समाचारं

जनानां जीवनयापनं कल्याणं च निरन्तरं कुर्वन्तु (मध्यवर्षस्य आर्थिकनिरीक्षणम्)

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकासकाले जनानां आजीविकायाः ​​सुनिश्चितीकरणं, सुधारणं च चीनीय-आधुनिकीकरणस्य प्रमुखं कार्यम् अस्ति ।

महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् – “जनानाम् उत्तमजीवनस्य आकांक्षा अस्माकं लक्ष्यम् अस्ति सुधारस्य अनुसरणं, विकासस्य प्रवर्धनं च, अन्तिमविश्लेषणे जनान् उत्तमं जीवनं जीवितुं ददाति।”.

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णये" उक्तं यत् "मूलभूतजनसेवाव्यवस्थायां सुधारं कुर्वन्तु, सार्वभौमिकं, मूलभूतं, मूलभूतं च जनानां आजीविकायाः ​​निर्माणं सुदृढं कुर्वन्तु, अत्यन्तं प्रत्यक्षं व्यावहारिकं च हितविषयं समाधानं कुर्वन्तु यत् जनाः सर्वाधिकं चिन्तयन्ति, नित्यं च उत्तमजीवनस्य आकांक्षिणः जनान् तृप्तयन्ति।”

अस्मिन् वर्षे आरम्भात् मम देशस्य आर्थिकप्रदर्शनं सामान्यतया स्थिरं भवति, जनानां जीवनं निरन्तरं सुधरति, विकासकाले जनानां आजीविकायाः ​​सुनिश्चित्य सुधारणे च परिणामाः निरन्तरं प्राप्ताः सन्ति वर्षस्य प्रथमार्धे देशे सर्वत्र निवासिनः प्रतिव्यक्तिं प्रयोज्य-आयः २०,७३३ युआन् आसीत्, मूल्यकारकाणां कटौतीं कृत्वा ५.३% वास्तविकवृद्धिः, यत् सकलराष्ट्रीयउत्पादस्य वृद्धि-दरात् अधिकम् आसीत्

जनानां आजीविकायाः ​​कृते ठोस आधारं निर्माय उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्तयितुं प्रयत्नः करणीयः

महासचिवः शी जिनपिङ्ग् इत्यनेन बोधः यत् "रोजगारः सर्वाधिकं मूलभूतः आजीविका अस्ति, यः जनानां महत्त्वपूर्णहितैः, अर्थव्यवस्थायाः समाजस्य च स्वस्थविकासेन, देशस्य दीर्घकालीनस्थिरतायाः च सह सम्बद्धः अस्ति।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णये" उक्तं यत् "उच्चगुणवत्तायुक्तं पूर्णरोजगारप्रवर्धनतन्त्रं, रोजगारलोकसेवाव्यवस्थायां सुधारं कुर्वन्तु, संरचनात्मकरोजगारसङ्घर्षाणां समाधानार्थं च प्रयतन्ते। रोजगारसमर्थनं सुदृढं कुर्वन्तु महाविद्यालयस्नातकानाम्, प्रवासीकर्मचारिणां, दिग्गजानां च इत्यादीनां प्रमुखसमूहानां कृते आजीवनं व्यावसायिककौशलप्रशिक्षणव्यवस्थायां सुधारं कर्तुं च।”

अस्मिन् वर्षे आरम्भात् एव विभिन्नाः प्रदेशाः विभागाः च सर्वदा रोजगारकार्यं प्रमुखस्थाने स्थापयन्ति, रोजगारप्राथमिकतानीतीः सुदृढाः कृतवन्तः, रोजगारलोकसेवाव्यवस्थायां सुधारं कृतवन्तः, उच्चगुणवत्तायुक्तं पूर्णरोजगारं च प्रवर्धयन्ति, रोजगारस्य स्थितिः च सामान्यतया स्थिरः अस्ति