समाचारं

समन्वयिततैरणसमन्वयिततैरणकार्यक्रमे शीर्षत्रयः सर्वे द्विजाः सन्ति चीनीयभगिन्यः अस्थायीरूपेण प्रथमस्थाने सन्ति: "कॉपी एण्ड् पेस्ट" उत्कृष्टता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस ओलम्पिकक्रीडायाः समन्वयिततैरणप्रतियोगिता ९ तमे दिनाङ्के आयोजिता चीनदेशस्य "भगिन्यः" वाङ्ग लियूयी/वाङ्ग किअन्यी इत्यनेन उत्तमं प्रदर्शनं कृत्वा २७६.७८६७ अंकाः प्राप्ताः, पेरिस ओलम्पिकक्रीडायाः आधिकारिकजालस्थले घोषिते प्रतियोगितायाः परिणामेषु प्रथमस्थानं प्राप्तम् संवाददातारः अवलोकितवन्तः यत्, चीनीयसंयोजनं विहाय वाङ्ग लियूयी/वाङ्ग किआन्यी द्विजभगिन्यः सन्ति आस्ट्रियादेशस्य संयोजनं तथा च तदनन्तरं डच् संयोजनम् अपि द्विजाः सन्ति ।

चीनी संयोजन वांग लियूयी/वांग किअन्यी (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

समन्वयिततैरणसमन्वयिततैरणकार्यक्रमः एकः स्पर्धा अस्ति यस्मिन् उच्चस्तरीयमौनबोधस्य आवश्यकता भवति यत् विभिन्नदेशानां गतिः सुसंगता अस्ति इति आधारेण ते स्वमुखं "प्रतिलिपिं चिनोति" अपि कुर्वन्ति अस्य प्रतिक्रियारूपेण केचन नेटिजनाः टिप्पणीं कृतवन्तः यत्, "किं द्विजाः अस्य परियोजनायाः अनिवार्यः आवश्यकता अस्ति?"

शेषत्रयं द्विजदलम् (स्रोतः पेरिस् ओलम्पिकक्रीडायाः आधिकारिकजालस्थलम्)

शीर्षत्रयस्य विशिष्टसूची निम्नलिखितरूपेण अस्ति : चीनीसंयोजनं वाङ्ग लियूयी/वाङ्ग किअन्यी, जन्म १६ जनवरी १९९७; de Brower, जन्म ९ मार्च १९९९ तमे वर्षे । तदतिरिक्तं पञ्चमस्थाने स्थिता युक्रेनदेशस्य संयोजनं मरीना अलेक्सा/व्लातिस्लावा अलेक्सा अपि द्विजः अस्ति, यस्य जन्म २००१ तमे वर्षे मेमासस्य २९ दिनाङ्के अभवत् ।

रिपोर्ट्-अनुसारं समन्वयित-तैरण-युगल-कार्यक्रमे द्विज-परिचयः खलु क्रीडकान् सहकार्ये अधिकं लाभं दास्यति, तथा च प्रदर्शनेषु गति-समन्वयनस्य समन्वयस्य च उच्च-स्तरं प्राप्तुं शक्नोति यथा, चीनीययुगलं वाङ्ग लियूयी/वाङ्ग किआन्यी वर्षाणां कठिनप्रशिक्षणानन्तरं एतत् भगिनीयुगलं अधिककठिनगतिम् सुचारुतया सम्पन्नं कर्तुं शक्नोति । गुआङ्गडोङ्ग-प्रान्तीयदलस्य, राष्ट्रियदलस्य अपि चयनानन्तरं क्रमेण तौ सामूहिक-द्विगुण-क्रीडासु मुख्यौ खिलाडौ अभवताम्

२०२३ तमे वर्षे हाङ्गझौ एशियाईक्रीडायां समन्वयिततैरणे स्वर्णपदकद्वयं प्राप्तवन्तौ । वाङ्ग किअन्यी इत्यनेन उक्तं यत् तस्याः भगिनी चोटकारणात् टोक्यो ओलम्पिकक्रीडायां भागं ग्रहीतुं असमर्था अभवत् "अस्मिन् समये अहं मम भगिन्या सह पेरिस् ओलम्पिकस्य बृहत् मञ्चे उपस्थितः भविष्यामि, सर्वोच्चमञ्चे आक्रमणं कर्तुं च आशासे यथार्थं भवति।

चीनी समूहस्य वाङ्ग लियूयी/वाङ्ग किअन्यी इत्यस्य सञ्चिकाचित्रम् (स्रोतः सिन्हुआ न्यूज एजेन्सी)

९ दिनाङ्के आयोजितायां प्रतियोगितायां वाङ्ग लियूयी/वाङ्ग किअन्यी इत्यस्य एक्शन् विषयः "कमलम्" इति आसीत् । भगिन्यौ स्विमसूट्, शिरःवस्त्रं च विशेषरूपेण डिजाइनं कृतम् अस्ति, यत्र कमलपत्रतत्त्वानि समाविष्टानि सन्ति, तेषां गतिः मृदुः, चपलः, आकर्षकः च अस्ति, ते सुरीला चीनीयशैल्याः सङ्गीतस्य विरुद्धं स्थापिताः, ते प्राच्यसौन्दर्यस्य सजीवरूपेण व्याख्यां कुर्वन्ति, यथा हिबिस्कसः उद्भवति जलात् । अन्ते चीनीयसंयोजनं सर्वाणि घोषणाकठिनतानि प्राप्य प्रथमस्थानं प्राप्तवान्, द्वितीयस्थाने आस्ट्रियासंयोजनात् ९.५३३४ अंकैः अग्रे, डच्-संयोजनं च तृतीयस्थानं प्राप्तवान्

अगस्त-मासस्य १० दिनाङ्के प्रातःकाले बीजिंग-समये समन्वयित-तैरण-युगल-कार्यक्रमः मुक्त-चयन-प्रतियोगितायां भविष्यति तस्मिन् समये तकनीकी-स्व-चयनस्य सर्वाधिक-कुल-अङ्केन सह संयोजनेन स्वर्णपदकं प्राप्स्यति

तथ्याङ्कानि दर्शयन्ति यत् यत् सामूहिकं स्पर्धा समाप्तम् अस्ति तस्मिन् चीनदेशस्य पुष्पतैरणदलेन इतिहासे प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तम्। द्विगुणस्पर्धायां चीनदलस्य पूर्वं ओलम्पिकक्रीडायां सर्वोत्तमः परिणामः रजतपदकं आसीत् ।

जिमु न्यूज सिन्हुआ न्यूज एजेन्सी, सीसीटीवी स्पोर्ट्स्, पेरिस ओलम्पिक गेम्स आधिकारिक वेबसाइट, शेन्झेन् विशेष क्षेत्र समाचार, शेन्झेन इवनिंग न्यूज इत्यादीनां एकीकृतं करोति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया