समाचारं

तस्य १०५ वर्गमीटर् व्यासस्य निवृत्तिगृहं दृष्ट्वा अहं प्रायः पूर्वमेव निवृत्तः भवितुम् इच्छामि स्म यत् अहं प्रविष्टमात्रेण एतावत् जेन् इति अनुभूतवान्।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नर्सिंग् होमस्य विषये वदन् अहं मन्ये प्रथमं यत् बहवः जनाः चिन्तयन्ति तत् अस्ति यत् निवासी द्वौ वृद्धौ स्तः। परन्तु वस्तुतः यथा यथा जीवनस्य गतिः द्रुततरं द्रुततरं च भवति, कार्यदबावः च अधिकाधिकं तीव्रः भवति तथा तथा बहवः युवानः स्वस्य निवृत्तिजीवनस्य योजनां पूर्वमेव कर्तुं आरब्धाः सन्ति

यथा - अधोलिखितः गृहस्वामी युवावस्थायां पूर्वमेव निवृत्तिजीवनस्य आनन्दं प्राप्तुम् इच्छति । अतः नूतनगृहस्य अलङ्कारकाले अन्तरिक्षे ग्राम्य-वाबी-साबी-तत्त्वानां बहु उपयोगः भवति स्म । समाप्तप्रभावात् न्याय्यं चेत्, न केवलं सुरुचिपूर्णं न च चिपचिपा, अपितु द्वारे प्रवेशमात्रेण जेन्-भावनायाः अपि पूर्णम् अस्ति ।

तल योजना


इदं प्रकरणं शेन्झेन्-नगरे स्थितम् अस्ति, यस्य क्षेत्रफलं १०५ वर्गमीटर् अस्ति, तस्य त्रिशय्यागृहस्य संकुचितविन्यासः च अस्ति । अन्तरिक्षस्य अपेक्षाः यथा पूर्वं उक्ताः, २.जेन्-वाबी-साबी-जीवित-वातावरणस्य आकांक्षां कुर्वन् अहं सुलेख-अभ्यासं, धूप-दहनं, चायं च पिबितुं, केचन रोचक-उपकरणाः च संग्रहीतुं च रोचये।

मूलगृहप्रकारः अतीव पारम्परिकः अस्ति तथा च मूलतः स्वामिनः जीवनस्य आवश्यकताः पूरयितुं शक्नोति तथापि केषुचित् स्थानेषु अद्यापि केचन दोषाः सन्ति, अतः विन्यासस्य नवीनीकरणस्य समये केचन तदनुरूपाः उपचाराः अपि कृताः

तल योजना


गृहस्वामिनः आवश्यकतायाः आधारेण स्थानविन्यासः निम्नलिखितरूपेण परिवर्तितः भवति ।

1. पाकशालाद्वारस्य उद्घाटनं भोजनकक्षस्य पार्श्वे स्थापितं भवति यत् प्रवेशमार्गेण सह च्छेदनं न भवति।

2. अतिथिस्नानक्षेत्रस्य विस्तारं कुर्वन्तु, त्रयः पृथक्कृतं संरचनात्मकं विन्यासं स्वीकुर्वन्तु, तथा च प्रक्षालन-शोषण-उपकरणानाम् एकीकरणं कुर्वन्तु।

3. द्वितीयशय्यागृहस्य द्वारस्य उद्घाटनं क्षैतिजरूपेण चाल्यते यत् अन्तः निर्मितस्य अलमारीयाः स्थानस्य आवश्यकतां पूरयति।

प्रवेश


गृहे प्रवेशे उत्तमप्रकाशयुक्तः लघुः प्रवेशद्वारः अस्ति वामदक्षिणयोः जूतामन्त्रिमण्डलानि, खिडक्याः समीपे जूतापरिवर्तनपीठिका च अस्ति, या आरामदायकः व्यावहारिकः च अस्ति तलम् मट्ट्-धूसर-सिरेमिक-टाइल्-इत्यनेन पक्कृतम् अस्ति, भित्तिषु उष्ण-श्वेत-लेटेक्स-रङ्गेन चित्रितम् अस्ति, मृतकाष्ठ-कुम्भ-कर्पास-लिनेन,-चीन-वनस्पति-आदि-सामग्री-तत्त्वानां अलङ्कारः च सम्पूर्णस्य गृहस्य दर्शनं ददाति इव, यत् अतीव सरलं वाबी-साबी च , जेन् पूर्णं च अस्ति।

प्रवेशद्वारस्य वामभागे स्थितस्य पाकशालायाः खिडक्याः कृते ग्रिल-सामग्रीणां उपयोगेन द्विगुण-जालक-संरचना भवति, यत् न केवलं अन्तः प्रकाशं अधिकतमं करोति, अपितु प्राचीन-आकर्षणं अपि अधिकं बोधयति, यथा कालः शान्तः अभवत्


भोजनालयः

प्रवेशद्वारेण भोजनकक्षः अस्ति

लम्बितछतस्य भागः लॉगसामग्रीभिः निर्मितः भवति, भोजनमेजस्य, जूतापरिवर्तनमलस्य, पार्श्वफलकस्य च सामग्रीः सुसंगताः सन्ति, येन न केवलं स्थानिकतत्त्वानां प्रतिध्वनिः भवति, अपितु स्थानिकस्तरं प्रभावीरूपेण वर्धयति


सम्पूर्णस्य भोजनालयस्य बृहत्तमं मुख्यविषयं ग्राम्यपाषाणचर्ममेजपदानि सन्ति, ये न केवलं स्थानस्य शैल्या सह एकीकृताः भवन्ति, अपितु वाबी-साबीशैल्याः मूलआकर्षणं अपि बोधयन्ति रतनसामग्रीणा निर्मितानाम् चतुर्णां भोजनकुर्सीनां चयनं न केवलं प्राकृतिकवातावरणं प्रकाशयति, अपितु मध्ययुगीन उच्चारणस्य संकेतमपि प्रतिध्वनयति


पार्श्वफलकं विभक्तसंरचनायाः सह डिजाइनं कृतम् अस्ति, यत् दैनिकभण्डारणस्य आवश्यकतां पूरयति, पाकशालायाः कार्यक्षमतायाः भागं च गृह्णाति । भण्डारणमन्त्रिमण्डलेषु विविधाः पात्राणि, चायसेट् च जीवनस्य प्रति स्वामिनः दृष्टिकोणं पूर्णतया प्रतिबिम्बयन्ति तथा च स्थानस्य प्रतिपादने अपि भूमिकां निर्वहन्ति


भित्तिः अति एकरसः न भवेत् इति कृत्वा गल्ल्याभित्तिः चित्रेण अलङ्कृता अस्ति । अलङ्कारिकचित्रेषु अतिजटिलत्वस्य आवश्यकता नास्ति सरलं कृष्णशुक्लं अधिकं उन्नतं भवति, अन्तरिक्षस्य स्वभावस्य अनुकूलं च भवति ।

आवासीय कक्षं


अतिथि-भोजन-कक्षयोः भेदार्थं भू-सामग्रीणां उपयोगः भवति, येन अन्तरिक्षक्षेत्रं अधिकं ताजां समन्वितं च कर्तुं शक्यते । भोजनकक्षस्य तुलने वासगृहे कृष्णशुक्लधूसरतत्त्वेषु बलं दत्तं भवति, येन एकतः अन्तरिक्षस्य स्वरस्य सौम्यसंक्रमणं भवति, अपरतः अन्तरिक्षं अतिजडं न दृश्यते


भित्तिशिखरेषु सन्धयः वक्राः सन्ति, ये अतीव विस्तृताः इति वक्तुं शक्यते । न केवलं अन्तरिक्षे मृदुस्वभावं योजयति, अपितु दृग्गतरूपेण तलस्य ऊर्ध्वतां अपि प्रसारयति ।


पारम्परिकं टीवी-भित्तिं परित्यज्य भण्डारण-मन्त्रिमण्डलानां समुच्चयं डिजाइनं कुर्वन्तु, यत् अधिकं व्यावहारिकं भवति, यद्यपि भवतः गृहे कियत् अपि अव्यवस्था अस्ति, अत्र तस्य खण्डाः भवितुम् अर्हन्ति । तत्सह, उपरि गुप्तप्रक्षेपणसाधनं नैमित्तिकं चलच्चित्रदर्शनस्य आवश्यकतां अपि सुलभं करोति ।


अध्ययनम्‌


उत्तरदिशि स्थितं लघुकक्षं स्नानगृहाय स्थानस्य भागं आवंटितस्य अनन्तरं अध्ययनरूपेण उपयुज्यते । सम्पूर्णं स्थानं तातामी-चटाईभिः उन्नतं भवति, लॉग-लिबास-युक्तानि स्लाइडिंग्-द्वाराणि च स्थापितानि सन्ति, येन तत्क्षणमेव जापानी-शैल्याः लघु-जेन्-कक्षस्य शैली भवति


निवृत्तिगृहत्वेन अध्ययनकक्षं कार्यार्थं न भवितुमर्हति, अपितु स्वस्य रुचिनां शौकानां च कृते अधिकं भवितुमर्हति । अतः फ्यूटोन्, टेबल्, आत्मानुभूतियुक्तानि जापानी-जालम् इत्यादीनां तत्त्वानां प्रयोगः न केवलं स्वामिनः काव्यजीवनस्य आकांक्षां प्रतिबिम्बयति, अपितु सर्वत्र जेन्-स्पर्शं अपि प्रकाशयति



यदा प्रकाशः छाया च ग्रिलद्वारा गच्छति तदा अन्तःस्थं वातावरणं तत्क्षणमेव उदात्तं भवति यद्यपि भवन्तः अत्र अपराह्णकालं यावत् शान्ततया तिष्ठन्ति तथापि भवन्तः स्वशरीरं, मनः, भावाः च तृप्तुं शक्नुवन्ति।

मुख्यशय्यागृहम्


मुख्यशय्यागृहं ग्राम्यविषयस्य अनुसरणं करोति तथा च रिक्तस्थानस्य, रतनबुननस्य, काष्ठवर्णानां इत्यादीनां तत्त्वानां विशालक्षेत्राणां माध्यमेन अत्यन्तं शान्तं शान्तं च वातावरणं निर्माति

बे खिडकीपट्टिका काष्ठलिबासेन उपचारिता भवति, तस्मिन् मेजः स्थापितः भवति, यत् न केवलं अवकाशक्षेत्रं विस्तारयति, अपितु उत्तमं मुक्तस्थानकोणं अपि निर्माति


शय्यायाः अन्ते अधिकं प्रसंस्करणं न क्रियते, केवलं सरलं वस्त्रलम्बकं योजितं भवति, यत् सरलं च धूपपात्रक्षेत्ररूपेण कार्यात्मकं च भवति


अलमारीयाः विवरणं प्रदर्शितं भवति ।

द्वितीयः शय्यागृहः


द्वितीयं शय्यागृहं तुल्यकालिकं लघुत्वात् खिडक्याः समीपे तातामीशैल्याः पर्यङ्कः योजितः, येन तस्य उपयोगः भण्डारणार्थं वा अस्थायी अतिथिकक्षरूपेण वा कर्तुं शक्यते न्यूनतमं डेस्कं शिल्पक्षेत्रं नैमित्तिकं कार्यालयक्षेत्रं च भवति ।

स्नानागारः

समग्रं प्रकरणं दृष्ट्वा वास्तवमेव जनाः पूर्वमेव निवृत्तिम् इच्छन्ति इव अनुभवन्ति। समग्ररूपेण डिजाइनं वा व्यक्तिगत-उत्पादानाम् चयनं वा, सम्पूर्णं गृहं अन्तरिक्षस्य विषयेण सह निकटतया सम्बद्धं भवति, तथा च निवृत्तिजीवने यत् आरामं स्वतन्त्रतां च भवितुमर्हति तत् पूर्णतया प्रदर्शयति, यत् महत् अस्ति