समाचारं

सुलेखस्य अभ्यासं कुर्वन्तु, कर्लिंग् शिक्षन्तु, सामुदायिकरुचिवर्गाः बालकान् रङ्गिणः अवकाशं यापयन्तु

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलेखस्य अभ्यासं कुर्वन्तु, कर्लिंग् शिक्षन्तु, नाटकानां आनन्दं लभन्तु... ग्रीष्मकालीनावकाशस्य समये समुदायस्य बालकाः "स्वद्वारे" निःशुल्कपाठ्यक्रमातिरिक्तरुचिवर्गेषु भागं ग्रहीतुं शक्नुवन्ति। संवाददाता ज्ञातवान् यत् ग्रीष्मकालीनावकाशस्य समये शिलिउझुआङ्ग-वीथिः, फेङ्गताई-मण्डलस्य समुदायः च बालकानां कृते बहवः रुचि-कार्यक्रमाः आयोजयन्ति स्म, येन समुदायस्य बालकाः रङ्गिणः अवकाशं यापयितुं शक्नुवन्ति स्म
८ अगस्तस्य प्रातःकाले फेङ्गताई-मण्डलस्य सिन्झाओ यायुआन्-समुदायस्य सामुदायिक-क्रियाकलाप-कक्षे एकदर्जनाधिकाः बालकाः सुलेख-अभ्यासार्थं कलम-धारिणः कुर्सिषु सीधाः उपविष्टाः आसन् । एकम्‌।
"बिन्दवः पर्वतात् पतन्तः शिलाः इव भवेयुः, ऊर्ध्वाः च दीर्घायुषः शुष्कबेलाः इव भवेयुः..." सुलेखवर्गे ५९ वर्षीयः सुलेखशिक्षकः वाङ्ग हुओ धैर्यपूर्वकं बालकान् सुलेखसम्बद्धं ज्ञानं पाठितवान् सुलेखस्य ऐतिहासिकपृष्ठभूमिं प्रति मूलभूतलेखनमुद्राः। "अस्मिन् अवकाशे अस्माकं ३ वा ४ कक्षाः पूर्वमेव अभवन्, श्वः च प्रौढनिवासिनः कृते सुलेखकक्षा भविष्यति" इति वाङ्ग हुओ इत्यनेन उक्तं यत् तस्य स्टूडियो समुदायेन सह सहकार्यं प्राप्तवान् अस्ति, नियतसमये निवासिनः पाठयितुं समुदायं प्रति आगच्छति।
समुदायः रुचिवर्गान् समुदाये "स्थानान्तरितवान्", येन मातापितरौ अवकाशदिनेषु स्वसन्ततिं भ्रमितुं उत्तमं स्थानं दत्तवन्तः । सार्ध६ वर्षीयः बालकः डोङ्ग यिक्सुआन् ब्रशम् उद्धृत्य एकैकं आघातं आकर्षितुं शिक्षकस्य अनुसरणं कृतवान् पार्श्वे स्थिता पितामही स्वपौत्र्याः गम्भीरं अध्ययनं रिकार्ड् कर्तुं मोबाईल-फोनम् आदाय अवदत् स्मितं कृत्वा: "अधः कतिपयानि पदानि एव अस्ति। एतावत् सुविधाजनकम् अस्ति। समुदाये समानवयसः बालकाः अपि ज्ञातुं शक्नुवन्ति" इति पितामही अवदत् यावत् समुदाये क्रियाकलापाः सन्ति तस्याः बालकान् अधः गत्वा रुचिवर्गेषु भागं गृह्णन्ति सामुदायिककर्मचारिणः सुलेखशिक्षकाः च कक्षायां तेषां पालनं करिष्यन्ति, यत् सुरक्षितं सुविधाजनकं च अस्ति।
"अद्य अपराह्णे दक्षिणचतुष्कस्य नाटकप्रदर्शनं भविष्यति, तत् मा विस्मरन्तु!" समाचारानुसारं समुदायस्य निवासिनः यथाशीघ्रं क्रियाकलापानाम् विषये ज्ञातुं सुविधां दातुं समुदायेन बालक्रियाकलापानाम् कृते WeChat समूहः अपि स्थापितः अस्ति, प्रत्येकं कतिपयेषु दिनेषु विभिन्नानि रोचकक्रियाकलापाः सूचिताः भविष्यन्ति, निवासिनः च समूहे भागं ग्रहीतुं शक्नुवन्ति।
कर्मचारिणां मते ग्रीष्मकालीनावकाशस्य समये समुदाये प्रायः दश रोचकाः कार्याणि आयोजितानि सन्ति, यत्र शुष्कभूमिकर्लिंग्, सुलेखः, चित्रकला, हस्तशिल्पं, कचराणां क्रमणं इत्यादयः कार्याणि सन्ति
प्रतिवेदन/प्रतिक्रिया