समाचारं

डाली-बीयरस्य विक्रयः विदेशेषु सुष्ठु भवति, "ग्रीष्मकालीन-अर्थव्यवस्थां तापयति" ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यग्रीष्मऋतौ अनेकेषां उपभोक्तृणां कृते "तापनिवारकसाधनम्" इति रूपेण बीयरः ग्रीष्मकालीन-अर्थव्यवस्थायाः कृते "जीवन्ततायाः स्रोतः" अभवत् ।
डाली-प्रान्तस्य डाली-नगरे कार्ल्स्बर्ग् (चीन) बीयर-उद्योग-व्यापार-कम्पनी-लिमिटेड्-इत्यस्य गोदामे कुनमिंग्-कस्टम्स्-सम्बद्धाः डाली-सीमाशुल्क-अधिकारिणः "डाली-बीयर-"-समूहस्य स्थानीय-निरीक्षणं कुर्वन्ति, यस्य निर्यातः भवितुं प्रवृत्तः अस्ति निरीक्षणं उत्तीर्णं कृत्वा प्रायः ४०,००० लीटरस्य बीयरस्य एषः समूहः विदेशेषु विपण्येषु प्रेषितः भविष्यति ।
"अस्माभिः कार्ल्स्बर्ग् बीयर कम्पनीं प्रमुखसमर्थक उद्यमरूपेण सूचीबद्धं कृत्वा 'एकः उद्यमः, एकः नीतिः' इति सहायतापरिपाटः कार्यान्वितः। उद्यमस्य नूतनकारखाने स्थानान्तरणस्य योजनायाः कृते वयं पूर्वमेव हस्तक्षेपं कृतवन्तः यत् उद्यमस्य आवश्यकतानुसारं योजनां डिजाइनं च कर्तुं मार्गदर्शनं कृतवन्तः , तथा च वयं उद्यमस्य आयातितस्य बीयरस्य उत्पादनस्य निरीक्षणमपि कृतवन्तः, उपकरणस्य निरीक्षणं भवति यथा एव, येन सुनिश्चितं भवति यत् उत्पादनपङ्क्तिः शीघ्रमेव उत्पादनं कर्तुं शक्यते," इति डाली सीमाशुल्कस्य निरीक्षणविभागस्य प्रमुखः झाओ यिहाङ्गः अवदत्।
डाली सीमाशुल्कं युन्नानस्य उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयस्य च उद्घाटनस्य सेवां कर्तुं "स्मार्ट सीमाशुल्कं शक्तिशाली देशः" इति कार्यवाहीम् अग्रे प्रवर्धयति, तथा च युन्नान उद्यमानाम् वैश्विकं गन्तुं उदयमानानाम् अन्तर्राष्ट्रीयबाजाराणां अन्वेषणार्थं च पूर्णतया समर्थनं करोति। कम्पनीनां बीयरस्य "शीघ्रतया उत्तमतया च" निर्यातयितुं सहायतार्थं डाली सीमाशुल्कं विदेशीय-तकनीकी-व्यापार-उपायानां, आयात-देशस्य आवश्यकतानां च विषये ध्यानं ददाति, शीघ्रमेव च कम्पनीभ्यः धक्कायति, तथा च "आयुक्तस्य नीति-वितरणस्य" माध्यमेन एईओ-उन्नत-प्रमाणीकरण-आरसीईपी-शुल्क-रियायतां च सुदृढां करोति । गतिविधिः वयं उद्यमानाम् लाभाय सीमाशुल्कनीतीनां प्रचारं अपि करिष्यामः तथा च उद्यमानाम् विदेशीयबाजाराणां समेकनं विस्तारं च कर्तुं साहाय्यं करिष्यामः। तदतिरिक्तं सीमाशुल्केन कागदरहितघोषणा, "मेघनिर्गमनम्" "नियुक्तिनिरीक्षणम्" इत्यादीनि सुविधाजनकसेवापरिपाटानि अपि सक्रियरूपेण कार्यान्वितानि, तथा च बीयरस्य शीघ्रं सीमाशुल्कनिष्कासनस्य सुविधायै बन्दरगाहस्य सीमाशुल्केन सह सहकार्यं सुदृढं कृतम् अस्ति
"सीमाशुल्कस्य साहाय्येन वयं युन्नानप्रान्ते प्रथमा आयातिता डिब्बाबन्दबीयरनिर्माणपङ्क्तिं सफलतया प्रवर्तयामः, यस्याः वार्षिकोत्पादनक्षमता १५०,००० लीटरः अस्ति, उत्पादनक्षमतायाः अन्तरं अधिकं पूरयित्वा, उत्पादस्य गुणवत्तायां सुधारं कृत्वा, कम्पनीयाः उत्पादस्य स्थिरतां सुनिश्चित्य च supply chain. At the same time, विभिन्नसुलभपरिमाणानां साहाय्येन अस्माकं बीयरस्य निर्यातः शीघ्रतमे दिवसद्वये एव कर्तुं शक्यते," इति कम्पनीयाः महाप्रबन्धकः Wang Genrong अवदत्, "वर्षस्य प्रथमार्धे विक्रयणस्य आधारेण , अपेक्षा अस्ति यत् वर्षस्य उत्तरार्धे निर्यातस्य मात्रा निरन्तरं वर्धते इति अस्माकं विश्वासः अस्ति यत् निर्यातविक्रयस्य विस्तारं निरन्तरं करिष्यामः तथा च अस्माकं ‘डाली बीयर’ व्यवसायपत्रं पालिशं कुर्मः।”.
आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं डाली सीमाशुल्केन निर्यातितस्य बीयरस्य कुलम् ३८५ बैच्स् पर्यवेक्षणं कृतम्, यस्य मूल्यं ४९.८३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे क्रमशः २.५ गुणा २.७ गुणा च वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् .
युन्नान नेट रिपोर्टर याङ्ग झीहुई ली बोगाओ तथा ली क्सुन द्वारा छायाचित्रण
प्रतिवेदन/प्रतिक्रिया