समाचारं

बिजली लघु समीक्षा丨"सुखतृण" बोना एवं सांस्कृतिक फलों का कटाई

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने सीसीटीवी, वुझौ संचारकेन्द्र, बीजिंग परफेक्ट वर्ल्ड फिल्म एण्ड टेलिविजन कं, लिमिटेड, इत्यादि द्वारा निर्मितम्, संयुक्तरूपेण निर्मितं शाण्डोङ्ग फिल्म एण्ड टेलिविजन मीडिया समूह, थॉर्न बर्ड कल्चर मीडिया (किंग्डाओ) कं, लिमिटेड, तथा चीनस्य साम्यवादीदलस्य शाण्डोङ्गप्रान्तीयसमितेः प्रचारविभागेन, शाण्डोङ्गप्रान्तीयरेडियोदूरदर्शनब्यूरो, चीनस्य साम्यवादीदलेन च संयुक्तरूपेण निर्मितः समकालीनविदेशसहायतावास्तविकताविषयकटीवीश्रृङ्खला "सुखतृणम्" प्रचारद्वारा संयुक्तरूपेण निर्मितम् चीनस्य साम्यवादीदलस्य जिनाननगरपालिकासमितेः विभागः तथा च डेझौनगरसमितेः प्रचारविभागस्य आधिकारिकरूपेण घोषणा कृता अस्ति। ८ अगस्ततः आरभ्य एतत् नाटकं सीसीटीवी-१ प्राइम टाइम् इत्यत्र प्रसारितं भविष्यति तथा च एकत्रैव iQiyi, Tencent Video, Mango TV इत्यत्र प्रारम्भं भविष्यति। इयं न केवलं टीवी-श्रृङ्खला अस्ति या विदेशदेशेषु सहायतायां चीनस्य जुन्काओ-प्रौद्योगिक्याः कथां कथयति, अपितु शाण्डोङ्ग-नगरस्य सांस्कृतिक-उद्योगस्य उच्चगुणवत्ता-विकासस्य महत्त्वपूर्णः भागः अपि अस्ति
"हप्पीनेस् ग्रास्" जुन्काओ प्रौद्योगिक्याः अन्तर्राष्ट्रीयसहकार्यं मुख्यरेखारूपेण गृह्णाति, तथा च विदेशीयदेशे चीनीयजुन्काओ प्रौद्योगिकीदलस्य कठिनयात्रायाः, तथा च तेषां स्थानीयजनैः सह संयुक्तरूपेण उद्घाटितस्य धनस्य मार्गस्य सुकुमाररूपेण चित्रणं कृतम् अस्ति
"हप्पीनेस् ग्रास्" जीवनस्य यथार्थं अर्थं महान् प्रेम्णः भावनां च प्रसारयितुं यथार्थदृष्टिकोणस्य उपयोगं करोति, आकर्षककथानकस्य सजीवपात्राणां च माध्यमेन चीनस्य जुन्काओ प्रौद्योगिक्याः अद्वितीयं आकर्षणं चीनीयविदेशसहायताकर्मचारिणां निस्वार्थसमर्पणं च विश्वं दर्शयति . जनान् भावेन स्पृश्य लघुतः बृहत् द्रष्टुं च एषा कथात्मकप्रविधिः प्रेक्षकाणां हृदये गभीरं प्रेम्णा आशायाः बीजं रोपयन् भावविह्वलतां प्राप्य बोधं प्राप्तुं शक्नोति।
"हैप्पी ग्रास्" इत्यस्मिन् नायकस्य "ली चांगहुआन्" इत्यस्य आदर्शः पूर्वस्य हिट् नाटके "पर्वताः समुद्राः च" इत्यस्मिन् लिन् झान्क्सी अस्ति । "पर्वताः समुद्राः च" इत्यस्मात् आरभ्य "हैप्पी ग्रास्" पर्यन्तं शाण्डोङ्गस्य चलच्चित्रदूरदर्शननिर्माणानि चीनीयकथाकथनस्य, चीनीयस्वरस्य प्रसारणस्य च मार्गे अग्रे गच्छन्ति, तेषां अद्वितीयकलादृष्टिकोणानां, गहनसांस्कृतिकविरासतां च व्यापकप्रशंसां प्राप्तवन्तः
शाण्डोङ्गः क्रमेण स्वस्य सांस्कृतिकसंसाधनलाभान् औद्योगिकलाभेषु, विकासलाभेषु, प्रतिस्पर्धात्मकलाभेषु च परिणमयति, प्रान्तस्य उच्चगुणवत्तायुक्तविकासे प्रबलं गतिं प्रविशति
"सुखतृणम्" इत्यस्य निर्धारितप्रसारणं राष्ट्रियसांस्कृतिक-उद्योगस्य विकासाय एकं शक्तिशालीं प्रवर्धनम् अस्ति । अस्मान् वदति यत् जनानां वास्तविकजीवने च जडं कृत्वा एव वयं तादृशीनां कृतीनां निर्माणं कर्तुं शक्नुमः ये यथार्थतया जनानां हृदयं स्पृशन्ति;
"सुखतृणं" रोप्य सांस्कृतिकफलं लभत। वयं "हप्पीनेस् ग्रास्" इत्यादीनां गभीरतायाः उष्णतायाः च सह अधिकसमकालीनचलच्चित्रदूरदर्शनकार्यस्य उद्भवस्य प्रतीक्षां कुर्मः, येन अधिकाः जनाः चीनीयसंस्कृतेः आकर्षणस्य प्रशंसाम् कर्तुं, चीनदेशात् उष्णतां बलं च अनुभवितुं, समुदायस्य निर्माणे अधिकं योगदानं दातुं च शक्नुवन्ति मानवजातेः कृते साझाभविष्यस्य सह। (पाठ/किउशी) २.
प्रतिवेदन/प्रतिक्रिया