समाचारं

चेङ्गडुनगरे झु यिलोङ्गस्य चीनीयवैलेण्टाइन-दिवसस्य मार्गप्रदर्शनं, यः तं “उत्तमबालकम्” इति वदन् दुःखितः अभवत्?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:56
चीनीय-वैलेण्टाइन-दिवसस्य तिथौ किं चलच्चित्रं द्रष्टव्यम् ? रोमान्सस्य अनुभवाय किमर्थं न सिनेमागृहम् आगच्छेत् ? अगस्तमासस्य १० दिनाङ्के चीनीयवैलेन्टाइनदिवसस्य "द नेगेटिव् गेन्स् द पॉजिटिव" इति चलच्चित्रं "द नेगेटिव् गेन्स् द पॉजिटिव" इति चलच्चित्रं आधिकारिकतया प्रदर्शितम्, यत् झू यिलोङ्ग इत्यनेन सहनिर्मितं, वेन् शिपेइ इत्यनेन निर्देशितं, यस्मिन् झू यिलोङ्गः किउ तियानः च अभिनयम् अकरोत् रिलीज्-दिने वेन् शिपेई, झू यिलोङ्ग्, किउ तियान च चेङ्गडु-रोड्-शो-मध्ये उपस्थितौ, रोमान्टिक-चलच्चित्रस्य, चिकित्सा-वातावरणस्य च उपयोगेन प्रेक्षकाणां कृते "प्रेम-बुदबुदान्" प्रक्षेपणं कृतवन्तः
अस्मिन् चलच्चित्रे नगरीयप्रवासीकार्यकर्ता हुआङ्ग झेन्काई (झू यिलोङ्ग इत्यनेन अभिनीतः) इत्यस्य कथा अस्ति यः सर्वदा मन्यते स्म यत् सः एलियन् इत्यनेन निर्धारितपटलस्य मध्ये निवसति इति (ली जिओले इत्यनेन अभिनीता), एकः बालिका यः प्राप्तेन "जीवनपटलेन" अपि असन्तुष्टा अस्ति । हुआङ्ग जेन्कै इत्यस्य जीवनं पुनः उद्घाटितम् इव आसीत् सः दैवस्य दूरनियन्त्रणं मर्दयितुं चितवान्, परग्रहीभिः व्यवस्थापितायाः जीवनलिप्याः अभिनयं कर्तुं न अस्वीकृतवान् । प्रेम एव तस्य साहसं पुनः प्राप्तवान् जीवनस्य प्रस्तावानां विषये सः स्वयमेव उत्तराणि लिखितुम् इच्छति स्म ।
चेङ्गडु-मार्गप्रदर्शने झू यिलोङ्ग इत्यादयः मुख्यनिर्मातारः बबलयन्त्रैः सह उपस्थिताः, येन वातावरणस्य भावः उत्पन्नः, सभायाः वातावरणं च तत्क्षणमेव "प्रज्वलितम्" अवश्यं, यदा भवन्तः सिचुआन्-नगरम् आगच्छन्ति तदा भवन्तः सिचुआन्-भाषां शिक्षितुम् अर्हन्ति, स्थले शिक्षणस्य समये झू यिलोङ्गः सिचुआन-प्रियानाम् उत्साहेन तत्क्षणमेव लज्जितः आसीत् चीनी वैलेण्टाइन-दिवसः?" इति चलच्चित्रप्रेमिभिः उत्साहपूर्णं प्रतिसादं प्राप्तम् ।
निर्देशकः वेन शिपेई साझां कृतवान् यत् "अन्ततः अहं अवगच्छामि यत् झू यिलोङ्गः सेट् मध्ये स्वस्य उपरि किमर्थम् एतावत् कठोरः अस्ति। सः प्रत्येकं दृश्यं बहु गम्भीरतापूर्वकं गृह्णाति। एतत् निष्पद्यते यत् ऊर्जा सर्वेभ्यः आगच्छति ये तं प्रेम्णा पश्यन्ति! निर्माता, झू यिलोङ्गः न केवलं प्रारम्भिकसृष्टौ भागं गृहीतवान्, अपितु चलच्चित्रनिर्माणे गहनतया संलग्नः सन् झू यिलोङ्गः एतत् श्रुत्वा अश्रुपातं कृतवान्
प्रेससमये "ए नेगेटिव् एण्ड् ए पॉजिटिव" इत्यस्य प्रथमदिने प्रदर्शितस्य बक्स् आफिसस्य मूल्यं ३५.७९८ मिलियन युआन् यावत् अभवत् । इच्छुकाः दर्शकाः समर्थनार्थं नाट्यगृहं गन्तुं शक्नुवन्ति ।
प्रतिवेदन/प्रतिक्रिया