समाचारं

स्विट्ज़र्ल्याण्ड्देशः सरोवरेषु डुबन्तं गोलाबारूदं उद्धारयितुं प्रस्तावान् याचयिष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ९ अगस्त (सिन्हुआ) स्विस-शस्त्रक्रयण-एजेन्सी अस्मिन् सप्ताहे घोषितवती यत् स्विस-सेना द्वारा एकस्य सरोवरस्य तलपर्यन्तं डुबन्तं विशालं गोलाबारूदं उद्धारयितुं सर्वोत्तमयोजनानि संग्रहीतुं प्रतियोगिता आयोजिता भविष्यति गतशताब्दी।
बहुविधमाध्यमेन उक्तं यत् स्विससैन्येन १९१८ तमे वर्षे १९६४ तमे वर्षे च लुसेर्न्-सरोवरे, थुन्-सरोवरे, ब्रिएन्ज्-सरोवरे इत्यादिषु सरोवरेषु १२,००० टनाधिकं परित्यक्तं गोलाबारूदं दोषपूर्णं गोलाबारूदं च क्षिप्तम् सम्प्रति एतेषु अधिकांशः गोलाबारूदः १५० तः २२० मीटर् यावत् गभीरतायां सरोवरस्य तलपर्यन्तं डुबति, २ मीटर् यावत् स्थूलतायाः गालेन आच्छादितः ।
एतत् २०१२ तमस्य वर्षस्य मे-मासस्य १४ दिनाङ्के स्विट्ज़र्ल्याण्ड्-देशस्य थुन्-सरोवरस्य तटे गृहीतम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता याङ्ग जिंगडेअन्तिमेषु वर्षेषु एतेषां गोलाबारूदानां उद्धारः करणीयः वा इति विषये चर्चाः कदापि न स्थगिताः । २००५ तमे वर्षे कृते मूल्याङ्कनेन ज्ञातं यत् तस्मिन् समये विचारिताः विविधाः उद्धारविकल्पाः गोलाबारूदं आच्छादयन्तं गादं न परिहरन्ति, येन सरोवरस्य पूर्वमेव भंगुरस्य पारिस्थितिकीतन्त्रस्य क्षतिः भविष्यति तदतिरिक्तं सरोवरस्य तलभागे दुर्दृश्यता, गोलाबारूदविस्फोटस्य जोखिमः, सरोवरस्य तलभागे अण्डरधारा, गोलाबारूदस्य भिन्नविशिष्टता इत्यादयः बहवः कारकाः सर्वे उद्धारस्य कठिनतां वर्धयन्ति
अतः स्विस-शस्त्र-क्रयण-एजेन्सी इत्यनेन एकां प्रतियोगितायाः आयोजनस्य निर्णयः कृतः, यतः एतत् आशास्ति यत् अनुसंधान-विकास-क्षमतायुक्ताः कम्पनयः विश्वविद्यालयाः च सक्रियरूपेण भागं गृह्णन्ति, डुबन्त-सरोवरेभ्यः गोलाबारूदस्य उद्धाराय समाधानं च प्रदास्यन्ति इति योजनाप्रदानस्य अन्तिमतिथिः २०२५ तमस्य वर्षस्य फरवरी-मासस्य ६ दिनाङ्कः अस्ति ।प्रतियोगितायाः परिणामाः तस्मिन् एव वर्षे एप्रिलमासे घोषिताः भविष्यन्ति ।
स्विस-अधिकारिणः अवदन् यत् अस्मिन् समये याचिताः उद्धार-प्रस्तावाः केवलं "प्रारम्भ-बिन्दुः" सन्ति, ते तत्क्षणमेव कार्ये न स्थापिताः भविष्यन्ति । पूर्वपरीक्षासु ज्ञातं यत् एतेषां गोलाबारूदानां कारणेन सरोवरजलस्य प्रदूषणं न जातम्, यावत् पश्चात् तेषां पर्यावरणस्य जोखिमः न ज्ञायते तावत् तेषां त्वरया उद्धारः न भविष्यति (याङ्ग शुयी) ९.
प्रतिवेदन/प्रतिक्रिया