्नातकोत्तरपदवी क्रमेण अनेकेषां नियोक्तृणां कृते दहलीजं जातम् ।
स्नातकविद्यालयं गन्तुं आवश्यकता अभवत्।
विदेशे अध्ययनस्य समानचिकित्सायाः आनन्दं प्राप्तुं भवद्भिः समुद्रस्य पारं दूरं गन्तुं न प्रयोजनम् एकवर्षीयः स्नातकोत्तरपदवीकार्यक्रमः भवन्तं स्वसमवयस्कानाम् अपेक्षया अधिकं समयलाभं प्राप्तुं शक्नोति, भवेत् तत् प्रत्यक्षकार्यार्थं वा पीएचडी-कृते पृष्ठभूमिसामग्रीरूपेण वा अनुप्रयोगाः।हाङ्गकाङ्ग-नगरे स्नातकोत्तर-अध्ययनम्तौ शैक्षणिकयोग्यताद्वयं प्राप्तुं शक्यते।
सहसा हाङ्गकाङ्ग-विद्यालयाः स्नातकोत्तर-अभ्यर्थीनां मध्ये लोकप्रियाः अभवन् ।हाङ्गकाङ्गविश्वविद्यालयः, चीनीयहाङ्गकाङ्गविश्वविद्यालयः, हाङ्गकाङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयः इत्यादीनां प्रमुखविश्वविद्यालयानाम् अतिरिक्तं द्वितीयतृतीयस्तरीयहाङ्गकाङ्गविश्वविद्यालयानाम् अपि हिमपुटसदृशानां आवेदनानां संख्या प्राप्ता
पाठितानां स्नातकोत्तरपाठ्यक्रमानाम् (MA) कृते हाङ्गकाङ्ग-नगरस्य सिटी-विश्वविद्यालयः प्रतिवर्षं ५,००० यावत् स्थानानि प्रदाति, २०२२/२३ शैक्षणिकवर्षे मुख्यभूमि-छात्राणां कृते ५६,०००-तमेभ्यः अधिकेभ्यः आवेदनपत्रेभ्यः प्राप्तम् अस्ति, यत् वर्षद्वयपूर्वस्य संख्यायाः प्रायः त्रिगुणं भवति

व्ययप्रदर्शनस्य राजा

अस्य विशालस्य पठनसमूहस्य बहुमतं स्नातकोत्तरपदवीं प्राप्तुं हाङ्गकाङ्ग-नगरम् आगतः ।
हाङ्गकाङ्ग-नगरे स्नातकोत्तर-कार्यक्रमाः शिक्षण-आधारित-अनुसन्धान-आधारित-रूपेण विभक्ताः भवितुम् अर्हन्ति । शोधस्नातकोत्तरपदवीयाः अवधिः प्रायः वर्षद्वयं भवति, तत्र मुख्यतया पर्यवेक्षकस्य मार्गदर्शनेन कस्मिंश्चित् विषये शोधं करणीयम्
स्नातकोत्तरपदवीं प्राप्तुं केवलं एकवर्षं यावत् समयः भवति यदा विश्वस्तरीयशिक्षणसम्पदां, कार्यावकाशानां च आनन्दं लभते, तदा हाङ्गकाङ्ग-देशे स्नातकोत्तर-अध्ययनं बहु प्रार्थितं भवति

मुख्यभूमिं परिहरन्तुरोजगारस्य स्थितिः तीव्रा अस्ति, ये स्नातकोत्तरप्रवेशपरीक्षां कृत्वा कार्यबलं सम्मिलितं कुर्वन्ति ते सन्तिप्रचण्डस्पर्धध्वे,QS शैक्षणिकक्रमाङ्कनम् उत्तमम् अस्ति, विदेशेषु अध्ययनस्य व्ययः यूनाइटेड् किङ्ग्डम्, अमेरिका इत्यादिषु देशेषु अपेक्षया न्यूनः अस्ति, विद्यालयः अत्यन्तं मान्यताप्राप्तः अस्ति, अपि च भवान् प्रासंगिकसहायताम् अपि च करमुक्तिसूचकानाम् आनन्दं लब्धुं शक्नोति विदेशे अध्ययनार्थं कोङ्गः उत्तमः विकल्पः।इत्यस्यधनस्य मूल्यस्य राजा।
तस्मिन् एव काले, २.हाङ्गकाङ्ग-नगरं "प्रतिभा-अभावस्य" सामनां कुर्वन् अस्ति
तटं कुत्र गन्तव्यम्
"अन्येषु देशेषु, यथा युनाइटेड् किङ्ग्डम्, अमेरिका च, आवेदकानां संख्या प्रतिवर्षं १०%-२०% यावत् वर्धते, परन्तु हाङ्गकाङ्ग-देशे वर्षे वर्षे द्विगुणा अभवत्।"
यथा अधिकाधिकंबहवः जनाः हाङ्गकाङ्गं गच्छन्ति,अयं पटलः अपि जनसङ्ख्यायुक्तः अस्तिअत्यन्तं सहजं भावः प्रवेशस्थितीनां "वेषधारितः सुधारः" अन्येषां आवेदकानां श्रेष्ठपृष्ठभूमिः च अस्ति ।
हाङ्गकाङ्गविद्यालयानाम् आवेदनमापदण्डेषु संस्थागतपृष्ठभूमिः, ग्रेडबिन्दवः, इण्टर्न्शिप्, वैज्ञानिकसंशोधनं, आईईएलटीएस-अङ्काः च सन्ति ।
हाङ्गकाङ्ग-नगरस्य सिटी-विश्वविद्यालयस्य वित्त-वित्तीय-इञ्जिनीयरिङ्ग-कार्यक्रमेण अद्यैव २०२२ तमे वर्षे प्रवेशितानां स्नातक-छात्राणां पृष्ठभूमिः प्रकटिता
"गतकेषु वर्षेषु यदा बहवः आवेदनानि नासन् तदा वयं सहस्राधिकानां आवेदकानां कृते ६०० वा ७०० वा प्रवेशसूचनाः प्रेषयामः, परन्तु केवलं प्रायः १०० जनाः एव पञ्जीकरणं कृतवन्तः। अधुना २००० तः अधिकाः आवेदकाः सन्ति, अस्माकं कृते च अधिकं स्थानं वर्तते choose.About केवलं शीर्ष २०% छात्राः एव प्रवेशसूचनाः प्राप्नुयुः।"हाङ्गकाङ्गस्य अष्टसु शीर्षविश्वविद्यालयेषु एकस्य डीनः प्रकाशितवान्।"
न केवलं शैक्षणिकपृष्ठभूमिः श्रेष्ठा अस्ति, अपितु आवेदकानां ग्रेडबिन्दवः अपि उत्तमानाम् अन्तर्गताः सन्ति ।
चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालये विधिविद्यालयेआवेदनसमूहे न्यूनतमं प्रतिवेदितं ग्रेडबिन्दुः ८६ अंकाः सन्ति, ९० तः अधिकाः बिन्दवः मानकाः अभवन् ।तथैव ६.५ इति IELTS-अङ्कः हाङ्गकाङ्ग-देशे चीनीभाषां शिक्षितुं शक्नोति इति गारण्टीं न ददाति सम्प्रति आवेदकानां IELTS-अङ्काः सर्वे ७, ७.५, ८ वा अपि सन्ति ।
चित्रम् |.हाङ्गकाङ्गविद्यालयानाम् स्नातकोत्तरप्रवेशपरीक्षा, अधिकाधिकपत्राणि प्राप्यन्ते
तत्सह, युनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः अध्ययनात् किञ्चित् सस्तां विदेशे अध्ययनस्य व्ययः अद्यापि सामान्यजनानाम् कृते महत् अस्ति ।
साझीकृतशौचालयैः सह ४ वर्गमीटर् व्यासस्य वासगृहस्य किराया केवलं विद्यालयस्य समीपे एव अस्ति इति कारणेन ५,००० युआन् इत्यस्मात् अधिकं भवितुम् अर्हति ।
भवान् हाङ्गकाङ्ग-विद्यालयात् प्रस्तावं प्राप्तुं बहु परिश्रमं कृतवान् स्यात्, परन्तु सन्तोषजनकं प्रतिफलं प्राप्तुं न शक्नोति ।
हाङ्गकाङ्गस्य वित्तं विदेशव्यापारः च विकसितः अस्ति, परन्तु तस्य औद्योगिकसंरचना तुल्यकालिकरूपेण सरलः अस्ति तथा च श्वेतकालरस्य कार्याणि विविधानि न सन्ति । अपाकरोतिवित्तस्य, सङ्गणकस्य, वकिलस्य, वैद्यस्य च अतिरिक्तं अधिकानां नवीनस्नातकानाम् वेतनं सदृशं भवितुम् अर्हतिरेस्टोरन्ट-पात्र-प्रक्षालकम् इत्यादीनि नील-कालर-कार्यं तस्मिन् एव स्तरे भवति ।
हाङ्गकाङ्गः पूर्वं चीनीयसांस्कृतिकमनोरञ्जनस्य केन्द्रं, विश्वचलच्चित्रस्य केन्द्रं, मीडियाकेन्द्रं च आसीत् तथापि उदारकलाछात्रत्वेन सः वेतनेन कार्यं न प्राप्नुयात् इति अत्यन्तं सम्भाव्यते matches the labor "यदि त्वं परिश्रमं करोषि चेदपि त्वं अर्हन्तं फलं न प्राप्स्यसि ."
प्रतिभायाः वैश्विकप्रतिस्पर्धायाः सम्मुखे मुख्यकार्यकारी ली का-चिउ इत्यनेन अनेकेषु सार्वजनिकभाषणेषु एतत् बोधितं यत् अस्माभिः न केवलं देशात् बहिः प्रतिभाः "हस्तव्याः", अपितु स्थानीयप्रतिभानां सक्रियरूपेण संवर्धनमपि कर्तव्यम्।
विधानपरिषदः सदस्यः हाङ्गवेन् उक्तवान् यत् हाङ्गकाङ्गेन एतान् मुख्यभूमिछात्रान् धारयितुं प्रयत्नः करणीयः ये अध्ययनार्थं हाङ्गकाङ्गदेशम् आगच्छन्ति of identity with Hong Kong.