समाचारं

चीनस्य सर्वकारीयक्रयणे “नवमुखं” : टेस्ला युन्नान्-नगरे अन्येषु च स्थानेषु सर्वकारीय-क्रयण-मञ्चान् प्रारभते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासे टेस्ला-संस्थायाः जियाङ्गसु-प्रान्तीय-सरकारी-क्रय-सूचीपत्रे प्रवेशस्य अनन्तरं युन्नान्, फुजियान्, जिलिन्-इत्यादीनां सर्वकारीय-क्रयण-मञ्चानां कृते अद्यैव टेस्ला-क्लबस्य क्रयणसूचीयां समावेशः कृतः अस्ति "Yunnan Provincial Government Procurement Cloud Platform" इत्यस्य ऑटोमोबाइल उत्पादवर्गीकरणपृष्ठस्य अनुसारं, Tesla Model 3 तथा Model Y वर्तमान समये "automobiles" इति उत्पादवर्गस्य क्रयसूचौ सन्ति, तेषां उत्पादनं Pudong New Area, Shanghai इत्यत्र भवति
प्रथमवारं टेस्ला-संस्थायाः सर्वकारीयक्रयणसूचीयां प्रवेशस्य विषये केचन केन्द्रीयमाध्यमाः टिप्पणीं कृतवन्तः यत् "एतत् कदमः विदेशीयकम्पनीनां 'बहिः द्रष्टुं' निवारयति तथा च देशे सर्वत्र विभिन्नक्षेत्रेषु प्रवेशाय टेस्ला-उत्पादानाम् प्रचारार्थं उत्तमं गारण्टीं प्रदाति" इति टेस्ला-संस्थायाः क्षेत्रीयमहाप्रबन्धकः हुआङ्ग लेइ इत्यनेन उक्तं यत् टेस्ला-संस्थायाः युन्नान-प्रान्तीय-सरकार-क्रयण-मञ्चस्य प्रारम्भः चीनीय-विपण्यस्य निष्पक्षतां, निष्पक्षतां, मुक्ततां, समावेशीत्वं च प्रतिबिम्बयति, अपि च टेस्ला-संस्थायाः विकासे महत् विश्वासं ददाति देशे सर्वत्र दृष्ट्वा, उच्चस्तरीयं बहिः जगति उद्घाटनं निरन्तरं प्रवर्तते, टेस्ला चीनदेशे निवेशं विस्तारं च निरन्तरं कर्तुं दृढतया चयनं कृतवान्, अग्रिमे चरणे च युन्नान्-नगरे स्वस्य विकास-प्रयत्नाः निरन्तरं वर्धयिष्यति |.
“विदेशीयवित्तपोषित उद्यमानाम् स्वागतं कुर्मः यत् ते उन्नतप्रौद्योगिक्याः उच्चगुणवत्तायुक्तानां च उत्पादानाम् लाभं गृहीत्वा सर्वकारीयक्रयणे सक्रियरूपेण भागं गृह्णन्ति।” -स्तरं बहिः जगति उद्घाटनं, संस्थागत उद्घाटनस्य विस्तारः, तथा च पालनम् निष्पक्षप्रतिस्पर्धायाः सिद्धान्तस्य आधारेण विदेशीयनिवेशकानूनस्य नीतीनां उपायानां च श्रृङ्खलां प्रवर्तयितुं विदेशीयनिवेशितानां उद्यमानाम् सर्वकारे समानभागीदारीयां समर्थनं कृतम् अस्ति क्रयणम् ।
युन्नान विश्वविद्यालयस्य व्यापारप्रशासनस्य पर्यटनप्रबन्धनस्य च विद्यालयस्य प्राध्यापकः यान् गैङ्गः अवदत् यत् चीनदेशः सदैव विपण्य-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं च व्यापारिकवातावरणं निर्मातुं प्रतिबद्धः अस्ति तथा च उद्यमाः कानूनविनियमानाम् अनुसारं संचालनं विकासं च कर्तुं प्रोत्साहयितुं प्रतिबद्धः अस्ति . अपि च चीनदेशे विकासाय विश्वस्य सर्वेभ्यः कम्पनीभ्यः अधिकान् अवसरान् प्रदाति।
टेस्ला-संस्थायाः दत्तांशसुरक्षाविषयेषु सर्वदा बहु ध्यानं आकृष्टम् अस्ति । २८ अप्रैल दिनाङ्के चीनसङ्घः आटोमोबाइलनिर्मातृसङ्घः तथा च राष्ट्रियकम्प्यूटरजालस्य आपत्कालीनप्रतिक्रियाप्रौद्योगिकीसमन्वयकेन्द्रेण "वाहनदत्तांशसंसाधनस्य (प्रथमसमूहस्य) चतुर्णां सुरक्षाआवश्यकतानां परीक्षणविषये सूचना" जारीकृता रिपोर्ट् दर्शयति यत् BYD, Li Auto, Lotus Technology, Hezhong New Energy, Tesla, NIO इत्यादीनां षट् कम्पनीनां कुलम् 76 मॉडल् मोटरवाहनदत्तांशसुरक्षायाः चतुर्णां अनुपालनस्य आवश्यकतानां पूर्तिं कुर्वन्ति Tesla एकमात्रं यत् चतुर्णां अनुपालनस्य आवश्यकतानां पूर्तिं करोति .विदेशेषु निवेशिताः उद्यमाः ये अनुपालनस्य आवश्यकतां पूरयन्ति। ज्ञातं यत् टेस्ला इत्यनेन २०२१ तमे वर्षे टेस्ला शङ्घाई-दत्तांशकेन्द्रस्य निर्माणं कृत्वा स्थानीयभण्डारणं प्राप्तुं लीक-जोखिमं न्यूनीकर्तुं च तदतिरिक्तं कम्पनीयाः सूचनासुरक्षाप्रबन्धनव्यवस्थायाः लेखापरीक्षायै तृतीयपक्षीयसङ्गठनं अपि प्रवर्तयितम् अस्ति तथा च सुरक्षाप्रबन्धनं पारितम् अस्ति प्रणाली प्रमाणीकरण (ISO27001) .
टेस्ला इत्यनेन उक्तं यत् कार-दत्तांशसुरक्षा-अनुपालनं चीनस्य कार-दत्तांश-संसाधन-सुरक्षायाः प्रासंगिक-आवश्यकतानां अनुपालनं करोति, यत् टेस्ला-इत्यादीनां स्मार्ट-कारानाम् (यथा सर्वकारीय-एजेन्सी-विमानस्थानक-राजमार्ग-आदिषु) यात्रा-पार्किङ्ग-प्रतिबन्धानां पूर्णतया उत्थापनार्थं अनुकूलम् अस्ति ), तथा च अधिकाः टेस्ला तथा स्मार्टकारस्वामिनः प्रासंगिकसुरक्षाआवश्यकतानां पूर्तिं कुर्वन्तः ब्राण्ड्-क्रयणे उपयोगे च अधिकं आत्मविश्वासं अनुभवितुं शक्नुवन्ति । एतेन चीनीयविपण्ये टेस्ला-संस्थायाः विकासाय मौलिकाः बाधाः स्वच्छाः अभवन् । टेस्ला-संस्थायाः क्षेत्रीयमहाप्रबन्धकः हुआङ्ग् लेइ इत्यनेन उक्तं यत्, "टेस्ला चीनीयविपण्ये विश्वसिति, चीनदेशस्य टेस्ला-संस्थायाः महत्त्वपूर्णविपण्यरूपेण च सशक्ततया विकासं करिष्यति" इति ।
(संवाददाता ली यिंगकिंग, चीन दैनिक युन्नान संवाददाता स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया