समाचारं

ड्रोन् बुद्धिमान् निरीक्षणं कुशलविद्युत्जालसञ्चालने, अनुरक्षणाय च सहायकं भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : ड्रोन् बुद्धिमान् निरीक्षणं कुशलविद्युत्जालसञ्चालनस्य अनुरक्षणस्य च सहायकं भवति
मजदूर दैनिक-चीन उद्योग संजालस्य संवाददाता झाओ लिहाओ संवाददाता ज़ोंग डायन्जी
८ अगस्तदिनाङ्के राज्यजालस्य वुवेईविद्युत्प्रदायकम्पन्योः संचरणपरिवहननिरीक्षणकेन्द्रस्य संचालनस्य अनुरक्षणस्य च कर्मचारिणः ११० केवी लिआङ्गफा द्वितीयरेखायां ड्रोनद्वारा दृश्यमानप्रकाशस्य अवरक्ततापमानस्य च एकीकृतनिरीक्षणं कृतवन्तः एकं संकेतं यत् केन्द्रं विद्युत्जालबुद्धेः सहायार्थं वैज्ञानिकं प्रौद्योगिकीयसाधनं पूर्णतया प्रयोजयति इति आधुनिकीकरणस्य डिजिटलपरिवर्तनस्य च साधनेषु अन्यतमम् अस्ति, तथा च "पञ्चस्तरीयपञ्चनियन्त्रणस्य" व्यापककार्यन्वयनस्य सूक्ष्मविश्वः अपि अस्ति " प्रणाली निर्माणम् ।
निरीक्षणस्थले परिचालन-अनुरक्षण-कर्मचारिणः पूर्वनिर्धारितमार्गानुसारं स्वायत्तरूपेण उड्डयनार्थं ड्रोन्-इत्यस्य कुशलतापूर्वकं नियन्त्रणं कृतवन्तः । ड्रोने स्थापितं उच्चपरिभाषा दृश्यमानप्रकाशं अवरक्ततापमानमापनं च एकीकृतं पैन-टिल्ट् एकं तीक्ष्णं "नेत्रं" इव अस्ति, यत् रेखागोपुरस्य, इन्सुलेटर्, तारस्य इत्यादीनां उपकरणानां व्यापकं उच्चसटीकनिरीक्षणं कर्तुं समर्थम् अस्ति
दृश्यमानप्रकाशप्रतिमानां माध्यमेन संचालनस्य अनुरक्षणस्य च कर्मचारिणः रेखासाधनानाम् स्वरूपं स्पष्टतया अवलोकयितुं शक्नुवन्ति तथा च क्षतिग्रस्त इन्सुलेटर्, भग्नतारताराः इत्यादीनां स्पष्टदोषाणां शीघ्रं ज्ञापनं कर्तुं शक्नुवन्ति अवरक्ततापमापकं यन्त्रस्य तापमानं समीचीनतया मापनं कर्तुं शक्नोति तथा च सम्भाव्यतापनखतराः चिन्तयितुं साहाय्यं कर्तुं शक्नोति ।
केन्द्रस्य प्रभारी व्यक्तिस्य मते पूर्वं हस्तनिरीक्षणस्य उपरि अवलम्बनं न केवलं अकुशलम् आसीत्, अपितु उच्चेषु गुप्तस्थानेषु दोषाणां ज्ञातुं कठिनम् अपि आसीत् ड्रोन् बुद्धिमान् निरीक्षणस्य अनुप्रयोगेन निरीक्षणस्य कार्यक्षमतायां गुणवत्तायां च महती उन्नतिः अभवत्, तथा च रेखायाः संचालनस्य स्थितिं अधिकसमये व्यापकरूपेण च ग्रहीतुं शक्नोति
अग्रिमे चरणे, केन्द्रं सक्रियरूपेण बृहत् आँकडा तथा कृत्रिमबुद्धिः इत्यादिभिः अत्याधुनिकप्रौद्योगिकीभिः सह बुद्धिमान्निरीक्षणानाम् गहनसमायोजनस्य अन्वेषणं करिष्यति, तथा च विश्लेषणस्य सटीकतायां अधिकं सुधारं कर्तुं ड्रोनदोषपरिचयः इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगस्य प्रायोगिकतां करिष्यति तथा च निरीक्षणदत्तांशस्य दक्षतां प्रसंस्करणं कृत्वा विद्युत्जालस्य संचालनं वास्तविकसमये सटीकनिरीक्षणं दोषाणां पूर्वचेतावनी च। तस्मिन् एव काले वयं सक्रियरूपेण अग्रणीभूमिकां निर्वहिष्यामः तथा च "पञ्चस्तराः पञ्च नियन्त्रणानि च" इति प्रणाल्याः निर्माणं सुदृढं करिष्यामः येन सशक्ततरं चतुरतरं च जालव्यवस्थां निर्मातुं सशक्तं समर्थनं प्रदास्यति।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया