समाचारं

Tesla Cybertruck इत्यस्य मूलभूतं संस्करणं अधुना विक्रयणार्थं प्राप्तम् अस्ति, आरक्षणस्य आवश्यकता नास्ति, आगामिषु कतिपयेषु मासेषु एव उपलब्धं भविष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञातं यत् टेस्ला इत्यनेन अद्यैव स्वस्य आधिकारिकजालस्थले साइबर्ट्ट्रक् “फाउण्डेशन सीरीज” इत्यस्य क्रयणमार्गः उद्घाटितः, यस्य अर्थः अस्ति यत् उपभोक्तारः नियुक्तिम् अकुर्वन् अस्य विद्युत् पिकअप ट्रकस्य प्रथमं संस्करणं क्रेतुं शक्नुवन्ति। परन्तु एतत् सीमितसंस्करणस्य मॉडलं केवलं आगामिषु मासेषु एव उपलब्धं भविष्यति ।


आईटी हाउस् अवलोकितवान्,उपभोक्तारः इदानीं टेस्ला-संस्थायाः आधिकारिक-अमेरिका-जालस्थले वाहन-विन्यासकस्य माध्यमेन प्रत्यक्षतया Cybertruck Basic Edition-इत्यस्य क्रयणं कर्तुं शक्नुवन्ति, पृष्ठे इदमपि दृश्यते यत् द्वय-मोटर-सर्व-चक्र-चालन-संस्करणं सितम्बर-मासे वितरितं भविष्यति, त्रि-मोटर-साइबरबीस्ट्-संस्करणं च दिसम्बर-मासे वितरितं भविष्यति इति अपेक्षा अस्ति


टेस्ला इत्यनेन पूर्वं आधारसंस्करणस्य वर्णनं कृतम् यत् "सीमितसंस्करणस्य साइबर्ट्ट्रक्, प्रथमवर्षस्य कृते एव उपलब्धम्" इति ।, टेस्ला कदा आधारसंस्करणस्य उत्पादनं त्यक्ष्यति इति नित्यं अफवाः प्रचलन्ति । अस्मिन् वर्षे मेमासे आधारसंस्करणं त्यक्तुं प्रवृत्तम् इति वार्ता आसीत्, परन्तु टेस्ला साइबर्ट्ट्रक् वाहनपरियोजनाप्रबन्धकः सिद्धान्त अवस्थिः एतत् अङ्गीकृतवान् यत् आधारसंस्करणम् अद्यापि सक्रियनिर्माणे अस्ति इति टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः अपि अस्मिन् वर्षे भागधारकसमागमे अवदत् यत् - "वयं शीघ्रमेव आधारसंस्करणस्य उत्पादनं समाप्तं करिष्यामः, आगामित्रिमासे गैर-आधार-माडल-प्रक्षेपणं करिष्यामः" इति

परन्तु मस्कस्य वक्तव्यस्य अनन्तरं टेस्ला इत्यनेन साइबर्ट्ट्रक् आदेशस्य आमन्त्रणस्य शब्दावलीयां मौनेन संशोधनं कृतम्, यत् विद्युत्वाहनानां अधिकमागधायाः कारणात्"२०२४ तमस्य वर्षस्य अन्ते पूर्वं केवलं मूलभूतं प्रतिरूपं एव वितरितं भविष्यति" इति अपेक्षा अस्ति ।

टेस्ला इत्यनेन गतवर्षस्य नवम्बरमासे प्रक्षेपणकार्यक्रमे साइबर्ट्ट्रक् इत्यस्य मूलभूतसंस्करणस्य वितरणं आरब्धम्, ततः क्रमेण वितरणस्य व्याप्तिः विस्तारिता ।