समाचारं

प्रत्येकस्य ब्राण्डस्य घरेलुजीवनस्य स्थितिः Q2 विश्लेषणं, vivo सर्वाधिकं स्थिरं भवति, OPPO किञ्चित् कठिनम् अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सः समयः अस्ति यदा दत्तांशदेवताः युद्धं कुर्वन्ति प्रत्येकं दत्तांशकम्पनी भिन्नं क्रमाङ्कनं करोति। विशेषतः द्वितीयत्रिमासे आन्तरिकविपण्यस्य क्रमाङ्कनस्य विषये केचन सेबाः षष्ठस्थानं यावत् पतिताः, केचन सेबाः अद्यापि द्वितीयस्थाने सन्ति अद्य अहं भवद्भ्यः यत् व्याख्यास्यामि तत् Counterpoint’s ranking of domestic Q2 इति।



आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे काउण्टरपॉइण्ट् इत्यस्य प्रतिवेदने विवो प्रथमस्थानं प्राप्तवान्, यत्र १८.५% विपण्यभागः अभवत्, यत् वर्षे वर्षे ११.१% वृद्धिः अभवत् द्वितीयस्थाने एप्पल् इति संस्थायाः विपण्यभागः १५.५%, वर्षे वर्षे ५.७% न्यूनता अभवत् । तृतीयस्थाने हुवावे अस्ति, यस्य विपण्यभागः १५.४% अस्ति, यत् वर्षे वर्षे ४४.५% वृद्धिः अस्ति । चतुर्थस्थाने शाओमी अस्ति, यस्य विपण्यभागः १५.३% अस्ति, यत् वर्षे वर्षे १६.३% वृद्धिः अस्ति । ऑनर् पञ्चमस्थानं प्राप्तवान्, १५.२% विपण्यभागः, वर्षे वर्षे ७.५% वृद्धिः, ओप्पो षष्ठस्थाने, १४.६% विपण्यभागः, वर्षे वर्षे ९.८% न्यूनता इदं क्रमाङ्कनं अन्ययोः दत्तांशकम्पनीयोः भिन्नम् अस्ति विशेषतः एप्पल्-समूहस्य क्रमाङ्कनस्य विषये किञ्चित् विवादः अभवत् ।



परन्तु कस्यापि दत्तांशकम्पन्योः दत्तांशः प्रथमस्थानं न प्राप्नोति चेदपि विवो प्रथमस्थानं प्राप्नोति एतेन ज्ञायते यत् विवो प्रथमस्थाने भवति यद्यपि सर्वे गतद्वितीयत्रिमासे तस्य गणनां कुर्वन्ति, अपि च एतत् सिद्धयति यत् विवो इत्यस्य प्रथमस्थानं सुयोग्यम् अस्ति तथा च यदि भवान् शेयर-क्रमाङ्कनं सम्यक् पश्यति तर्हि केवलं विवो एव १८% अधिकं प्राप्तवान्, यत् प्रथम-स्तरस्य अस्ति । द्वितीयस्तरस्य ब्राण्ड्-मध्ये अन्तरं केवलं ०.१ प्रतिशताङ्कः अस्ति, यत् दर्शयति यत् एप्पल्, हुवावे, शाओमी, ऑनर् इत्यादीनां मध्ये स्पर्धा विशेषतया तीव्रा अस्ति एप्पल्-कम्पन्योः वर्षे वर्षे न्यूनतां विहाय अन्ये सर्वे ब्राण्ड्-संस्थाः वर्धन्ते ओप्पो तृतीयस्तरस्य अस्ति, तस्य भागः १५% तः न्यूनः अस्ति, तस्य वर्षे वर्षे क्षयः एप्पल् इत्यस्य अपेक्षया अपि अधिकः अस्ति ।



अतः अन्येभ्यः विपण्येभ्यः अपेक्षया घरेलुस्मार्टफोनस्पर्धा अधिका तीव्रा अस्ति प्रत्येकं ब्राण्ड् घरेलुप्रयोक्तृभ्यः लक्ष्यं कर्तुं यथाशक्ति प्रयतितवान्, परन्तु अद्यापि अस्पष्टं यत् ते इच्छन्ति परिणामं प्राप्तुं शक्नुवन्ति वा। सम्प्रति इदं दृश्यते यत् विवो इत्यनेन घरेलुग्राहकानाम् मनोवैज्ञानिकानि आवश्यकतानि गृहीताः, एप्पल् इत्यनेन स्वस्य आकारं निर्वाहयितुम् मूल्यकर्तौ अवलम्बितम्, अन्येषां ब्राण्ड्-विषये तु प्रत्येकस्य स्वकीयाः लक्षणानि सन्ति, अहम् अत्र एकैकशः न व्याख्यास्यामि |.