समाचारं

प्रवेशसूचना मांसं कटितवती? महाविद्यालयाः विश्वविद्यालयाः च प्रतिक्रियां ददति यत् अग्निना सह मा क्रीडन्तु!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [People’s Daily Online WeChat Official Account] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इदं न दहति, न ज्वलति, शाकानि अपि कटयितुं शक्नोति... अधुना बीजिंग-रसायनप्रौद्योगिकीविश्वविद्यालयस्य प्रवेशसूचना लोकप्रियतां प्राप्तवती अस्ति। अनेके छात्राः स्वस्य प्रवेशसूचनायाः मूल्याङ्कनार्थं तरबूजस्य कटनं मांसं च कटनं इत्यादीनां कार्याणां प्रदर्शनं कृत्वा ऑनलाइन-रूपेण ध्यानं आकर्षितवन्तः। अनेके नेटिजनाः शोचन्ति स्म यत् "एषा शैक्षणिकयोग्यता वस्तुतः 'कठिन' अस्ति!"
बेइहुआ छात्राः सामाजिकमञ्चेषु स्वस्य प्रवेशसूचनाः प्रदर्शयन्ति। विद्यालयेन प्रदत्तः छायाचित्रः
संवाददाता ज्ञातवान् यत् बीजिंग-रासायनिकप्रौद्योगिकीविश्वविद्यालयस्य अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षाप्रवेशसूचना विद्यालयस्य सामग्रीविज्ञान-इञ्जिनीयरिङ्गविद्यालयस्य उन्नतसमष्टिसामग्रीसंशोधनकेन्द्रेण (एसीसीदलेन) स्वतन्त्रतया विकसितैः नवीनकार्बनफाइबरसमष्टिसामग्रीभिः निर्मितवती अस्ति। उद्योगस्य "कृष्णसुवर्णम्" इति अपि ज्ञायते कार्बनतन्तुः "केशवत् कृशः, पंखवत् लघुः, इस्पातवत् दृढः, सुवर्णवत् मूल्यवान् च" इति प्रसिद्धः उच्चविशिष्टशक्तिः, उच्चविशिष्टकठोरता, उच्चतापप्रतिरोधः, जंगप्रतिरोधः इत्यादयः . इदं प्रवेशपत्रं कार्बनफाइबरेन "बुनितम्" अस्ति तथा च इदं केवलं ०.२ मि.मी.
विद्यालयस्य अनुसारं २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः पूर्वं बीजिंग-रासायनिक-प्रौद्योगिकी-विश्वविद्यालयस्य वैज्ञानिक-संशोधन-दलेन चीन-प्रक्षेपण-वाहन-प्रौद्योगिकी-अकादमी-सम्बद्धैः शोध-संस्थाभिः सह मिलित्वा प्रथमं घरेलु-कार्बन-फाइबर-स्नोमोबाइलं सफलतया विकसितम्, यत् साधितम् घरेलुकार्बनफाइबरस्नोमोबाइलप्रौद्योगिक्यां एकः सफलता। तदनन्तरं बीजिंग-शीतकालीन-पैरालिम्पिक-व्हीलचेयर-कर्लिंग्-प्रतियोगितायां चीनीय-दल-क्रीडकानां कृते प्रयुक्ताः कार्बन-फाइबर-कर्लिंग्-पुटर्-इत्येतत् बीजिंग-रासायनिक-प्रौद्योगिकी-विश्वविद्यालयेन अपि स्वतन्त्रतया विकसिताः, डिजाइनं च कृतम्
विद्यालयस्य वैज्ञानिकसंशोधनदलः शोधं निरन्तरं कुर्वन् अस्ति, पूर्वं सफलतापूर्वकं घरेलु-एरोस्पेस्-ग्रेड-कार्बन-फाइबर-विशेष-समष्टि-सामग्रीणां उच्च-गुणवत्तायुक्तानां आटोक्लेव-अभिन्न-मोल्डिंग-प्रौद्योगिकीनां च प्रयोगं कृत्वा, कार्बन-फाइबर-समष्टि-सामग्रीणां, सतहस्य च आन्तरिक-तनाव-विमोचनं तथा समतलता-नियन्त्रण-प्रौद्योगिक्याः माध्यमेन भङ्गं कृत्वा UV printing technology and hot stamping technology , भवनस्य प्रतिमानस्य रङ्गमुद्रणप्रौद्योगिक्याः, अन्ततः "कार्बनफाइबरप्रवेशसूचनानां" सामूहिकनिर्माणस्य साक्षात्कारः अभवत् ।
बीजिंग रासायनिकप्रौद्योगिकीविश्वविद्यालयात् प्रवेशसूचना। विद्यालयेन प्रदत्तः छायाचित्रः
जैविक-अकार्बनिक-समष्टि-सामग्रीणां राज्य-मुख्य-प्रयोगशालायाः उपनिदेशकः, बीजिंग-रासायनिक-प्रौद्योगिकी-विश्वविद्यालयस्य सामग्री-विज्ञान-इञ्जिनीयरिङ्ग-विद्यालयस्य प्राध्यापकः च याङ्ग-जियाओपिङ्ग् अवदत् यत्, “कार्बन-फाइबर-प्रवेश-सूचना न केवलं विद्यालयस्य उत्कृष्टशक्तिं प्रदर्शयति यत्... कार्बनफाइबरसमष्टिसामग्रीणां क्षेत्रं, परन्तु घरेलुकार्बनफाइबरसमष्टिसामग्रीणां विकासं अपि प्रतिनिधियति "उच्चस्तरीय" उत्पादानाम् "जन-उन्मुख" उत्पादेषु सफलं परिवर्तनं विद्यालयस्य वैज्ञानिकसंशोधनपरिणामानां परिवर्तनस्य सजीवः अभ्यासः अस्ति। आशासे यत् बीजिंग-रसायनप्रौद्योगिकीविश्वविद्यालये प्रवेशं प्राप्य प्रत्येकं छात्रं मनसि "देशस्य महान् पुरुषः" भविष्यति, बहादुरीपूर्वकं राष्ट्रियकायाकल्पस्य महत्त्वपूर्णं कार्यं स्कन्धं धारयिष्यति, तथा च व्यावहारिकज्ञानस्य उपयोगं करिष्यति Action उच्चद्वारा आत्मनिर्भरतां आत्मनिर्भरतां च प्रवर्धयति -स्तरीयं विज्ञानं प्रौद्योगिकी च!”
प्रवेशसूचनासु आडम्बरपूर्णमूल्यांकनस्य लोकप्रियतायाः कारणात् बीजिंग-रासायनिकप्रौद्योगिकीविश्वविद्यालयेन अपि उष्णस्मरणं जारीकृतम् । विद्यालयः एतत् बोधयति यत् प्रवेशसूचनाः अग्निना स्थापनेन अथवा अनुचिततापनकार्यक्रमः करणं महत् सुरक्षाजोखिमं जनयति इति वयम् आशास्महे यत् छात्राः जिज्ञासाया वा यातायातस्य वा कारणेन खतरनाकप्रयासान् न करिष्यन्ति, स्वप्रवेशसूचनाः पोषयिष्यन्ति, "अग्निना सह क्रीडनं" च न त्यजन्ति!
स्रोतः |.
प्रतिवेदन/प्रतिक्रिया