समाचारं

नवीनतमं Galaxy S24 FE लीक् सैमसंग-फोनस्य विषये प्रायः प्रत्येकं विवरणं प्रकाशयति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अक्टोबर् मासे Samsung Galaxy S24 FE इत्यस्य प्रदर्शनं भविष्यति। परन्तु अफवाः विमोचनात् प्रायः मासद्वयं पूर्वं Galaxy S24 FE इत्यस्य बहुविधाः प्रचारसामग्रीः ऑनलाइन-रूपेण प्रकटिताः, येन फ़ोनस्य विषये प्रायः सर्वाणि विवरणानि प्रकाशितानि


प्रचारसामग्रीणां एकः वधः उपकरणस्य प्रमुखविशेषताः प्रदर्शयति, तथैव Galaxy S24 FE इत्यस्य भिन्नाः वर्णविकल्पाः अपेक्षिताः सन्ति । एकमात्रं महत्त्वपूर्णं विवरणं यत् व्याप्ति-अन्तर्गतं अवशिष्टं भवति तत् फ़ोनस्य मूल्यनिर्धारणं विमोचन-तिथिः च । अधुना एव अस्य यन्त्रस्य आधिकारिकं यूरोपीयसमर्थनपृष्ठं लाइव् अभवत्, यत् तस्य आसन्नविमोचनस्य संकेतं दत्तवान् ।





सैमसंग गैलेक्सी एस२४ एफई इत्यस्मिन् ६.७ इञ्च् १२० हर्ट्ज डिस्प्ले अस्ति इति कथ्यते, यत् पूर्ववर्ती ६.४ इञ्च् डिस्प्ले इत्यस्मात् बृहत्तरम् अस्ति । प्रदर्शनं १,९०० निट् यावत् शिखरं प्राप्स्यति, यत् पूर्वं लीक् कृतेन दूरभाषप्रदर्शनसूचनायाः सङ्गतम् अस्ति । अस्य प्रदर्शनं गैलेक्सी एस२४ प्लस् इत्यस्य सदृशं भवति, परन्तु गैलेक्सी एस२४ एफई इत्यस्य FHD+ रिजोल्यूशनस्य चर्चा अस्ति ।







अस्य दूरभाषस्य बैटरीक्षमता ४५६५mAh अस्ति, यत् संगीतं श्रुत्वा ७८ घण्टापर्यन्तं, विडियो पश्यन् २९ घण्टापर्यन्तं च स्थातुं शक्नोति । Galaxy S24 FE इत्यस्मिन् Exynos 2400 प्रोसेसर इत्यनेन सुसज्जितं भविष्यति इति चर्चा अस्ति ।

सैमसंगः गैलेक्सी एस२४ एफई पञ्चषु ​​वर्णेषु प्रक्षेपणं कर्तुं शक्नोति : ग्रेफाइट्, नीलः, रजतः, हरितः, पीतः च, यत् पूर्वं लीक् कृतानां सूचनानां सङ्गतम् अस्ति । तत्र केचन Samsung.com अनन्यवर्णाः अपि उपलभ्यन्ते। आधिकारिकजालस्थलेन अतिरिक्तवर्णद्वयं उपलब्धं भवितुम् अर्हति ।




Galaxy S24 FE इत्यस्मिन् Galaxy AI इत्यस्य अनेकाः विशेषताः अपि समाविष्टाः भविष्यन्ति । एषः फ़ोन् एण्ड्रॉयड् १४ इत्यस्य आधारेण One UI 6.1.1 इति चालयिष्यति तथा च पोर्ट्रेट् स्टूडियो, जनरेटिव् एडिटिङ्ग्, सर्कल सर्च, स्केच टु इमेज, रियल-टाइम् अनुवाद इत्यादीनि सुविधाभिः सह आगमिष्यति

कॅमेरा इत्यस्य विषये प्रचारसामग्रीषु ज्ञायते यत् गैलेक्सी एस२४ एफई त्रयः कॅमेराविन्यासस्य उपयोगं करिष्यति, यत्र १२ मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा, ५० मेगापिक्सेलस्य मुख्यकॅमेरा, ८ मेगापिक्सेलस्य ३x टेलीफोटो-कॅमेरा च सन्ति तदतिरिक्तं १० मेगापिक्सेलस्य सेल्फी-कॅमेरा अस्ति ।