समाचारं

शुटोङ्ग-किगोङ्ग-सुलेख-व्यञ्जनयोः तुलनां कृत्वा पश्यन्तु यत् कोऽपि अधिकः शक्तिशाली अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी सुलेखस्य जगति क्यू गोङ्गः शु टोङ्गः च द्वौ महान् स्वामी स्तः ते चीनीयसुलेखसङ्घस्य प्रथमौ द्वितीयौ च अध्यक्षौ स्तः।

शु टोङ्गः किगोङ्गः च भिन्नपृष्ठभूमितः आगताः, तेषां जीवनकालेषु युगेषु च भेदः तेषां सुलेखकौशलस्य रूपेण सामग्रीयां च महत् भेदं जनयति स्म, तेषां सुलेखशैल्याः च सर्वथा भिन्नाः आसन्

शु टोङ्गस्य क्यूई गोङ्गस्य च कृतीनां सामग्रीरूपस्य च दृष्ट्या प्रत्येकस्य स्वकीयाः सशक्तयः दुर्बलताः च सन्ति? अयं लेखः तान् एकैकशः व्याख्यास्यति, येन तेषां सुलेखस्य अवगमनं गभीरं भवति ।

1. शु टोङ्गस्य सुलेखः



चीनीसाहित्यजगति शु टोङ्गस्य अद्वितीयः ऐतिहासिकः स्थितिः सामाजिकपृष्ठभूमिः च अस्ति : प्रथमं तस्य सैन्यजीवनं, द्वितीयं युद्धस्य ज्वालायां क्षीणः लालसेनायाः सैनिकः, तृतीयं च "पक्षस्य लेखनी" "लालसेना" च सुलेखक"।

अनुभवान्तरस्य कारणात् सुलेखस्य विषयवस्तु अपि तत्कालीनविशिष्टलक्षणं प्रतिबिम्बयति तेषु अधिकांशः अध्यक्षमाओ इत्यस्य काव्यानि सन्ति, येषु तत्कालीनयुद्धस्थितेः क्रान्तिकारी आशावादस्य च अभिव्यक्तिः भवति, प्रेरणादायिनी भूमिका च निर्वहति।



शु टोङ्गस्य पात्राणि अनेकेषु माध्यमेषु प्रकाशनेषु च "मानक-फॉन्ट्" इति उच्यन्ते । तस्य सुलेखस्य कृते यान झेन्किङ्ग् तथा हे शाओजी इत्येतयोः शैल्याः, विशेषतः यानशैल्याः प्रबलः भव्यः च शैली उत्तराधिकाररूपेण प्राप्ता, येन मूलकठोरया यानशैली अधिका सजीवः अभवत्

तस्य सुलेखः वर्गाकारः गोलः च अस्ति, अधिकतया गोलप्रहारैः आकृष्टः, यः सरलः मनोहरः च दृश्यते, येन जनानां आत्मीयतायाः भावः प्राप्यते, अतः जनाः तस्य सुलेखं "शु टोङ्गशैली" इति वदन्ति



शु टोङ्गमहोदयस्य सुलेखः अतीव सजीवः अस्ति, आघातः आघातः इति कारणतः तस्य सुलेखः वृत्तवत् दृश्यते इति सर्वे हसन्ति।

इयं अद्वितीयशैली शु टोङ्गस्य हस्ताक्षररूपेण तत्क्षणमेव ज्ञातुं शक्यते!



"शु टोङ्ग बॉडी" इत्यस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् एतत् घुमावदारं भवति, यथा वृक्षः आरोहति बेलः । परन्तु विषयवस्तुदृष्ट्या तेषु अधिकांशः अध्यक्षमाओ इत्यस्य काव्यानि एव । एकः वृद्धः लालसेनायाः सैनिकः इति नाम्ना सः युद्धात् जीवितः अभवत्, अतः तस्य कृते एतादृशी कथा लिखितुं सामान्यम्!

शु टोङ्गः युद्धकाले चीनगणराज्यस्य स्थापनायाः अनन्तरं च अध्यक्षमाओ इत्यनेन सह पार्श्वे पार्श्वे युद्धं कृतवान्, अध्यक्षः माओ तस्य सहकर्मी आसीत् अध्यक्षः माओ शु टोङ्गस्य सुलेखस्य बहु प्रशंसाम् अकरोत्, तं "पक्षस्य लेखनी" "तत्कालसुलेखकारः" इति च अवदत् । शु टोङ्गः अध्यक्षमाओ इत्यस्य आदरं, प्रेम च अधिकं कृतवान्, अतः सः अध्यक्षमाओ इत्यस्य काव्यानि अपि स्वस्य सुलेखेन लिखितवान् ।



परन्तु एकस्य निपुणस्य सुलेखकस्य किमपि असाधारणः अनुभवः भवतु, तस्य कृतीनां सीमाः अनिवार्यतया सन्ति । शु टोङ्गस्य सुलेखः तुल्यकालिकरूपेण सरलः अस्ति ।

तस्य बहवः काव्याः अध्यक्षमाओविषये सन्ति, तत्र बहवः नाराः, प्रेरणादायकाः विषयाः च सन्ति तथापि तस्य सदृशाः जनाः दुर्लभाः एव दृश्यन्ते ।



यदा शु टोङ्गः १९८१ तः १९८४ पर्यन्तं चीनीयपुस्तकभण्डारसङ्घस्य अध्यक्षरूपेण कार्यं कृतवान् तदा सः सुधारस्य उद्घाटनस्य च समयः आसीत्, साहित्यं कला च प्रफुल्लिता आसीत्, जनानां विचाराः विचाराः च परिवर्तयितुं आरब्धाः, क्रमेण नूतनान् विचारान् विचारान् च स्वीकृतवन्तः .

सुलेखसङ्घस्य प्रथमः अध्यक्षः इति नाम्ना शु टोङ्गः समयस्य तालमेलं स्थापयितुं, अग्रणीः, नवीनतां च कर्तुं, अभिव्यक्तिक्षेत्रे अधिकं विविधतां समावेशी च भवितुम् अर्हति

2. किगोङ्गस्य सुलेखः



क्यूई गोङ्गमहोदयः उत्कृष्टः साहित्यकारः, सुलेखकारः, चित्रकारः, प्राचीनलेखकः, सांस्कृतिकावशेषमूल्यांककः, शिक्षाविदः, कविः च अस्ति ।

चीनी सुलेखसङ्घे क्यूई गोङ्गस्य स्थितिः शु टोङ्गस्य तुल्यम् इति वक्तुं शक्यते, परन्तु साहित्ये साहित्ये च तस्य व्यापकप्रतिभा शु टोङ्गस्य अपेक्षया अपि श्रेष्ठा अस्ति, चीनीयसुलेखसङ्घस्य पूर्वाध्यक्षेषु सः एव एकमात्रः अस्ति like Guo Moruo , विविधसाहित्यिक-कलाप्रतिभान् एकस्मिन् एकीकृत्य।



क्यूई गोङ्गस्य शु टोङ्गस्य च यत् साम्यं वर्तते तत् अस्ति यत् तेषां सुलेखस्य महत् "चिह्नम्" अस्ति यस्य कस्यचित् सुलेखस्य किमपि सम्बन्धः अस्ति सः क्यूई गोङ्गस्य सुलेखं जानाति ।

क्यूई गोङ्गमहोदयस्य सुलेखः "क्यूगोङ्गशैली" इति प्रसिद्धः अस्ति, अनेके जनाः क्यूईगोङ्गस्य सुलेखस्य अनुकरणं कुर्वन्ति । यथा, बीजिंगनगरस्य प्रसिद्धा महिलासुलेखिका हान निंग्निङ्ग् "क्युगोङ्गशैल्या" विशेषज्ञतां प्राप्तवती महिला अभवत्, सा "बीजिंगनगरस्य महिला किगोङ्गशैली" इति नाम्ना प्रसिद्धा आसीत्!



क्यूई लाओ इत्यस्य सुलेखः कृशः कठिनः च अस्ति, छायानां मध्ये प्रबलः विपरीतता अस्ति, यत् तस्य प्रमुखविशेषतासु अन्यतमम् अस्ति । एतावन्तः जनाः मन्यन्ते यत् तस्य वचनं कठिनेन लेखनीया लिखितम् अस्ति, विशेषतः अस्थिभिः!

क्यू गोङ्गः यथार्थः सुलेखकः इति वक्तुं शक्यते यतः तस्य सर्वेषु पक्षेषु उच्चाः साहित्यिकाः उपलब्धयः सन्ति, अतः तस्य सुलेखप्रतिभा असाधारणाः सन्ति । क्यूई गोङ्गस्य सुलेखकार्यं जापानीसुलेखेन सह सम्बद्धतायाः माध्यमेन जापानीपुस्तकप्रशंसकानां मध्ये प्रियं जातम् ।



उच्चस्तरीयं क्षेत्रं च युक्तं सुलेखं प्रायः "सुवर्णस्य पाषाणस्य च आत्मा" "पुस्तकानां भावना" च इति उच्यते । क्यूई लाओ इत्यस्य सुलेखे धातुस्य पाषाणस्य च भावना अपि च पुस्तकानां सुगन्धः अस्ति ।

क्यूई गोङ्गस्य हस्तलेखस्य जेड इव दोषाः सन्ति तस्य हस्तलेखस्य अपि आलोचना अन्यैः कृता अस्ति यतोहि तस्य हस्तलेखः अतिकठिनः अस्ति अतः तस्य हस्तलेखः कठिनः भवति ।

फोटोमध्ये "सुवर्ण" इति शब्दः ब्रशेन लिखितः इव न दृश्यते, परन्तु अधिकं लेखनीना लिखितः इव दृश्यते एतेन ज्ञायते यत् क्यूई लाओ इत्यस्य नियन्त्रणं दृढं वर्तते, परन्तु कलमेन लिखितम् इति न निराकर्तुं शक्यते । लिखित।



कदाचित् अहं मन्ये यत् किलाओ इत्यस्य सुलेखः लेखनी न, अपितु एकप्रकारस्य रबरसदृशः लेखनी अस्ति यस्य उपयोगेन लेखनं कर्तुं शक्यते, परन्तु लेखनार्थं विशेषं वस्तु अस्ति अर्थात् ब्रशः।

यथा, उपरि "स्केप" इति शब्दे आघातानां लक्षणं, आघातस्य मोक्षबिन्दुः च कलमस्य लक्षणं न भवति अपितु ते रबरस्य अग्रभागयुक्तस्य कलमस्य सदृशाः भवन्ति ।



3. उपसंहारः

शु टोङ्गः क्यूई गोङ्गः च अद्यतनस्य चीनीयसुलेखकलानां निधिद्वयम् अस्ति यद्यपि ते तेजस्वीः सन्ति तथापि ते दोषपूर्णाः अपि सन्ति! एतादृशी "अपूर्णता" तथाकथितं "अत्यन्तं सिद्धम्" इव दृश्यते यदा दोषाः सन्ति तदा एव दोषाः भवन्ति, ये भवतः पश्चात् आगच्छन्ति तेषां कृते किञ्चित् स्थानं त्यजन्तु make up for and improve इति सुलेखस्य यथार्थः अर्थः एषः एव!