समाचारं

जी बोवेन् मेङ्ग गुआन्लियाङ्ग् तथा जू यापिङ्ग् इत्येतयोः "कार्यभारं गृह्णाति" : कायाकिंग्-व्यवस्थायाः सुधारणेन अधिकाः युवानः खिलाडयः विशिष्टाः भवितुम् अर्हन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक सम्पादक वांग जिंशुई

【सम्पादकस्य टिप्पणी】

वार्तातः अन्वेषणपर्यन्तं समाजस्य विषये सर्वं अवगन्तुं पङ्क्तियोः मध्ये पठन्तु।

मतं विचारं च कृत्वा प्रज्ञासंघर्षेण कालनाडीं गृहाण।

एकत्र "अन्तं पठामः" एकत्र "ज्वारं" कुर्मः।

अस्मिन् अंकस्य अतिथिः जू यापिङ्गः अस्ति, यः कायाकिंग्-क्रीडायाः विश्वविजेता, झेजियांग-विश्वविद्यालयस्य चीन-जलक्रीडा-विकास-केन्द्रस्य वर्तमान-उपनिदेशकः, झेजियांग-विश्वविद्यालयस्य सहायक-प्रोफेसरः च अस्ति

"१ मिनिट् ३९ सेकण्ड् ४८!"

यदा रक्तपीतवर्णीयः कायाकः अन्तिमरेखां लङ्घयति स्म तदा झेजियांग-नगरस्य किशोरः जी बोवेन् तस्य सहचरः लियू हाओ च स्वस्य अनन्तं आनन्दं प्रकटयितुं उच्चैः उद्घोषयितुं न शक्तवन्तौ

नौकायानस्य समतलजलस्पर्धायां जी बोवेन् युवाप्रतिभारूपेण गणयितुं शक्यते - सः २० वर्षे विश्वयुवाचैम्पियनशिपं जित्वा २१ वर्षे विश्वविजेता अभवत्

विवरणार्थं क्लिक् कुर्वन्तु >>

अञ्जीनगरस्य जी बोवेन् नामकः युवकः मेङ्ग गुआन्लियाङ्ग इत्यस्मात् लाठिं स्वीकृतवान् यत्, "आशासे अहम् इतिहासे अपि अभिलेखितः भवितुम् अर्हति" इति ।

डोंगीयानस्य विश्वविजेता, झेजियांगविश्वविद्यालयस्य चीनजलक्रीडाविकासकेन्द्रस्य वर्तमानउपनिदेशकः, झेजियांगविश्वविद्यालयस्य सहायकप्रोफेसरः च जू यापिङ्गः :

जी बोवेनस्य विजयस्य मम कृते विशेषः अर्थः अस्ति, यतः अहम् अपि कायाकरः अस्मि, सः अपि मम गृहनगरम् अञ्जी अस्ति अहं तत्क्षणमेव तस्मै मम हार्दिकं अभिनन्दनं कर्तुम् इच्छामि स्म!

जी बोवेन च अहं च 20 वर्षाणाम् अन्तरम् अस्ति।

केचन जनाः वदन्ति यत् अहं तस्य आदर्शः अस्मि अहं केवलं अग्रगामी वा वरिष्ठः वा इति मन्ये। तस्मिन् यत् वस्तुतः नौकायानविजेतायाः बीजं रोपितवान् तत् आसीत् अञ्जी इत्यस्य वातावरणं यत् सर्वदा क्रीडायाः मूल्यं ददाति स्म । अहम् अपि प्रायः प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां कृते शिक्षा-लोकप्रियीकरण-व्याख्यानानि दातुं पुनः गच्छामि।

मम मतं यत् जी बोवेनस्य सफलतायां वास्तवतः मुख्यभूमिकां निर्वहन्ति त्रयः पक्षाः सन्ति: प्रथमं प्रशिक्षणव्यवस्था अर्थात् अञ्जी जूनियर स्पोर्ट्स् स्कूले प्रशिक्षणं तथा च उत्तमाः प्रशिक्षकाः यथा शा शेङ्गः, किउ सैरोङ्गः, लेई वेन्बिन् च ते सन्ति सफलतायाः मार्गे अतीव महत्त्वपूर्णं द्वितीयं मेङ्ग गुआन्लियाङ्ग इत्यादीनां उत्कृष्टानां वरिष्ठानां प्रोत्साहनम्, तौ परस्परं वर्धयितुं प्रोत्साहयतः।

वस्तुतः कायाक-नौकाः द्वौ प्रकारौ स्तः- कायाक-नौकाः उभयतः उपविष्टुं, अग्रे रोइंग्-नौकासु च भवन्ति; सर्वेषु जलक्रीडासु नौकायानस्य कठिनतायाः प्रमाणं सर्वाधिकं भवति, कोरस्य स्थिरीकरणस्य क्षमता अपि सर्वाधिकं आग्रही भवति जलीयक्रीडकानां मध्ये एकः उक्तिः अस्ति यत् "कयाकिंगं कठिनं, नौकायानं क्लान्तं, नौकायानं च कष्टप्रदम् अस्ति तथापि एतत् वाक्यं वृत्ते विनोदः अस्ति तथापि जी बोवेन् इत्यनेन अविरामप्रयत्नानाम् प्रतिबिम्बं कर्तुं पर्याप्तम् चॅम्पियनशिपं जितुम् ।

हुझोउ स्पोर्ट्स् ब्यूरो मम देशे प्रथमेषु कतिपयेषु च यूनिटेषु अन्यतमः अस्ति यः लोकक्रीडायाः विकासस्य प्रयासं कर्तुं साहसं करोति हुझौ अपि देशस्य प्रथमेषु नगरेषु अन्यतमः अस्ति यः जलक्रीडासङ्घस्य स्थापनां करोति यदा हुझौ प्रतिस्पर्धात्मकक्रीडायाः विकासं करोति राष्ट्रियक्रीडाजलक्रीडाकार्यक्रमयोः सहकार्यं विकासस्य दृष्ट्या लोककार्यक्रमस्य दृष्ट्या अनेके बहिः "हरितजलं हरितपर्वताः" सांस्कृतिकपर्यटनकार्यक्रमस्य उत्पादाः अपि प्रारब्धाः जलक्रीडायाः दृष्ट्या हुझौ सर्वदा अग्रणीः अस्ति देशस्य ।

अपेक्षा अस्ति यत् जी बोवेन् इत्यस्य विजयस्य शुभसमाचारः हुझौ-नगरे बहिः क्रीडायाः जलक्रीडायाः च विकासं अधिकं प्रवर्धयिष्यति तथा च स्थानीयसांस्कृतिकपर्यटन-उद्योगं नूतन-शिखरं प्रति धकेलति |. तस्मिन् एव काले झेजियाङ्ग् अधिकपूर्णं नौकायानव्यवस्थां निर्माय अधिकाधिकं उत्तमनौकायानचालकानाम् उत्पादनं कर्तुं शक्नोति इति अपि आशास्ति ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया