समाचारं

सेवानिवृत्तसैनिकाः फीका न भविष्यन्ति, नूतनयात्रायां च अग्रे गमिष्यन्ति|बिन्झौ केन्द्रीयचिकित्सालये सेवानिवृत्तसैनिकानाम् कृते संगोष्ठी आयोजिता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेनायाः स्थापनायाः महतीं भावनां उत्तराधिकारं प्राप्तुं अग्रे सारयितुं च दिग्गजान् स्वकर्तव्यनिर्वहणार्थं स्वकर्तव्येषु योगदानं दातुं च प्रेरयितुं बिन्झौ-केन्द्रीय-अस्पताले अद्यैव सेवानिवृत्त-सैनिकानां कृते संगोष्ठी आयोजिता पार्टीसमितेः उपसचिवः डीनः च जी चाङ्गडोङ्गः संगोष्ठ्यां उपस्थितः भूत्वा अनुशासननिरीक्षणआयोगस्य सचिवः सु पेङ्गः, सम्बद्धानां कार्यात्मकविभागानाम् निदेशकाः, सेवानिवृत्ताः १६ जनाः च भाषणं दत्तवन्तः संगोष्ठ्यां कार्मिकाः उपस्थिताः आसन्।
सभायां सर्वे सेवानिवृत्ताः सैन्यकर्मचारिणः सैन्यशपथस्य समीक्षां कृतवन्तः । प्रतिनिधिभिः भाषणस्य आदानप्रदानं कृत्वा सेवानिवृत्तेः अनन्तरं स्वस्य सैन्यअनुभवस्य कार्यस्थितेः च विषये चर्चा कृता, ते सैन्यकर्मचारिणां उत्तमपरम्पराणां शैल्याः च निर्वाहं कृत्वा अग्रे सारयिष्यन्ति, स्वपदेषु प्रतिबद्धाः तिष्ठन्ति, उत्तरदायित्वं स्वीकृत्य योगदानं दास्यन्ति, उत्तमं प्रतिबिम्बं च दर्शयिष्यन्ति सैन्यकर्मचारिणां ।
जी चाङ्गडोङ्ग इत्यनेन सेवानिवृत्तसैनिकेभ्यः अवकाशदिवसस्य अभिवादनं आशीर्वादः च प्रदत्तः । सः अवदत् यत् सर्वे सेवानिवृत्ताः सैन्यकर्मचारिणः दलस्य जनानां च महत् विश्वासं मनसि धारयन्ति, सेनायाः प्रशिक्षणं न विस्मरन्ति, चिकित्सालयस्य निर्माणे सक्रियरूपेण भागं गृह्णन्ति, परिश्रमं कुर्वन्ति, परिश्रमं शैल्यां निर्वाहयन्ति, दर्शयन्ति च एकं उत्तमं वैचारिकं क्षेत्रं, नैतिकभावना, आध्यात्मिकदृष्टिकोणः च। भविष्ये कार्ये अहं आशासे यत् सर्वे गौरवपूर्णपरम्परायाः निर्वाहं कृत्वा अग्रे सारयिष्यन्ति तथा च सैनिकानाम् उत्तमगुणान् प्रयत्नपूर्वकं अध्ययनं कुर्वन्ति तथा च अस्य पदस्य कृते आवश्यककौशलेषु निपुणतां प्राप्नुयुः, येन चिकित्सालयस्य विकासाय ठोसः आधारः स्थापितः भविष्यति; नवीनयुगं निवृत्तसैनिकानाम् आत्मसुधारार्थं प्रयत्नः करणीयः, आत्मसुधारार्थं प्रयत्नः करणीयः, सत्यवादीः व्यावहारिकाः च भवेयुः, चिकित्सालयस्य उच्चगुणवत्तायुक्तविकासे च यथायोग्यं योगदानं दातव्यम्।
(Qilu Evening News·Qilu One Point ग्राहक वांग वेनबिन संवाददाता वांग क्सुन)
प्रतिवेदन/प्रतिक्रिया