समाचारं

“मेड इन चेगु” नवीन ऊर्जावाहनानि पुनः क्षमतां विस्तारयन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक: Dongfeng Yipai eπ007 विस्तारित श्रेणी संस्करण प्रारम्भ (शीर्षक)
“मेड इन चेगु” नूतनानां ऊर्जायानानां अधिकं विस्तारः (विषयः) भवति ।
हुबेई दैनिक संवाददाता ज़ी हुइमिन संवाददाता सन ययुन ली जिन्योउ
अगस्तमासस्य ९ दिनाङ्के सायंकाले बीजिंगनगरे डोङ्गफेङ्ग यिपाई eπ007 विस्तारितपरिधिसंस्करणस्य आधिकारिकरूपेण प्रारम्भः अभवत् । डोङ्गफेङ्ग मोटर इत्यस्य अन्तर्गतं नूतनं प्रौद्योगिकीविद्युत् ब्राण्ड् इति नाम्ना डोङ्गफेङ्ग यिपाई इत्यनेन गतवर्षस्य नवम्बरमासे प्रक्षेपणात् आरभ्य क्रमशः त्रीणि नवीनकाराः प्रक्षेपिताः।
अद्यतने, Dongfeng Yipai eπ007 इत्यस्य विस्तारित-परिधि-संस्करणं वुहान-संयंत्र-2, Dongfeng-यात्रीवाहन-निर्माण-मुख्यालये, वुहान-आर्थिक-विकास-क्षेत्रे स्थिते, विधानसभा-रेखातः लुठितम् अस्ति, तथा च राष्ट्रव्यापी-वितरणं आरब्धम् अस्ति एतावता अस्मिन् वर्षे आरभ्य वुहान-आर्थिक-विकास-क्षेत्रे क्रमशः अनेकानि नवीन-ऊर्जा-वाहनानि प्रक्षेपितानि, तथा च प्रतिमासं एकस्य नूतन-कारस्य औसत-दरेन नूतन-ऊर्जा-वाहन-विपण्यस्य कृते स्पर्धां कुर्वन् अस्ति
डोङ्गफेङ्ग यिपाई इत्यस्य नूतनं कारं तत्क्षणमेव मात्रायां प्रक्षेपणं भविष्यति
Dongfeng Yipai Dongfeng Motor द्वारा निर्मितः नूतनः प्रौद्योगिकीविद्युत् ब्राण्ड् अस्ति, यः मुख्यधारायां नवीन ऊर्जाबाजारं लक्ष्यं करोति मार्केटमूल्यपरिधिः १३०,००० युआन् तः २५०,००० युआन् यावत् निर्धारितः अस्ति । पूर्वं अस्मिन् क्षेत्रे चिरकालात् संयुक्त उद्यमकारकम्पनयः अथवा नूतनशक्तिकारब्राण्ड्-आधिपत्यं वर्तते ।
डोङ्गफेङ्ग मोटरस्य ५५ वर्षाणां कारनिर्माणविरासतां, प्रौद्योगिकीसञ्चयस्य, प्रणालीक्षमतायाः च उपरि अवलम्ब्य, डोङ्गफेङ्ग यिपाई शुद्धविद्युत्-विस्तारित-परिधियोः पटलयोः प्रयासं कुर्वन् अस्ति, eπ007 तथा eπ008 इत्येतयोः नूतनयोः कारयोः अग्रणीरूपेण गृहीत्वा नूतनं प्रतिस्पर्धां उद्घाटयति भूप्रदेश।
१४ मार्च दिनाङ्के Dongfeng Yipai Zhiya electric coupe eπ007 शुद्धविद्युत् संस्करणं प्रारब्धम् । इदं नूतनपीढीयाः युवानां कृते Dongfeng Yipai द्वारा सिलवाया उत्पादः अस्ति, यत् बहु-परिदृश्य-व्यक्तिगत-अनुकूलनं 3-सेकेण्ड्-शून्य-शत-त्वरणं च प्राप्तुं शक्नोति। केवलं मासत्रयानन्तरं जूनमासस्य १४ दिनाङ्के द्वितीयं नूतनं कारं, परिवारस्य स्मार्ट-बृहत् SUV eπ008 इति प्रक्षेपणं जातम्, येन मुख्यधारा-विपण्ये सशक्तः प्रवेशः अभवत्
जुलाईमासस्य अन्ते डोङ्गफेङ्ग यिपाई इत्यस्य सञ्चितविक्रयः २३,००० यूनिट् अतिक्रान्तवान् तेषु eπ007 शुद्धविद्युत्संस्करणं १५०,००० तः २,००,००० युआन् वर्गे मध्यमस्य बृहत्स्य च शुद्धविद्युत्सेडान् इत्यस्य शीर्षविक्रयद्वयेषु स्थानं प्राप्तवान्, eπ008 च स्थानं प्राप्तवान् in the 200,000 yuan class 6/7 seats नूतन ऊर्जा-एसयूवी-वाहनानां शीर्ष-विक्रयद्वयेन "प्रक्षेपणमात्रेण मात्रा-वृद्धिः" प्राप्ता ।
तस्मिन् एव काले डोङ्गफेङ्ग यिपाई इत्यस्य चैनलविन्यासः निरन्तरं त्वरयति अस्मिन् वर्षे एव उद्घाटितानां नूतनानां भण्डाराणां संख्या ३१० यावत् अभवत्, येन उद्योगे द्रुततमं नूतनभण्डारनिर्माणस्य गतिः निर्धारिता अस्ति
Dongfeng Yipai इत्यस्य विपणनविभागस्य महाप्रबन्धकः Yu Fei इत्यनेन उक्तं यत् अस्मिन् समये प्रारब्धं eπ007 विस्तारितं-परिधि-संस्करणं विस्तारित-परिधि-पट्टिकायां स्वस्य शक्तिं प्रयोक्तुं Dongfeng Yipai-इत्यस्य चतुरं कार्यं अस्ति Dongfeng Yipai इत्यस्य सशक्तं उत्पाद-शक्तिं निर्वाहयितुम् आधारेण, तत् is also equipped with Dongfeng Yipai's मच सुपर रेन्ज एक्सटेंशन सिस्टम् इत्यनेन सह पूर्णईंधनेन पूर्णबैटरी इत्यनेन च ड्राइविंग् रेन्जः १२०० किलोमीटर् यावत् प्राप्तुं शक्नोति, येन दीर्घदूरयात्रा तनावमुक्तं भवति शुद्धविद्युत्विधाने क्रूजिंग्-परिधिः २०० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति, यत् दैनिक-आगमनस्य आवश्यकतां पूर्णतया पूरयति ।
ज्ञातं यत् डोङ्गफेङ्ग यिपाई शुद्धविद्युत्-विस्तारित-परिधि-विद्युत्-पट्टिकायोः प्रयासं करिष्यति, मुख्यधारा-विपण्यस्य पूर्ण-कवरेजं प्राप्तुं वर्षत्रयस्य अन्तः १० अधिकानि मॉडल्-प्रक्षेपणं करिष्यति
"चेगुनगरे निर्मिताः" विविधाः नूतनाः ऊर्जायानानि प्रक्षेप्यन्ते
अन्तिमेषु वर्षेषु, अधिकाधिकं तीव्रवैश्विकप्रतिस्पर्धायाः, तीव्रप्रौद्योगिकीपरिवर्तनस्य च सम्मुखे, डोङ्गफेङ्गमोटरेन नूतन ऊर्जायाः परिवर्तनं उन्नयनं च केन्द्रितं, समूहस्य अनुसंधानविकासप्रणालीं अनुसंधानविकाससंसाधनं च गभीररूपेण एकीकृत्य, "लीपिंग परियोजना" कार्यान्वितं, प्रारम्भे च निर्माणं कृतम् एकं अनुसंधानविकास मुख्यालयं समग्रसमन्वयकरूपेण “1+n” अनुसंधानविकासप्रणाली।
अस्मिन् वर्षे डोङ्गफेङ्ग् मोटर् इत्यनेन अनेके नूतनाः ऊर्जामाडलाः विपण्यां प्रदर्शिताः । जनवरीतः जुलैपर्यन्तं डोङ्गफेङ्ग् मोटरस्य नूतन ऊर्जावाहनस्य विक्रयः वर्षे वर्षे १२७.४% वर्धितः, यत् वाहन-उद्योगात् ९६.३ प्रतिशताङ्कैः अधिकं प्रदर्शनं कृतवान्, यत् डोङ्गफेङ्ग-प्रौद्योगिक्याः सामर्थ्यं प्रदर्शयति
"प्रौद्योगिकी सर्वदा डोङ्गफेङ्ग् ब्राण्ड् इत्यस्य आधारः अस्ति।" कारनिर्माणस्य मूल-आशयस्य पालनं कुर्वन्ति तथा च प्रौद्योगिकी-नवाचारं उत्पाद-विकासं च निरन्तरं प्रवर्तयन्ति, "काराः स्वप्नानि चालयितुं ददतु" इति निगम-मिशनं पूर्णं कर्तुं व्यावहारिक-क्रियाणां उपयोगं कुर्वन्ति
वुहान आर्थिकविकासक्षेत्रं तत्रैव अस्ति यत्र डोङ्गफेङ्गमोटरस्य मुख्यालयः अस्ति, तथा च एतत् डोङ्गफेङ्गमोटरस्य महत्त्वपूर्णं यात्रीकारनिर्माणस्य आधारं अनुसंधानविकासकेन्द्रं च अस्ति डोङ्गफेङ्ग मोटर इत्यादिषु प्रमुखकम्पनीषु अवलम्ब्य वुहान आर्थिकप्रौद्योगिकीविकासक्षेत्रे वाहन-उद्योगस्य परिवर्तनं उन्नयनं च "गियार्-परिवर्तनं" कृत्वा त्वरितम् अभवत् अस्मिन् वर्षे एव अनेकानि नवीन ऊर्जावाहनानि प्रक्षेपितानि, यथा eπ007 (शुद्धविद्युत्संस्करणं, विस्तारितपरिधिसंस्करणं), eπ008, Lantu Free318, Warrior 917 Dragon Armor, Lotus "Flower", Dongfeng Honda Hunting Light, Dongfeng Fengshen L7 इत्यादयः कारयानम्‌। अस्मिन् वर्षे प्रथमार्धे वुहान आर्थिकविकासक्षेत्रे नूतनानां ऊर्जावाहनानां उत्पादनं वर्षे वर्षे ११८% वर्धितम्, उत्पादनमूल्ये च वर्षे वर्षे ११०% वृद्धिः अभवत्
वर्तमान समये वुहान आर्थिकविकासक्षेत्रे १० लक्षं नवीन ऊर्जावाहनानां उत्पादनक्षमता निर्मितवती अस्ति, तथा च मूलतः स्वतन्त्रब्राण्ड्, संयुक्तोद्यमब्राण्ड्, नवीनशक्तयः च "त्रिपदविकासप्रतिमानं" निर्मितवान् अस्मिन् मासे डोङ्गफेङ्ग होण्डा इत्यस्य स्वस्य ब्राण्ड् लिङ्गक्सी इत्यस्य प्रथमा नूतना कारः आधिकारिकरूपेण विमोचयिष्यति समृद्धः भवतु।
स्रोतः हुबेई दैनिक
प्रतिवेदन/प्रतिक्रिया