समाचारं

बाइटडान्सः ऋणपुनर्वित्तपोषणार्थं ५ अरब डॉलरं याचते इति प्रकाशितम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एतत् ज्ञातं यत् बाइटडान्सः प्रासंगिकवित्तीयसंस्थाभिः सह सक्रियरूपेण वार्तालापं कुर्वन् अस्ति तथा च स्वस्य विद्यमानस्य ५ अरब अमेरिकीडॉलर् ऋणस्य पुनर्वित्तपोषणं वर्षत्रयस्य अवधिना कर्तुं आशास्ति। अस्मिन् वर्षे चीनदेशस्य ऋणग्राहकेन ऋणपुनर्वित्तव्यवहारस्य बृहत्तमेषु अन्यतमः अयं कदमः भविष्यति इति अपेक्षा अस्ति।

पूर्वं बाइटडान्सेन २०२१ तमे वर्षे कुलम् ५ अरब अमेरिकीडॉलर् ऋणं अन्तिमरूपेण निर्धारितम् आसीत्, यस्मात् अर्धं अवधिं परिभ्रमणऋणं च विभक्तम् आसीत् । इदं पुनर्वित्तपोषणं वित्तपोषणव्ययस्य न्यूनीकरणाय, ऋणसंरचनायाः अनुकूलनार्थं वा अन्यवित्तीयआवश्यकतानां पूर्तये वा भवितुम् अर्हति । संवाददाता बाइट् इत्यस्मै सत्यापनार्थं पृष्टवान्, परन्तु अन्यपक्षः अवदत् यत् सः टिप्पणीं न करिष्यति इति।

वित्तीयक्षेत्रे एकः वरिष्ठः पर्यवेक्षकः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकी-डॉलर-ऋणानां पुनर्वित्तपोषणेन निगम-ऋणस्य अवधि-संरचनायाः व्याज-दर-संरचनायाः च समायोजनं कर्तुं शक्यते। तत्सह, निगमव्यापारविस्तारस्य समर्थनं कर्तुं, पूंजीभण्डारं वर्धयितुं च शक्नोति ।

पुनर्वित्तपोषणस्य माध्यमेन कम्पनयः अल्पकालीनऋणं दीर्घकालीनऋणरूपेण परिवर्तयितुं शक्नुवन्ति, अल्पकालीनऋणस्य परिशोधनस्य दबावं न्यूनीकरोति, ऋणस्य परिशोधनं अधिकं स्थिरं व्यवस्थितं च करोति यदा विपण्यव्याजदरेषु उतार-चढावः भवति तदा कम्पनयः न्यूनव्याजदरेण पुनर्वित्तपोषणस्य अवसरं ग्रहीतुं शक्नुवन्ति, येन समग्रव्याजव्ययस्य न्यूनीकरणं भवति ।

अमेरिकी-डॉलर-ऋण-पुनर्वित्तपोषण-पद्धतीनां दृष्ट्या मुख्यतया त्रीणि पद्धतयः सन्ति- सिण्डिकेट्-ऋण-पुनर्वित्तपोषणं, बन्धक-निर्गमनं, मूल-ऋण-बैङ्केन सह वार्ता-समायोजनं च