समाचारं

आकस्मिक! रूसीसेना "थर्मोबैरिकबम्ब" इत्यस्य उपयोगेन युक्रेनदेशस्य सेनायाः उपरि स्वदेशे आक्रमणं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचारसंस्थायाः १० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसस्य सु-३४ युद्धविमानेन १० दिनाङ्के प्रातःकाले ओडीएबी-५०० बम्बस्य उपयोगेन युक्रेनदेशस्य सैन्यबलानाम् उपकरणानां च उपरि आक्रमणं कृतम् कुर्स्क-प्रान्तस्य सीमाक्षेत्रम् ।
समाचारानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् - "एरोस्पेस्-सेनायाः सु-३४-युद्ध-बम्ब-विमानेन रात्रौ कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सैन्यकर्मचारिणां सैन्य-उपकरणानाम् च समागमस्य उपरि आक्रमणं कृतम्
रूसस्य रक्षामन्त्रालयेन उक्तं यत् पूर्वं स्काउट् कृतं लक्ष्यं प्रहारयितुं सार्वभौमिकग्लाइड् तथा सुधारणमॉड्यूलयुक्तस्य ओडीएबी-५०० विमानबम्बस्य उपयोगः कृतः।
सञ्चिकाचित्रम् : सु-३४ युद्धविमान-बम्ब-विमान। सिन्हुआ न्यूज एजेन्सी/आरआईए नोवोस्टी
रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत्, "गुप्तचरकर्मचारिभ्यः लक्ष्यं नष्टम् इति पुष्टिः प्राप्य चालकाः सुरक्षिततया प्रस्थानविमानस्थानकं प्रति प्रत्यागतवन्तः" इति
प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन अपि एकः भिडियो प्रकाशितः यस्मिन् सु-३४ युद्धविमानस्य उड्डयनं, बम्बं पातनं, लक्ष्यं मारयन्, विमानस्थानकं प्रति प्रत्यागमनं च दृश्यते।
ओडीएबी-५०० बम्बः सामान्यतया "थर्मोबैरिक बम्ब" इति नाम्ना प्रसिद्धः अस्ति । रूसी उपग्रहसमाचारसंस्थायाः पूर्वसमाचारानुसारं द्विघातबम्बः अस्ति । सक्रियीकरणानन्तरं प्रथमं विस्फोटकद्रवघटकं मुञ्चति ये एरोसोल् मेघाः निर्मान्ति, ततः बहुमात्रायां विस्फोटयन्ति । तस्य परिणामतः उच्चतापमानस्य विस्फोटः शक्तिशालिना आघाततरङ्गेन सह खात-बङ्कर-आदि-दुर्गेषु "पातयिष्यति", तस्मात् शत्रुस्य नाशः भविष्यति प्रत्येकं सु-३४ युद्धविमानं चत्वारि एतादृशानि बम्बानि वहितुं शक्नोति ।
स्रोत |
प्रतिवेदन/प्रतिक्रिया