समाचारं

जुलैमासे शाओमी इत्यनेन टेस्ला इत्यस्मै अतिक्रम्य शीर्षस्थानं प्राप्तम्! Xiaomi Auto इत्यस्य कार्यकारीणां प्रतिक्रिया दत्ता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १० दिनाङ्के ज्ञापितं यत् नवीनतमवितरणदत्तांशैः ज्ञातं यत् जुलैमासे २,००,००० युआन् अधिकमूल्येन शुद्धविद्युत्कारानाम् मध्येशाओमी SU7१३१२० वाहनैः अतिक्रान्तम्टेस्ला मॉडल 3, अस्मिन् खण्डे विजेता भूत्वा ।

अस्मिन् विषये .शाओमी कारविभागस्य निदेशकः ली क्षियाओशुआङ्गः अवदत् यत्,उत्पादनक्षमतायाः वृद्ध्या, Xiaomi SU7 इत्यस्य त्वरितवितरणेन च जुलैमासे SU7 इत्यस्य वितरणं 13,000 यूनिट् अतिक्रान्तवान्, 200,000 शुद्धविद्युत्कारानाम् विक्रयसूचौ प्रथमस्थानं प्राप्तवान्, समयात् पूर्वं प्रथमं लघुलक्ष्यं प्राप्तवान्

उत्पादनक्षमता सुचारुतया सुचारुतया च भवति, अधिकाधिकाः भण्डाराः सन्ति, वितरणं च शीघ्रं भवति इति चिन्तयामि यत् कुलम् एकलक्षं प्राप्तुं लघुलक्ष्यं शीघ्रं प्राप्तं भविष्यति वा इति।

आधिकारिकतथ्यानुसारं Xiaomi SU7 इत्यस्य वितरणमात्रा मासद्वयं यावत् क्रमशः १०,००० अतिक्रान्तम् अस्ति, अगस्तमासे वितरणस्य मात्रा १०,००० अधिकं भविष्यति इति अपेक्षा अस्ति

अस्मिन् दरेन शाओमी नवम्बरमासे एकलक्षं यूनिट् इति वार्षिकवितरणस्य लक्ष्यं समयात् पूर्वं सम्पन्नं कर्तुं शक्नोति सम्प्रति Xiaomi उत्पादनरेखायाः अनुकूलनस्य अनुरक्षणस्य च नूतनं दौरं कुर्वती अस्ति, उत्पादनक्षमता च क्रमेण विमोच्यते

Xiaomi संस्थापकः Lei Jun एकदा पत्रकारसम्मेलने अवदत् यत् सः विक्रयमात्रायाः अपेक्षया उपयोक्तृ-अनुभवस्य अधिकं चिन्तां करोति, तथा च आशास्ति यत् Xiaomi SU7 सर्वाधिकं प्रतिष्ठितं शुद्धं विद्युत्कारं भवितुम् अर्हति इति।

लेई जुन् इत्यनेन अपि उक्तं यत् शाओमी इत्यस्य दीर्घकालीनः लक्ष्यः १५ तः २० वर्षेषु विश्वस्य शीर्षपञ्चसु कारेषु अन्यतमः भवितुम् अर्हति यत् एतत् एकं मैराथन् अस्ति यत् सहनशक्तिः सहनशक्तिः च सह तुलनां करोति।

मूल्यस्य दृष्ट्या मानकसंस्करणस्य मूल्यं २१५,९०० युआन्, प्रो दीर्घायुषसंस्करणस्य मूल्यं २४५,९०० युआन्, मैक्ससंस्करणस्य मूल्यं २९९,९०० युआन् च अस्ति