समाचारं

युक्रेनदेशस्य क्षेपणास्त्रस्य शङ्कितः शङ्कितः प्राप्तः, रूसी-कुर्स्क-परमाणुविद्युत्संस्थानस्य प्रवेशद्वारं च बन्दः अभवत् आईएईए-सङ्घस्य महानिदेशकः सर्वेभ्यः पक्षेभ्यः संयमं कर्तुं आह्वयति स्म

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वियनानगरे अन्तर्राष्ट्रीयसङ्गठनानां कृते रूसीस्थायिमिशनेन ९ दिनाङ्के सामाजिकमञ्चेषु पोस्ट् कृतम् यत् "रूसः कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः आक्रमणस्य प्रतिक्रियारूपेण कुर्स्क-परमाणु-विद्युत्-संस्थानस्य स्थितिविषये अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-एजेन्सी (IAEA) इत्यस्मै सूचितवान्: अगस्त-मासे 8, on रेडियोधर्मी अपशिष्टनिष्कासनसङ्कुलस्य क्षेत्रे सहितं परमाणुविद्युत्संस्थाने केचन शरापेनेल्-खण्डाः - सम्भवतः पतितानां क्षेपणास्त्रानाम् खण्डाः - प्राप्ताः
समाचारानुसारं आईएईए इत्यनेन उक्तं यत् सः प्रासंगिकस्थितेः विषये अवगतः अस्ति, विकासेषु च निकटतया ध्यानं ददाति। एकस्मिन् साक्षात्कारे आईएईए-प्रवक्ता उक्तवान् यत् रूस-युक्रेन-देशयोः सह संचारमाध्यमाः स्थापिताः, उभयोः पक्षयोः सम्पर्कः च अस्ति यत् "परमाणुसुरक्षायाः विषये चिन्तायाः आवश्यकता नास्ति" इति ।
▲कुर्स्क परमाणु ऊर्जा संयंत्र
अद्यैव युक्रेन-सेना रूसस्य कुर्स्क-क्षेत्रे बृहत्-प्रमाणेन सीमापार-आक्रमणं कृतवती इति कथ्यते (विवरणार्थं रेड स्टार-न्यूजस्य पूर्वप्रतिवेदनं पश्यन्तु: For वर्षद्वये प्रथमवारं युक्रेन-देशस्य भू-सैनिकाः रूसी-मुख्यभूमिं प्रति पूर्व-प्रहारं कृतवन्तः रूसी-विशेषज्ञानाम् उपरि आक्रमणं कृतवन्तः: साधारण-साधनम्, शुद्ध-प्रदर्शनम्)। ज्ञातव्यं यत् कुर्स्क् परमाणुविद्युत्संस्थानम् रूसदेशस्य त्रयाणां बृहत्तमानां परमाणुविद्युत्संस्थानानां मध्ये अन्यतमम् अस्ति ।
आईएईए-महानिदेशकस्य ग्रोस्सी इत्यस्य मते कुर्स्क-राज्ये द्वयोः भिन्नप्रकारस्य परमाणु-अभियात्रिकाणां षट्-एककाः सन्ति । तेषु द्वौ यूनिट् शटडाउन अवस्थायां, द्वौ यूनिट् पूर्णतया कार्यं कुर्वन्तौ, द्वौ अपि यूनिटौ निर्माणाधीनौ स्तः ।
९ दिनाङ्के कुर्स्क् परमाणुविद्युत्संस्थानेन उक्तं यत् कुर्स्क् परमाणुविद्युत्संस्थानं सामान्यविधाने कार्यं करोति इति । जनरेटर-यूनिट् क्रमाङ्कः ३, ४ च प्रेषणसारणीयां निर्धारितशक्ति-अनुसारं कार्यं कुर्वन्ति, यदा तु यूनिट्-क्रमाङ्कः १, २ च प्रचलन्ति परन्तु विद्युत्-उत्पादनं न कुर्वन्ति
युक्रेन-सेनाद्वारा आरब्धस्य आक्रमणेन अस्मिन् क्षेत्रे परमाणुविद्युत्संस्थानानां सुरक्षाविषये चिन्ता उत्पन्ना अस्ति । अस्मिन् विषये ग्रोस्सी इत्यनेन बोधितं यत् रूस-युक्रेन-सङ्घर्षस्य समये युक्रेनदेशस्य ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य कृते विकसिताः परमाणुसुरक्षाप्रवर्धनार्थं सिद्धान्ताः कुर्स्कपरमाणुविद्युत्संस्थाने अपि प्रवर्तन्ते ग्रोस्सी सर्वेभ्यः पक्षेभ्यः अपि आह्वानं कृतवान् यत् ते गम्भीरपरमाणुविकिरणपरिणामयुक्तं परमाणुदुर्घटना न भवेत् इति अधिकतमं संयमं कुर्वन्तु।
९ अगस्तदिनाङ्के अपराह्णे कुर्स्क्-परमाणुविद्युत्संस्थानस्य प्रवेशद्वारं बन्दम् इति कथ्यते । वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु रूसस्य स्थायीमिशनेन युक्रेनदेशस्य सेनायाः लापरवाहव्यवहारस्य आरोपः कृतः यत् एतेन न केवलं रूसस्य परमाणुसुविधानां कृते खतरा भवति, अपितु वैश्विकपरमाणुउद्योगः अपि जोखिमे भवति।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई प्रशिक्षु चेन हान्यू व्यापक सीसीटीवी समाचार (मुख्य स्टेशन रिपोर्टर सोंग याओ)
सम्पादक हे Xianfeng मुख्य सम्पादक Guan Li
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया