समाचारं

जलं मार्गान् नाशयति! पिङ्गु राजमार्गशाखा तत्र गन्तुं बहु परिश्रमं कुर्वती अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज पिंगगु मीडिया इत्यस्य अनुसारं पिंगगुमण्डले अगस्तमासस्य ९ दिनाङ्कात् १० दिनाङ्कपर्यन्तं प्रचण्डवृष्टिः अभवत् सामान्यजनस्य यात्रामार्गान् सुरक्षितान् सुचारुतया च कर्तुं पिङ्गगुराजमार्गशाखाना स्वस्य प्रतिक्रियायाः उन्नयनं कृत्वा एतस्य निवारणार्थं दिवारात्रौ कार्यं कृतवती तस्य सर्वबलेन सह। अत्यधिकवृष्ट्या, नदीजलप्लावनेन च प्रभाविताः अस्माकं क्षेत्रे राजमार्गेषु अनेकस्थानेषु जलसञ्चयः, मार्गपृष्ठस्य क्षरणम् इत्यादीनि खतरनाकानि परिस्थितयः अभवन् तेषु बेइनान् रोड्, ज़ियोंगनान् रोड्, ज़ियायु रोड्, हुगुआन रोड् तथा काउण्टी स्तरस्य उपरि वा टाउनशिप् मार्गाः जलेन गम्भीररूपेण क्षतिग्रस्ताः अभवन् तथा च यातायातप्रतिबन्धाः कार्यान्विताः सन्ति। Ltd. to Department इत्यादीनि अनुरक्षण-इकायिकाः यावत् गन्तुं कठिनं कार्यं कुर्वन्ति।
हुआङ्गसोङ्ग्यु-नगरस्य तवा-ग्रामः अस्याः वर्षायाः कारणेन भृशं प्रभावितः अभवत् वार्ता प्राप्य पिङ्गु राजमार्गशाखा सक्रियरूपेण प्रतिक्रियाम् अददात् तथा च तत्क्षणमेव आपत्कालस्य निवारणे नगरस्य समर्थनार्थं आपत्कालीनकर्मचारिणां यांत्रिकसाधनानाञ्च आयोजनं कृतवती आपत्कालीनकर्मचारिणां संयुक्तसहकार्यं कृत्वा एकघण्टायाः अन्तः एव मार्गस्य जीवनमार्गः सम्पन्नः अभवत्, तथा च ३० आपत्कालस्य अन्तः कर्मचारिणः प्रेषिताः १२ उत्खनकाः, लोडरः, परिवहनवाहाः, स्क्रेपराः च वर्षाकारणात् मार्गे प्रक्षालितानां प्रायः २०० घनमीटर् शिलाः, मलिनतां च स्वच्छं कृतवन्तः, सुचारु यातायातस्य च सुनिश्चितं कृतवन्तः तस्मिन् एव काले काउण्टीस्तरस्य वा ततः उपरि वा अवशिष्टाः चत्वारः मार्गाः अपि मार्गपृष्ठजलक्षतिकारणात् प्रबन्धननियन्त्रणे च सन्ति, भविष्ये जलक्षतिग्रस्तमार्गाणां पूर्णतया मरम्मतं भविष्यति आपत्कालस्य निवारणाय कुलम् १३२ उद्धारकर्मचारिणः, ४९ उद्धारयन्त्राणि च प्रेषितानि सन्ति ।
राजमार्गचरसूचनाफलके यात्रास्मरणसूचनासु ध्यानं दातुं, जलप्लावितमार्गान् पर्वतीयमार्गान् च परिहरितुं प्रयत्नः करणीयः, सावधानीपूर्वकं वाहनचालनं च कर्तुं सामान्यजनाः अपि स्मर्यन्ते राजमार्गस्य आपत्कालस्य सन्दर्भे यथाशीघ्रं पिंगगु राजमार्गशाखां सूचयन्तु सम्पर्कसङ्ख्या 6998 8882 अस्ति।
सम्पादक चेन यांतिङ
प्रतिवेदन/प्रतिक्रिया