समाचारं

किं शिशुः न धारितः सति जागर्ति ? प्रथमं एतानि ५ कारणानि अवगत्य शिशुस्य "अवरोहणानन्तरं जागरणस्य" समस्यायाः सहजतया समाधानं कुर्वन्तु।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, बालगर्भधारणं अतीव कठिनं प्रक्रिया अस्ति केवलं गर्भधारणस्य प्रसवस्य च प्रक्रियाद्वये मातृभ्यः बहु ऊर्जा आवश्यकी भवति ।

परन्तु प्रसवस्य अनन्तरं बालकानां परिचर्यायाः कष्टस्य समाप्तिः न भवति । केवलं सन्तानं प्राप्तुं अपेक्षया बालकपालनं बहु कठिनम् अस्ति।

शिशवः उत्तमरीत्या वर्धयितुं बहवः मातरः स्वशिशुनां कृते सर्वेषु कार्येषु व्यक्तिगतरूपेण प्रवृत्ताः भवन्ति अस्मिन् क्रमे बहवः मातरः अपि आक्रोशन्ति स्म यत् तेषां शिशवः मातृबाहुषु किमर्थम् एतावत् सुष्ठु निद्रां कुर्वन्ति, परन्तु एकदा शिशुं शिशुं च स्थापयन्तु जागर्ति।

चेङ्ग चेङ्गः नूतना माता अस्ति तस्याः बालकः अधुना एव २ मासान् पूर्णवान् यदा शिशुः अधुना एव जातः तदा शिशुः सर्वथा उधम मचति स्म प्रलोभयितुं सुलभम्।

परन्तु कारावासस्य अनन्तरं चेङ्ग चेङ्गः वेदना किम् इति अनुभवति स्म ।

शिशुः केवलं तदा एव आज्ञाकारीरूपेण निद्रां करिष्यति यदा सः प्रौढस्य बाहौ भवति, येन अनेकाः प्रौढाः अतीव कोलाहलं कुर्वन्ति ।