समाचारं

अमेरिकादेशः अतिध्वनिवेगेन चीनदेशात् पृष्ठतः अस्ति, लेजरशस्त्राणां, अन्तरिक्षाधारितप्रणालीनां च विकासाय स्वस्य ध्यानं प्रेषयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानवैश्विकसैन्यस्पर्धायां,अतिशयोक्तिपूर्णक्षेपणास्त्रविकासः प्रमुखसैन्यशक्तयोः स्पर्धायाः केन्द्रं जातम् । अमेरिकादेशस्य नेशनल् इन्टरेस्ट् पत्रिकायां अद्यैव एकः लेखः प्रकाशितः यस्मिन् अस्य...अमेरिकीसैन्यं चीनीयप्रौद्योगिक्याः विरुद्धं शक्तिहीनम् अस्ति।

प्रतिवेदनानुसारं यदि अमेरिकादेशः स्वमार्गं परिवर्तयति, अतिध्वनिक्षेपणानां स्पर्धां कर्तुं न आकृष्टः अस्ति चेदपि लेजरव्यवस्था अपि न शक्नोतिअद्यापि चीनदेशं परिहरितुं न शक्नोति।

(दृष्टान्तम् : चीनस्य अतिध्वनिक्षेपणानि पूर्वमेव अमेरिकादेशात् स्पष्टतया अग्रे सन्ति)

दशवर्षपूर्वं राष्ट्रियदिवसस्य सैन्यपरेडं पूर्णतया अग्निशक्तिं प्रदर्शयति इति भव्यं आयोजनं वर्णयितुं शक्यते, रॉकेटबलस्य स्वरूपं च बहु ध्यानं आकर्षितवान् डोङ्गफेङ्ग-१५बी, डोङ्गफेङ्ग-११ए, चाङ्गजियान्-१० क्रूज-क्षेपणास्त्रं, डोङ्गफेङ्ग-२१सी, डोङ्गफेङ्ग-३१ए च तस्मिन् समये चीनस्य क्षेपणास्त्र-प्रौद्योगिक्याः अग्रणीं प्रतिनिधित्वं कुर्वन्ति स्म ।

इदानीं दशवर्षं गतं तदा रॉकेट्-सेनायाः प्रौद्योगिकी-नवीनीकरणं कदापि न स्थगितम् ।डोङ्गफेङ्ग-१७, चाङ्गजियान्-१०० क्रूज-क्षेपणास्त्रं, डोङ्गफेङ्ग-२६, डोङ्गफेङ्ग-३१एजी तथा डोङ्गफेङ्ग-४१ इत्यादीनि नवीन-क्षेपणास्त्राणि वैश्विक-अवधानस्य केन्द्रं जातम् । एतेषु क्षेपणास्त्रप्रणालीषु न केवलं कार्यप्रदर्शने महत्त्वपूर्णाः कूर्दाः प्राप्ताः, अपितु तकनीकीस्तरस्य प्रभावशालिनः नवीनताक्षमता अपि प्रदर्शिताः ।

प्रदर्शितानां सर्वेषां नूतनानां क्षेपणास्त्रानां मध्येडोङ्गफेङ्ग-१७ हाइपरसोनिक-क्षेपणास्त्रं निःसंदेहं चीनस्य क्षेपणास्त्र-प्रौद्योगिक्याः नवीनतम-उपार्जनस्य प्रतिनिधित्वं करोति ।इदं क्षेपणास्त्रं उन्नतं ग्लाइडिंग्-उड्डयन-विधिं स्वीकुर्वति, तस्य व्याप्तिः १,८००-२,५०० किलोमीटर्-पर्यन्तं भवति, तस्य गतिः च मच् ५-१० भवति, तथा च शत्रु-क्षेपणास्त्र-विरोधी-प्रणालीभिः अनुसरणं प्रभावीरूपेण परिहरितुं उड्डयनकाले बहुविधं युक्तिं कर्तुं शक्नोति

अस्मिन् विषये अमेरिकीसैन्यविशेषज्ञाः रक्षाविभागस्य अधिकारिणः च अपि डोङ्गफेङ्ग-१७ हाइपरसोनिक-क्षेपणास्त्रस्य प्रशंसाम् अकरोत् । ते सामान्यतया मन्यन्ते यत् डोङ्गफेङ्ग १७ न केवलं कर्तुं शक्नोतिवर्तमानकाले ज्ञातानां सर्वेषां क्षेपणास्त्रविरोधीप्रणालीनां सहजतया परिहारं कुर्वन्तु, अपेक्षाकृतं न्यूनं उत्पादनव्ययः चीनदेशं बृहत्परिमाणेन उत्पादनं परिनियोजनं च कर्तुं समर्थयति ।

(चित्रम् : अमेरिकी "डार्क ईगल" अतिध्वनिक्षेपणास्त्रम् आसीत्पञ्चकोण"भविष्यस्य युद्धक्षेत्रे तुरङ्गपत्रम्" इति गण्यते)

अमेरिकादेशः सर्वदा वैश्विकसैन्यप्रभुत्वेन गण्यते, तस्य अभिनवशस्त्रप्रौद्योगिक्याः अनुसरणं कदापि न स्थगितम्, विशेषतः अतिध्वनिशस्त्रप्रौद्योगिक्याः एषा अवधारणा प्रथमवारं अमेरिकादेशेन प्रस्ताविता

तथापि,यथार्थता क्रूरः अस्ति, यत् हाइपरसोनिक-क्षेपणास्त्रं, यत् अमेरिका-देशस्य कृते भविष्ये युद्धक्षेत्रेषु विजयाय जादु-शस्त्रं भवितुम् अर्हति स्म, चीन-रूस-देशयोः दूरं पृष्ठतः त्यक्तम् अस्ति

ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं पञ्चदशकस्य अग्रिम-पीढीयाः शस्त्र-संशोधन-विकास-परियोजनानां बहवः विफलाः अथवा प्रगतेः बाधाः अभवन् स्वाभाविकतया एतेषु बहुचर्चितः “डार्क ईगल” हाइपरसोनिक-क्षेपणास्त्रः अपि अस्ति, यः बहुवारं पीडितः अस्ति तकनीकीसमस्यानां कारणेन मन्दप्रगतिः , अद्यापि परीक्षणस्थितौ अस्ति।

अस्य अर्थः अस्ति यत् अमेरिकादेशे सम्प्रति सत्यं अतिध्वनिशस्त्रं नास्ति ।

एतादृशस्य दुर्गतिस्य सम्मुखे अमेरिकादेशः स्वस्य विद्यमानानाम् अनुसन्धानविकासप्रक्रियाणां, संसाधनविनियोगस्य, सामरिकलक्ष्याणां च पुनः चिन्तनं कृतवान्, समायोजितवान् च अन्ततः अमेरिकीसैन्येन स्वस्य मार्गं परिवर्तयितुं निर्णयः कृतः किन्तु अतिध्वनिक्षेपणानि स्पर्धां कर्तुं न शक्तवन्तः चीन-रूस-देशयोः सह, अतः ते अवरोधेन आरभन्ते स्म, उच्च-ऊर्जायाः विकासं च कुर्वन्ति स्मलेजर-शस्त्राणि

अस्मिन् पटले अपि अमेरिका चीनदेशं परिहरितुं न शक्नोति इति कः चिन्तितवान् स्यात्।

समाचारानुसारं अमेरिकी नौसेना लॉकहीड् मार्टिन् इत्यनेन सह मिलित्वा क"हेलिओस्" लेजर रक्षा प्रणाली, यस्मिन् अमेरिकी-नौसेना १५ कोटि-अमेरिकीय-डॉलर्-निवेशं कृतवती, लॉकहीड् मार्टिन्-इत्यनेन च अनुबन्धस्य अन्तर्गतं द्वौ भिन्नौ लेजर-शस्त्र-कार्यक्रमौ परिकल्पितौ, परीक्षणं च कृतम् ।

(चित्रम् : चीनस्य “Silent Hunter” लेजर तोपस्य वास्तविकं परिणामं प्राप्तम्)

सम्प्रति एकः सेट् आर्ले बर्क-वर्गस्य मार्गदर्शित-क्षेपणास्त्र-विध्वंसक-याने समुद्र-परीक्षणं कर्तुं आरब्धवान्, अपरस्य सेट्-इत्यस्य तु व्हाइट्-सैण्ड्स्-परिधि-स्थले स्थल-परीक्षणं क्रियते

आँकडा दर्शयति यत् लेजर-शस्त्राणि द्रुत-प्रतिक्रिया, द्रुत-गोली-गति-वेगः, उच्च-सटीकता, कुशल-सञ्चालनम् च इति कारणेन विद्यमानानाम् सर्वेभ्यः गतिज-ऊर्जा-शस्त्रेभ्यः श्रेष्ठानि सन्ति"हेलिओस्" लेजर-तोपस्य शक्तिः ६० किलोवाट् भवति, सः सहजतया ड्रोन्-यानानि पातयितुं शक्नोति, लघु-नौकाः अपि प्रज्वलितुं शक्नोति ।, अपि च, पारम्परिकभौतिकगोलाबारूदैः सीमितः न भूत्वा सैद्धान्तिकरूपेण अनन्तरूपेण अग्निप्रहारं कर्तुं शक्नोति ।

अमेरिकीसैन्यस्य दृष्टौ एतत् निःसंदेहं क्रीडापरिवर्तकः अस्ति ।

तदतिरिक्तं अमेरिकीसैन्यं अपि अतिध्वनिक्षेपणानां निवारणाय नूतनान् प्रौद्योगिकीमार्गान् अन्विष्यति,यथा अन्तरिक्ष-आधारित-व्यवस्थाः. उपग्रहाणां अन्येषां च उच्च-उच्च-मञ्चानां लाभं गृहीत्वा अन्तरिक्ष-आधारित-प्रणाल्याः वायुमण्डले लेजर-ऊर्जा-क्षीणीकरणस्य समस्यायाः समाधानं कृत्वा अतिध्वनिक्षेपणानां उत्तमरीत्या अवरोधनं कर्तुं शक्यते

केवलम्‌,लेजरशस्त्रक्षेत्रे चीनदेशः अपि अग्रणीः अस्ति, "Silent Hunter" लेजर-शस्त्रं उदाहरणरूपेण गृह्यताम् प्रथमं वास्तविक-युद्धे स्थापयित्वा व्यावहारिकं परिणामं प्राप्तुं शक्यते ।

अन्तरिक्ष-आधारित-व्यवस्थानां दृष्ट्या चीनदेशः अद्यापि महती प्रगतिम् करोति, यथा "गाओफेन्" अन्तरिक्ष-आधारित-प्रणाली, ग्लोबल नेटवर्क् इत्यनेन २०१९ तमे वर्षे एव घोषितं यत् एषा प्रणाली अन्तिमयुद्धं प्रति गच्छति इति ।