समाचारं

चीनी वैलेण्टाइन-दिवसस्य हस्त-धारण-पार्टि-मध्ये "ताइवान-देशस्य चचेरा भाई" "मुख्यभूमि-भ्राता" च प्रेमकथाः साझां कर्तुं उपस्थितौ

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पार-जलसन्धि-चीनी-वैलेण्टाइन-दिवसस्य हस्त-धारण-कार्यक्रमे एकं उज्ज्वलं, सजीवं च दम्पती सर्वेषां ध्यानं आकर्षितवान् । बालिका ली किआओक्सिन् ताइवानदेशस्य यिलान्-नगरस्य, बालकः लियू काइ-इत्येतत् शाण्डोङ्ग-देशस्य हेजे-नगरस्य च अस्ति । मुखं स्मितं कृत्वा युवानः प्रेमिणः क्रॉस्-स्ट्रेट् चीनी वैलेण्टाइन-दिवसस्य हस्त-धारण-कार्यक्रमस्य चिह्नफलकस्य पुरतः स्थित्वा, छायाचित्रं ग्रहीतुं स्वस्य मोबाईल-फोनम् उपरि धारयन्ति स्म परस्परं प्रसन्नतया गपशपं कुर्वन्तः, यदा कदा परस्परं स्मितं कुर्वन्तः च ते शिथिलं प्रसन्नं च वातावरणं निर्वहन्ति स्म ।

अन्तर्जाल-प्रसिद्धाः इति नाम्ना तेषां IP-नामानि अधिकं परिचितानि सन्ति - "ताइवान-देशस्य मातुलपुत्रः" "मुख्यभूमि-मातुलः" च । पर्दायां सक्रियः ते अद्य क्रॉस्-स्ट्रेट् चीनी वैलेण्टाइन-दिवसस्य हस्त-धारण-कार्यक्रमे आगत्य स्वप्रेम-कथां व्यक्तिगतरूपेण साझां कर्तुं मञ्चे गतवन्तः।

ताइवानस्य चचेरा भाई ली किआओक्सिन् इत्यस्य डौयिन् इत्यत्र २० लक्षाधिकाः प्रशंसकाः सन्ति, यदा तु मुख्यभूमिस्य चचेरा भाई लियू काई मजाकेन स्वयमेव "ताइवानस्य चचेरा भाई इत्यस्य पृष्ठतः पौराणिकः मास्टरमाइण्ड्" इति कथयति यदा यजमानः पृष्टवान् यत् ते कथं हस्तं मिलित्वा सफलाः अभवन् तदा लियू काई स्मरणं कृतवान् यत् प्रथमं सः केवलं ताइवानदेशस्य बालिकां अन्वेष्टुम् इच्छति यत् सः स्वेन सह डौयिन् खाता निर्मातुम् इच्छति, परन्तु सः बहवः जनान् चिनोति स्म किन्तु तेषु कश्चन अपि उपयुक्तः नासीत् सः केवलं ली किआओक्सिन् इत्यस्य चयनं कृतवान् . विगतवर्षद्वये ते न केवलं खातेः संचालनं कृतवन्तः, अपितु एकत्र देशस्य परिभ्रमणं कृतवन्तः, क्रमेण सहकारिभ्यः जीवनसाथीपर्यन्तं विकसितवन्तः लियू काई ली किआओक्सिन् इत्यस्मै चिडयति स्म, "इदं प्रतीयते यत् ली किआओक्सिन् इत्यस्य इच्छाशक्तिः अत्यन्तं उत्तमः अस्ति। अहं एतावत् सुन्दरः अस्मि, परन्तु सा वर्षद्वयं यावत् स्थातुं शक्नोति।"

"तर्हि किं भवन्तं दृढतया परस्परं जीवनस्य शेषं व्यतीतुं चयनं करोति?" ली किआओक्सिन् इत्यनेन स्वीकृतं यत् पूर्वं तस्याः कृते सुन्दराः वयस्काः कदापि न रोचन्ते स्म, अतः एव द्वयोः सहकारिभ्यः प्रेमिभ्यः विकसितुं दीर्घवर्षद्वयं यावत् समयः अभवत् । सा लियू काइ इत्यनेन सह जीवनस्य शेषं समयं व्यतीतुं चितवती यतः लियू काइ इत्यनेन निर्गतः पुरुषस्वभावः तस्याः पूर्णतया तस्य उपरि अवलम्बितुं शक्नोति स्म । सा स्मितं कृत्वा अवदत्, "उत्तरबालकाः अधिकं स्थिराः उत्तरदायी च इति मन्ये। प्रथमं सुन्दराः वयस्काः मम न रोचन्ते स्म, परन्तु पश्चात् सुन्दरैः वयस्कैः प्रेम्णि अभवम्, "अन्ततः सः अद्यापि सुन्दरः एव अस्ति व्यक्ति।"

लियू काइ इत्यनेन स्मरणं कृतं यत् यदा ते सहकारिणः आसन् तदा ली किआओक्सिन् सहकर्मीरूपेण अतीव प्रामाणिकतया व्यवहारं कृतवान्, तत् न गोपयति स्म । "अहं तस्याः दैनन्दिनशैलीं, साधारणं मेकअपं, तस्याः मित्राणि च अतीव स्पष्टतया स्मरामि। मूल्याङ्कनद्वयस्य अनन्तरं अहं मन्ये एषा बालिका तत् कर्तुं शक्नोति। वयं मिलित्वा यात्रां कृतवन्तः, भिडियो च चलच्चित्रं कृतवन्तः, अस्माकं च अतीव सम्यक् मिलनं जातम्, जीवनस्य विषये अस्माकं दृष्टिकोणं च आसीत् अतीव सङ्गतम् ।

ली किआओक्सिन् इत्यनेन उक्तं यत् अस्मिन् कार्यक्रमे भागं गृहीत्वा सा अतीव प्रसन्ना अस्ति, विशेषतः एतावन्तः पार-जलसन्धि-दम्पतयः दृष्ट्वा। स्वस्य साझेदारी-समाप्तेः अन्ते सा सर्वेभ्यः चीनीय-वैलेण्टाइन-दिवसस्य हार्दिकी शुभकामनाम् अकरोत् ।

(Straits Herald रिपोर्टर चेन् जिलिन्/वेन चेन्वेई/फोटो)

प्रतिवेदन/प्रतिक्रिया