समाचारं

Frontline |.यूट्यूबस्य पूर्वसीईओ सुसान वोजसिक्की इत्यस्याः कैंसररोगेण मृत्युः अभवत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News जी झेन्यू

गूगलस्य स्वामित्वेन स्थापितस्य विडियो प्लेटफॉर्मस्य यूट्यूब इत्यस्य पूर्व मुख्यकार्यकारी सुसान वोजसिक्की इत्यस्याः ५६ वर्षे अमेरिकीसमये अगस्तमासस्य ९ दिनाङ्के निधनम् अभवत् । तस्याः पतिः तस्मिन् दिने सामाजिकमाध्यमेषु एतां वार्ताम् अघोषितवान्, गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई अपि तस्मिन् एव दिने पश्चात् सामाजिकमाध्यमेषु शोकं प्रकटितवान् ।

पिचाई अवदत्, "मम प्रियसखी सुसान वोजचिक्की कर्करोगेण सह द्विवर्षीययुद्धस्य अनन्तरं स्वर्गं गता इति अहं अतीव दुःखितः अस्मि। सा गूगलस्य इतिहासे एकः केन्द्रीयः व्यक्तिः आसीत्, तस्याः विना जगतः कल्पना अपि कठिना अस्ति। सा अविश्वसनीयः व्यक्तिः आसीत् .एकः व्यक्तिः, एकः नेता, एकः मित्रः च यः जगति महत् प्रभावं कृतवान्, अहं च असंख्य गूगल-क्रीडकानां मध्ये एकः अस्मि ये तां जानन्ति स्म अस्माकं विचाराः तस्याः परिवारेण सह सन्ति।”.

वोजसिक्की २०१४ तः २०२३ पर्यन्तं प्रायः १० वर्षाणि यावत् यूट्यूब-सीईओरूपेण कार्यं कृतवती, सा च गूगलस्य प्रथमेषु २० कर्मचारिषु अन्यतमा आसीत् । गूगलेन २००६ तमे वर्षे यूट्यूब-इत्येतत् १.६५ अब्ज-डॉलर्-मूल्येन क्रीतम्, यत् तदा महत् प्रतीयते स्म ।

सा प्रसिद्धा अस्ति यत् यदा ते अद्यापि स्टैन्फोर्डविश्वविद्यालये पीएचडी-छात्राः आसन् तदा गूगलस्य सहसंस्थापकौ लैरी पेज्, सर्गेई ब्रिन् च इत्येतयोः कृते मेनलो पार्क्, कैलिफोर्निया-नगरस्य स्वगृहस्य गराजं भाडेन दत्तवती

वोजसिक्की प्रथमं गूगल-संस्थायां विपणन-प्रबन्धिकारूपेण कार्यं कृतवती ।

तस्याः नेतृत्वे यूट्यूब गूगल-अन्तर्गतं बहु-अर्ब-डॉलर्-व्यापारः अभवत् । २०२३ तमे वर्षे यूट्यूब-संस्थायाः विज्ञापनविक्रयात् ८.१ अरब-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् मूलकम्पन्योः अल्फाबेट्-इत्यस्य कुल-आयस्य प्रायः १०% भागं भवति ।

वोजचिक्की इत्यस्य परिवारस्य सिलिकन-उपत्यकायाः, व्यापक-बे-क्षेत्रेण च गहनः सम्बन्धः अस्ति । तस्याः एकः भगिनी एन् वोज्सिक्की आनुवंशिकीकम्पनी २३एण्ड्मी इत्यस्य मुख्यकार्यकारी अस्ति, गूगलस्य संस्थापकस्य ब्लाइण्डर् इत्यस्य पूर्वपत्न्या च अस्ति । अन्यः भगिनी जेनेट् नामिका सैन्फ्रांसिस्को-नगरस्य कैलिफोर्निया-विश्वविद्यालये बालरोगविज्ञानस्य प्राध्यापिका अस्ति । इदानीं तेषां माता एस्थर् वोजसिक्की नामिका प्रसिद्धा शिक्षाविदः अस्ति, सा सफलबालपालनस्य विषये बहु लिखितवती अस्ति ।

अस्मिन् वर्षे फेब्रुवरीमासे वोज्सिक्की इत्यस्याः जीवने प्रमुखः परिवर्तनः अभवत् ।