समाचारं

वार्तालापप्रदर्शनविशेषगोष्ठी : अस्माभिः सुधारस्य दयालुतायाः च मूलभूतशैल्याः पालनम् अवश्यं कर्तव्यम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अन्तर्जाल-श्रव्य-दृश्य-सङ्घस्य आधिकारिक-जालस्थले अनुसारं ९ अगस्त-दिनाङ्के चीन-अन्तर्जाल-श्रव्य-दृश्य-सङ्घस्य आयोजकत्वेन, टेन्सेन्ट्-वीडियो-संस्थायाः आयोजकत्वेन च वार्ता-प्रदर्शन-कार्यक्रमेषु विशेषज्ञ-गोष्ठी बीजिंग-नगरे आयोजिता चीनजालस्य श्रव्यदृश्यसङ्घस्य उपाध्यक्षः लुओ जियानहुई इत्ययं सभायां भागं गृहीतवान् । "चीन दूरदर्शनस्य" वरिष्ठसम्पादकः ली युएसेन् इत्यनेन अस्य सभायाः अध्यक्षता कृता ।
सूत्रानुसारं प्रतिभागिनः "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इति वार्तालापप्रदर्शनस्य केस-अध्ययनरूपेण उपयोगं कृतवन्तः, भिन्न-भिन्न-दृष्टिकोणात् संवादं कृतवन्तः, तथा च वार्ता-प्रदर्शनानां कृते सामग्रीं अधिकं निर्मातुं, वार्तालाप-प्रदर्शनानां स्थायि-स्वस्थं च विकासं कथं प्रवर्तयितुं शक्यते इति चर्चां कृतवन्तः
सभायां विश्वासः आसीत् यत् वार्तालापप्रदर्शनानां उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं प्रथमं जनकेन्द्रितस्य सृजनात्मकस्य अभिमुखीकरणस्य पालनम्, जीवने गभीरं गत्वा सत्यस्य आविष्कारः करणीयः इति। वार्तालापप्रदर्शनानि स्पष्टतया लोकप्रियमार्गस्य अनुसरणं कुर्वन्तु, जीवनस्य वास्तविककथानां, स्पर्शप्रदक्षणानाञ्च खननं कृत्वा व्यक्तिगत-अनुभवेषु समूह-प्रतिध्वनिं अन्वेष्टुं निर्मातारः प्रोत्साहिताः भवेयुः द्वितीयं, अस्माभिः "शतपुष्पाणि पुष्पितानि, शतचिन्तनविद्यालयाः च विवादं कुर्वन्तु" इति मूलनीतिं पालनीयम् । वार्तालापप्रदर्शनकर्तारः कलात्मकादर्शानां सचेतनतया पालनं कुर्वन्तु, स्वशिक्षायां, संवर्धनं, संवर्धनं च निरन्तरं सुधारयितुम् अर्हन्ति । तृतीयम्, अस्माभिः ऊर्ध्वं भवितुं, भद्रं कर्तुं च मूलशैल्याः पालनम् अवश्यं कर्तव्यम्। टॉक शो उद्योगस्य स्वस्थविकासः मानकीकरणस्य उत्तमं आधारं अवश्यं स्थापयति। चतुर्थं, मूल्याङ्कनव्यवस्थायां दोषान् मूल्योन्मुखविचलनानि च अस्माभिः परिहर्तव्यानि। उत्तमं वार्तालापप्रदर्शनं कर्तुं भवद्भिः न केवलं उत्तमप्रतियोगिनां चयनं करणीयम्, अपितु स्थले अतिथिनिर्णायकानाम् प्रेक्षकनिर्णायकानाञ्च चयनं करणीयम्, प्रेक्षकाणां मूल्यानां सम्यक् मार्गदर्शनं च करणीयम्
"चाइना टीवी" इत्यस्य वरिष्ठसम्पादकः ली युएसेन् इत्यस्य मतं यत् चीनीयवार्ताप्रदर्शनानि अध्ययनस्य योग्यानि सन्ति, न केवलं यतोहि ते एकं रूपं सांस्कृतिकघटना च सन्ति, अपितु चीनस्य समकालीनसामाजिकवातावरणेन सह अत्यन्तं निकटतया सम्बद्धाः इति कारणतः अपि।
रेडियो, चलच्चित्रं, दूरदर्शनं च राज्यप्रशासनस्य समीक्षादलस्य उपनेता चेन् जेन् इत्यनेन सुरक्षायाः अनुपालनस्य च दृष्ट्या वार्तालापप्रदर्शनकार्यक्रमनिर्माणे येषां सिद्धान्तानां ग्रहणं करणीयम् इति विश्लेषणं कृतम् सः अवदत् यत् वार्तालापप्रदर्शनानां स्वस्थविकासाय समाजवादीनां मूलमूल्यानां तलरेखां निर्वाहयितुम् प्रथमा प्राथमिकता अस्ति। अनुपातं लयं च ग्रहीतुं, गतिशीलसमीक्षां कुर्वन् सकारात्मकप्रचारे ध्यानं च आवश्यकम्।
चीन-साहित्य-कला-वृत्त-सङ्घस्य दूरदर्शन-कला-केन्द्रस्य निदेशकः झाओ टोङ्गः साहित्यिक-कला-सिद्धान्तस्य दृष्ट्या साहित्यिक-कलारूपस्य व्यक्तिगत-कला-अभिव्यक्ति-व्यञ्जनस्य वार्तालाप-प्रदर्शनस्य विषये चर्चां कृतवान् सः अवदत् यत् वार्तालाप-प्रदर्शनानि जीवनस्य समीपे एव सन्ति, तृणमूल-कथानां, तृणमूल-कथानां च भागाः सन्ति । वार्तालापप्रदर्शनेषु कण्टकाः अवश्यमेव भविष्यन्ति, परन्तु कुञ्जी सम्यक् संतुलनं ग्रहीतुं भवति।
चीनदूरदर्शनकलापरिषदः शोधविभागस्य उपनिदेशकः ली मिङ्घाओ इत्यस्य मतं यत् वार्तालापप्रदर्शनेषु अद्वितीयदृष्टिकोणं, जीवनस्य विस्तृतनिरीक्षणं, उन्नतदृष्टिः, कुशलाः अभिनेतारः च सन्ति इति अभिनेतानां चयनं करणीयम्, येन... सम्पूर्ण उद्योग विकास की दिशा।
चीनस्य संचारविश्वविद्यालयस्य नेटवर्क् विडियो रिसर्च सेण्टरस्य शोधविभागस्य निदेशकः "मीडिया ब्लू बुक्" इत्यस्य उपमुख्यसम्पादकः च झोउ कुई इत्यनेन उक्तं यत् टॉक शो अतीव महत्त्वपूर्णं समकालीनसाहित्यरूपं गैर-कथाकथा च अस्ति . प्रत्येकं हास्यं प्रत्येकं मेमे च स्वस्य वास्तविकं सामाजिकं आदर्शं पृष्ठभूमिं च भवितुमर्हति, येन प्रेक्षकाः अनुनादं परिचयं च प्राप्नुयुः।
गुआंगमिंग दैनिकस्य साहित्यिककलाविभागस्य मुख्यसम्पादकः नियू मेङ्गडी इत्यस्य मतं यत् वर्तमानाः वार्तालापप्रदर्शनानि अस्माकं भावनात्मकं मूल्यं धारयन्ति।
जनप्रकाशनगृहस्य उपसम्पादकः शेन बियान्युआन् अवदत् यत् प्रत्येकस्मिन् युगे हास्यकलाकाराः, हास्यकलाकाराः च अतीव महत्त्वपूर्णाः बहुमूल्याः च कलारूपाः सन्ति अस्य युगस्य अभ्यासकारिणः अस्माकं युगस्य हास्यकलाकाराः सन्ति।
Tencent Online Video Seven Ounce Studio इत्यस्य प्रमुखः "Talk Show and His Friends" परियोजनायाः निर्माता च Bai Hongyu इत्यनेन talk show इत्यस्य निर्माणस्य परिचयः कृतः तथा च "Talk Show and His Friends" इत्यस्य उपयोगेन केस-अध्ययनरूपेण मञ्चस्य अभिनव-अनुभवं अभ्यासं च साझां कृतम् . सः अवदत् यत् मञ्चात् एव आरभ्य हास्यविविधप्रदर्शनानां करणस्य उद्देश्यं प्रेक्षकाः तनावं मुक्तुं, दैनन्दिनजीवने अधिकं सुखं च अनुभवितुं शक्नुवन्ति। यथा "टॉक शो तस्य मित्राणि च" इत्यस्य नारा: "जीवने कष्टानि, तस्य विषये वक्तुं टॉक शो इत्यस्य उपयोगं कुर्वन्तु", तथैव विविधप्रदर्शनानां अभ्यासकारिणः प्रेक्षकाणां समक्षं एतत् एव आनेतुं इच्छन्ति
सभायां उपस्थितानां विशेषज्ञानाम् मतं यत् अस्मिन् समये दृष्टः पाठः दर्शयति यत् "टॉक शो एण्ड् हिज फ्रेण्ड्स्", एकः टॉक शो प्रतियोगिता कार्यक्रमः इति रूपेण, विशिष्टानां जनानां घटनानां च उपयोगं सृजनात्मकसामग्रीरूपेण करोति, तथा च टॉक शो अभिनेतृणां सजीवव्यञ्जनानां माध्यमेन सामान्यजनानाम् अवलोकनं करोति। जनानां दैनन्दिनजीवने सुखं जीवनस्य प्रति सकारात्मकदृष्टिकोणं च ज्ञायते । एतत् कार्यक्रमस्वरूपं न केवलं प्रेक्षकाणां वर्तमानमनोरञ्जनसामग्रीणां आवश्यकतां पूरयति, अपितु प्रेक्षकान् हसन् प्रतिध्वनितुं चिन्तयितुं च शक्नोति।
सार्वजनिकसूचनाः दर्शयति यत् चीन-अनलाईन-श्रव्य-श्रव्य-कार्यक्रम-सेवा-सङ्घः, यः संगोष्ठ्याः आतिथ्यं कृतवान्, तस्य स्थापना १९ अगस्त २०११ दिनाङ्के अभवत् ।अयं ऑनलाइन-श्रव्य-दृश्यक्षेत्रे एकमात्रं राष्ट्रिय-स्तरीयं उद्योग-सङ्गठनं (प्रथम-स्तरीय-सङ्घटनम्) अस्ति तथा च बृहत्तमः उद्योग-सङ्घः अस्ति मम देशे अन्तर्जालक्षेत्रे एकः।
अस्मिन् संघे सम्प्रति ७०० तः अधिकाः सदस्य-एककाः सन्ति, यत्र चीन-केन्द्रीय-रेडियो-दूरदर्शनम्, हुनान्-टीवी, झेजियांग-टीवी इत्यादीनि रेडियो-दूरदर्शन-प्रसारण-सङ्गठनानि, पीपुल्स डेली ऑनलाइन, सिन्हुआनेट्, चाइना डॉट कॉम, मिगु कल्चर, इत्यादीनि मुख्यधारायां नवीन-माध्यम-सङ्गठनानि सन्ति । वासु, तथा अलीबाबा , टेनसेण्ट्, बैडु इत्यादीनि अन्तर्जालकम्पनयः Youku, iQiyi, Sohu Video, Bilibili तथा अन्ये श्रव्य-दृश्य-कार्यक्रम-सेवा-संस्थाः, China Film, Huace, Ciwen, Noon Sunshine, Perfect World तथा अन्याः चलच्चित्र-दूरदर्शन-कार्यक्रम-निर्माण-कम्पनयः; ;
द पेपर रिपोर्टर जियांग ज़िवेन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया