समाचारं

शिजिंगशान-मण्डलस्य पिङ्गुओयुआन्-मार्गे निवासिनः कचरावर्गीकरणस्य अभ्यासार्थं मार्गदर्शनार्थं "पर्यावरणसंरक्षणकार्निवल" इति आयोजनं कृतम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-नगरस्य शिजिंगशान-मण्डलस्य पिङ्गुओयुआन्-मार्गस्य नवयुगसभ्यता-अभ्यास-कार्यालयेन "पर्यावरण-कार्निवल-अभ्यासः नवीन-फैशनः" इति नामकं कचरा-वर्गीकरण-विषयकं प्रचार-कार्यक्रमं प्रारब्धम्, यस्मिन् क्षेत्रे २०० निवासिनः सक्रियरूपेण भागं ग्रहीतुं आकर्षिताः

आयोजने षट् क्षेत्राणि स्थापितानि, यत्र प्रचारक्षेत्रं, हस्तनिर्मितक्षेत्रं, अपशिष्टप्लास्टिकपुनःप्रयोगक्षेत्रं, पुरातनवस्तूनाम् आदानप्रदानक्षेत्रं, अपशिष्टं निधिं शिल्पप्रदर्शनक्षेत्रं, अन्तरक्रियाशीलं क्रीडाक्षेत्रं च विविधपद्धतीनां माध्यमेन निवासिनः कर्तुं शक्नुवन्ति कचरावर्गीकरणस्य महत्त्वं वर्गीकरणविधिं च पर्यावरणीयमहत्त्वं च अवगच्छन्तु।

हस्तशिल्पक्षेत्रे शॉपिंगकागजपुटैः निर्मिताः कागदपेटिकाः, धूपपात्रस्य डिटर्जन्टस्य शीशकैः निर्मिताः पुष्पघटाः, डिस्पोजेबलचॉप्स्टिकैः निर्मिताः पेनधारकाः इत्यादयः समाप्ताः उत्पादप्रदर्शनानि अनेकेषां निवासिनः आकर्षितवन्तः। तथा पुरातनवस्तूनि सुन्दराणि व्यावहारिकाणि च सृजनात्मकानि कार्याणि कृत्वा अलङ्कृतवन्तः। सर्वे अवदन् यत् ते ज्ञातवन्तः यत् गृहे पुरातनवस्तूनि पुनः प्रयोजनार्थं उपयोक्तुं शक्यन्ते ते अतीव प्रेरिताः आसन्, गृहं प्राप्ते तानि कतिपयानि निर्मातुं प्रयतितुं इच्छन्ति स्म।

प्रयुक्तवस्तूनाम् आदानप्रदानक्षेत्रे निवासी गृहे एव पुनःप्रयोगयोग्यवस्तूनाम् यथा प्रयुक्तपत्राणि, पुस्तकानि, प्लास्टिकस्य शीशकाः इत्यादीन् स्थले एव कैनवासपुटेषु आदानप्रदानं कर्तुं शक्नुवन्ति, येन हरितपर्यावरणसंरक्षणस्य विषये सर्वेषां जागरूकता वर्धते।

अपशिष्टप्लास्टिकपुनःप्रयोगक्षेत्रे कर्मचारिणः यन्त्रस्य आरम्भार्थं सौरशक्तेः उपयोगं कुर्वन्ति स्म, प्लास्टिककणाः स्थले एव यन्त्रद्वारा तापिताः, निपीडिताः, आकारं च दत्तवन्तः, अन्ते च उत्तमाः कीलशृङ्खलाः कृताः यदा निवासिनः पर्यावरणसौहृदं कुञ्जीशृङ्खलां प्राप्नुवन्ति तदा ते प्लास्टिकस्य पुनःप्रयोगस्य पुनः उपयोगस्य च प्रक्रियां सहजतया अनुभवन्ति ।

आयोजनेन कचरावर्गीकरणसम्बद्धाः विविधाः रोचकाः क्रीडाः अपि स्थापिताः, तथा च वातावरणं उष्णं उत्साहपूर्णं च आसीत्, शिक्षणं मनोरञ्जनं च कुर्वन्तः निवासिनः स्वस्य उपक्रमेण कचरावर्गीकरणे भागं ग्रहीतुं मार्गदर्शनं कृतवन्तः, येन कचरावर्गीकरणस्य सामाजिकजागरूकतायाः अधिकविस्तारः अभवत्

पाठ/बीजिंग युवा दैनिक संवाददाता लियू यांग

प्रतिवेदन/प्रतिक्रिया