समाचारं

चेन् यिवेन् इत्यस्य विजयस्य पृष्ठतः त्रयाणां बालिकानां मैत्री अखाडस्य उष्णतायाः अन्यं पक्षं दर्शयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"१, २, ३" इति उद्घोषयन् गुआङ्गडोङ्ग-तारकः चेन् यिवेन् पेरिस-ओलम्पिक-क्रीडायां महिलानां त्रिमीटर्-परिमित-स्प्रिंगबोर्ड-चैम्पियनशिप-मञ्चे कूर्दितवान्, हस्तौ उच्चैः उत्थाप्य, प्रेक्षकाणां जयजयकारस्य स्वागतार्थं राजारूपेण अभिनयं कृतवान् , ऑस्ट्रेलिया-देशस्य खिलाडी गिनी, कांस्यपदकविजेता च विजेता चाङ्ग यानी उभयतः हस्तौ उत्थाप्य समन्वयेन "महान अनुशंसा" इशारं कृतवती, तयोः त्रयः परस्परं दृष्ट्वा स्मितं कृतवन्तः एषः दृश्यः हास्यकरः हृदयस्पर्शी च अस्ति, त्रयाणां बालिकानां पृष्ठतः मैत्री अपि स्पर्शप्रदः अस्ति ।
चेन् यिवेन्, चाङ्ग यानी, गिनी च बहुवर्षेभ्यः सुहृदः सन्ति . चेन् यिवेन् इत्यस्य आङ्ग्लभाषा अतीव उत्तमम् अस्ति, अतः स्वाभाविकतया सः गिनी इत्यस्य अपि च आस्ट्रेलिया-देशस्य गोताखोरी-दलस्य चीनीय-गोताखोरी-दलस्य च प्रथमः सम्पर्कः अभवत्, तयोः त्रयः अपि सुहृदः अभवन् एकदा गिनी एकस्मिन् साक्षात्कारे परिचयं दत्तवती यत् चेन् यिवेन् तस्य परममित्रः अस्ति "तस्याः व्यक्तित्वं अतीव उत्तमम् अस्ति, अतीव प्रियं च अस्ति। सा सर्वदा बहु हास्यं आनयति। अहं बहु भाग्यशाली अस्मि यत् तया सह सुहृदः अभवम्।"
क्षेत्रे त्रयः मित्राणि, परस्परं स्पर्धां च कुर्वन्ति । अस्मिन् वर्षे गोताखोरीविश्वकपस्य अन्तिमपक्षे गिनिः कांस्यपदकं प्राप्तवान् पुरस्कारसमारोहस्य समये गिनीः सहसा स्वस्य स्वेटशर्टस्य ज़िपं विमोचयन् अधः श्वेतवर्णीयं टी-शर्टं प्रकाशितवान् । तस्मिन् चेन् यिवेन्-चाङ्ग-यानी-योः विनोदपूर्णः फोटो मुद्रितः अस्ति । पश्चात् अहं ज्ञातवान् यत् एतत् टी-शर्टं चेन् यिवेन् इत्यस्मै एकेन प्रशंसकेन दत्तम्, परन्तु एतत् गिनी इत्यनेन "हृतं" पुरस्कारसमारोहे दर्शितम्। पश्चात् गिनी इत्यनेन स्वस्य व्यक्तिगतसामाजिकमञ्चे पुरस्कारसमारोहे चेन् यिवेन् इत्यस्य एतत् टी-शर्टं धारयित्वा स्वस्य फोटो पुनः ट्वीट् कृत्वा लिखितम् यत् "अस्य महान् उपहारस्य कृते धन्यवादः" इति।
अस्मिन् समये पेरिस्-नगरे गिनी चेन् यिवेन्-चाङ्ग-यानी-योः अपि प्रबलतमः प्रतिद्वन्द्वी अस्ति, गिनी इत्यस्य अपि क्रीडायां सर्वाधिकं कठिनतास्तरः (३.४) अस्ति, ५१५४बी, तस्य प्रदर्शनं च अतीव स्थिरम् अस्ति प्रत्युत प्रथमे कूर्दने चाङ्ग यानी इत्यनेन त्रुटिः कृता, ततः परं कतिपयेषु कूर्दनेषु सा संघर्षं कृत्वा कांस्यपदकं प्राप्तुं विशालं पुनरागमनं कृतवती, तथा च उपरि उक्तं दृश्यं प्रादुर्भूतम्। क्रीडायाः अनन्तरं चेन् यिवेन् इत्यनेन उक्तं यत् एषा क्रिया तेषां त्रयाणां पूर्वमेव परिकल्पिता आसीत्, "अद्यापि मया अयं क्षणः आनन्दितः" इति ।
मिश्रितसाक्षात्कारक्षेत्रे एकः संवाददाता इच्छति स्म यत् चाङ्ग यानी स्वस्य गलत् कूर्दनस्य विषये टिप्पणीं करोतु इति चेन् यिवेन् समये एव उद्धाराय आगत्य अवदत्, "ठीकम्, तत् महान्। तदनन्तरं तस्य मूल्याङ्कनस्य किं प्रयोजनम्।" over." यदा स्वस्य क्रीडायाः मूल्याङ्कनस्य समयः आसीत् तदा चेन् यिवेन् अद्यापि तस्य विषये चिन्तयति स्म, परन्तु चाङ्ग यानी तत्क्षणमेव तस्य विषये "अति उत्तमम्" इति टिप्पणीं करोति स्म । मैचस्य अनन्तरं पत्रकारसम्मेलने चेन् यिवेन् परिवर्त्य समये समये तस्याः पार्श्वे गिनी इत्यनेन सह आङ्ग्लभाषायां गपशपं करोति स्म, अतः चेन् यिवेन्, गिनी च तां प्रोत्साहयन्तौ आस्ताम्
"अहं मन्ये यत् वयं मिलितवन्तः इति दैवम् आसीत्" इति चाङ्ग यानी तयोः त्रयाणां मैत्रीविषये कथयन् अवदत् यत् "अस्माकं व्यक्तित्वं समानं वर्तते, एकत्र क्रीडितुं शक्नुमः, परस्परं स्वस्थस्पर्धां च कर्तुं शक्नुमः। अहं मन्ये अस्माकं त्रयः अपि कर्तुं शक्नुमः excel on the court. मम उच्चस्तरः प्रतिस्पर्धात्मकक्रीडायाः आकर्षणमपि दर्शयति।" चेन् यिवेन् तेषां मिलनस्य सटीकवर्षस्य पुष्ट्यर्थं गिनीं प्रति मुखं कृतवान्, भावेन च अवदत्: "गिनी च अहं च २०१७ तमस्य वर्षस्य विश्वचैम्पियनशिप्स्-क्रीडायां मिलितवन्तौ, तथा च अभवत् अष्टवर्षम् अन्तर्राष्ट्रीयक्षेत्रे अष्टवर्षपर्यन्तं भवता सह मित्रं स्पर्धां कर्तुं कठिनम् अस्ति, अस्मिन् समये वयं त्रयः एकत्र मञ्चे तिष्ठामः, अयं क्षणः अत्यन्तं अविश्वसनीयः अतीव बहुमूल्यः च अस्ति” इति ।
गिनी अपि अस्मिन् विषये वदन्त्याः वार्तालापं उद्घाटितवती यत् "अहं मन्ये ते मम भगिन्यः इव सन्ति" इति सा स्मितं कृत्वा अवदत्, "अहं वस्तुतः भाग्यशाली अस्मि। अहं तेषां सह स्प्रिंगबोर्ड् इत्यत्र सकारात्मकं स्पर्धासम्बन्धं स्थापयितुं शक्नोमि, यत् न भवति affect अस्माकं सम्बन्धः स्प्रिंगबोर्डात् बहिः, परन्तु महिलानां त्रिमीटर्-स्प्रिंगबोर्ड्-मध्ये अपि, यदा वयं मिलित्वा स्पर्धां कुर्मः तदा स्पर्धां तत् अधिकं मधुरं अधिकं च मजेयम् करोति "अहं वास्तवमेव भाग्यशाली अस्मि यत् अहं निकटमित्रेण सह क्रीडायाः आनन्दं लब्धुं शक्नोमि तथा च साझां कर्तुं समर्थः अस्मि this moment with each other." ओलम्पिकस्य अनन्तरं स्वस्य योजनानां विषये कथयन् गिनी चीनदेशं गमिष्यामि इति प्रकाशितवान् । चाङ्ग यानी इत्यनेन अपि उक्तं यत् यदि समयः अनुमन्यते तर्हि त्रयः एकत्र यात्रायाः समयं करिष्यन्ति इति।
कथ्यते यत् ओलम्पिकक्रीडायां भवन्तः जीवनस्य सर्वान् पक्षान् अनुभवितुं शक्नुवन्ति अस्मिन् गोताखोरी-स्पर्धायां त्रयाणां जनानां मध्ये मधुर-अन्तर्क्रिया, निश्छल-मैत्री च रङ्गमण्डपे स्पर्धायाः क्रूरतां क्षीणं कृत्वा जनान् उष्णं सुन्दरं च पक्षं अनुभवति स्म
पाठ |
फोटो |.सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया