समाचारं

भवतः गृहे एतादृशानां डिजाइनानाम् अवलोकनं कुर्वन्तु ये “उच्चस्तरीयाः” इव भासन्ते परन्तु वस्तुतः अतीव अरुचिकराः सन्ति।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समाजे यत्र रूपं न्यायः अस्ति, तत्र अल्पाः एव कुटुम्बाः सन्ति येषां किमपि अरुचिकरं वस्तु नास्ति । अद्य सम्पादकः तस्य वृत्तान्तं ग्रहीतुं अत्र अस्ति व्यक्तिगतरूपेण अहं मन्ये यत् एतत् "उच्च-अन्तम्" इति डिजाइनं दृश्यते, परन्तु वस्तुतः एतत् अतीव व्यर्थं डिजाइनम् अस्ति।

  लघुपट्टिकायुक्तं छतम्

लघुपट्टिकायुक्तानां खांचेयुक्तानां छतानां डिजाइनः एतावत् सामान्यः यत् सम्पादकः अपि गृहे तत् परिहरितुं न शक्तवान् ।

  
विशालं चित्रं पश्यन्तु

छतौ प्रकाशपट्टिकाः योजयित्वा खलु अन्तरिक्षस्य स्तरीकरणं वर्धयितुं शक्यते, मन्दप्रकाशः च उष्णवातावरणं निर्मातुम् अर्हति । परन्तु वस्तुतः भवतः निवासानन्तरं भवन्तः पश्यन्ति यत् वर्षे पूर्णे प्रकाशपट्टिकाः कतिपयानि वाराः न प्रज्वलिताः, तेषां अपव्ययः च भवति ।

  
विशालं चित्रं पश्यन्तु

किं महत्त्वपूर्णं यत् छतम् उच्चं भवति तथा च खांचे डिजाइनः स्वाभाविकतया स्वच्छता-अन्धस्थानं निर्माति। अहं साधारणसमये तस्य शोधनस्य अपि चिन्तां न करोमि ।

  
विशालं चित्रं पश्यन्तु

केवलं प्लास्टररेखायाः परितः गन्तुं साधु अस्ति यत् भवन्तः स्वच्छतायाः मृतकोणानां विषये चिन्तां कर्तुं न अर्हन्ति। यदि भवान् अद्यापि स्तरितं रूपं इच्छति तर्हि केवलं खांचे बहिः धारायां जिप्सम-फलकं निर्मायताम्!

  स्फटिक झूमर

अवगाहितस्य छतस्य इव स्फटिकदीपः केवलं "रूपेण किमपि नास्ति" इति । परन्तु कोऽपि उपायः नास्ति, सुन्दराणि वस्तूनि सर्वदा मनोहराणि भवन्ति।

  
विशालं चित्रं पश्यन्तु

पूर्वं स्फटिकदीपकाः धनस्य प्रतीकं भवन्ति स्म, ते च बृहत् यूरोपीयशैल्याः विलासु उत्तमाः दृश्यन्ते स्म किन्तु गृहाणि उच्चैः निर्मिताः आसन्, येन गृहं विलासपूर्णं, सुरुचिपूर्णं च दृश्यते स्म परन्तु अधुना दोषपूर्णम् अस्ति । सामान्यतया एकस्मिन् झूमरमध्ये दशकशः शतशः यावत् स्फटिकगोलाः भवन्ति यदा ते धूलिपूर्णाः भवन्ति तदा ते प्रत्येकं उद्धृत्य स्वच्छं कर्तुम् इच्छन्ति यदि तेषां स्थाने बल्बाः भग्नाः भवन्ति

  
विशालं चित्रं पश्यन्तु

किं च, अद्यत्वे गृहेषु तलस्य ऊर्ध्वता अतीव उच्चा नास्ति।

  
विशालं चित्रं पश्यन्तु

साधारणतलस्य ऊर्ध्वतायाः कृते मुख्यप्रकाशं विना डिजाइनं चिन्वन्तु इति अनुशंसितम् एकरूपप्रकाशः वर्तमानलोकशैल्या सह अधिकं सङ्गतः अस्ति । सम्पादकः पश्चात् विशेषाङ्के तस्य विस्तरेण परिचयं करिष्यति।

  मद्यमन्त्रिमण्डलं उद्घाटयतु

मुक्ताः मद्यमन्त्रिमण्डलानि पितृषु अतीव लोकप्रियाः सन्ति ।

  
विशालं चित्रं पश्यन्तु

वस्तुतः मद्यमन्त्रिमण्डलस्य भूमिका महती नास्ति केवलं एतत् व्यतिरिक्तं यत् इदं अधिकं लम्बं दृश्यते, गुणवत्तां च सुधारयितुं शक्नोति । मद्यमन्त्रिमण्डलस्य आकारः लघुः नास्ति, गृहे विशालं स्थानं गृह्णाति, व्यावहारिकता च दुर्बलम् अस्ति । केषुचित् मद्यस्य विभागाः अपि सन्ति, येषु कतिपयानि मद्यपुटकानि न धारयितुं शक्यन्ते, ते च धूलिपूर्णाः क्षेत्राः अभवन् ।

  
विशालं चित्रं पश्यन्तु

भवान् केवलं स्वगृहस्य आवश्यकतानुसारं साधारणं साइडबोर्डं स्थापयितुं शक्नोति, यत् सुव्यवस्थितं, उदारं, व्यावहारिकं च भवति ।

  अलमारी आन्तरिक संरचना

अलमारीयाः बाह्यरूपं महत्त्वपूर्णं भवति, परन्तु आन्तरिकविन्यासः अपि अधिकं उल्लेखनीयः अस्ति ।

केचन डिजाइनरः अलमारीयाः कृते बहु स्तम्भक्षेत्राणि डिजाइनं करिष्यन्ति, यत् बहु वस्त्राणि संग्रहीतुं समर्थं दृश्यते, वस्त्राणि च सुव्यवस्थितरूपेण गुटयित्वा भिन्नक्षेत्रेषु संगृहीताः सन्ति तथापि किञ्चित्कालं यावत् तस्य उपयोगानन्तरं भवन्तः प्राप्नुवन्ति अयुक्तमिति ।

  
विशालं चित्रं पश्यन्तु

एतावन्तः स्तम्भनक्षेत्राणि सन्ति यत् यदि भवन्तः अधः वस्त्राणि गृह्णन्ति तर्हि भवन्तः कियत् अपि परिश्रमिणः सन्ति चेदपि अलमारी सर्वदा व्यवस्थितं कर्तुं न शक्यते सर्वथा न लभ्यते।

  
विशालं चित्रं पश्यन्तु

किमर्थं न कतिपयानि शतानि डॉलरं व्यययित्वा कतिपयानि अधिकानि दराजानि निर्मातुं दराजाः एकदृष्ट्या दृश्यन्ते, भण्डारणं च अधिकं लचीलं भविष्यति, अन्तः बहिः च स्थापयितुं सुलभं भविष्यति।

  तातामी

ततामी साधु, लघु-अपार्टमेण्ट्-कृते आशीर्वादः इति कथ्यते, परन्तु तत् कीदृशं तातामी इति अपि अवलम्बते ।

तातामी-उत्थापनं अन्तिमेषु वर्षेषु अतीव लोकप्रियम् अभवत् । ब्राण्ड् कियत् अपि बृहत् वा लघु वा भवतु, यावत् तत् स्थानं यत्र तातामी स्थापिता भवति, तावत् तेषु अधिकांशः उत्थापनप्रकारस्य भवति, परन्तु वास्तविकप्रयोगे ते व्यर्थाः भवन्ति यदि मुक्तमद्यमन्त्रिमण्डलं धूलिसञ्चयस्य दुष्टतमं क्षेत्रं भवति तर्हि तातामी "कचरासंग्रहणस्थानं" भवति ।

  
विशालं चित्रं पश्यन्तु

अहं प्रायः कतिपयान् मित्राणि मम गृहे चायस्य, गपशपस्य च कृते आमन्त्रयामि, मया खादितानां केषाञ्चन खरबूजबीजानां शंखलाः अधः पतन्ति, तेषां शोधनं च कठिनं भवति अन्यः विषयः अस्ति यत् प्रथमवारं प्रयोगे किञ्चित् ताजां भवति, परन्तु कतिपयानां उपयोगानां अनन्तरं चटकाम् उत्थापयितुं कष्टप्रदं भवति यदा बहुधा उत्थापितं अवतारितं च भवति, अतः कतिपयानां उपयोगानां अनन्तरं निष्क्रियं त्यज्यते उपयोगं करोति, यत् सहस्राणि डॉलरस्य अपव्ययः अस्ति।

  
विशालं चित्रं पश्यन्तु

सुन्दरं चर्मपुटं सर्वे समानाः सन्ति, परन्तु व्यावहारिकविन्यासाः अद्वितीयाः सन्ति । अतः अलङ्कारस्य परिकल्पना व्यावहारिकतायाः आधारेण भवितुमर्हति किन्तु गृहाणि निवासार्थं भवन्ति, न तु द्रष्टुं।