समाचारं

जननात्मककृत्रिमबुद्धिः ज्ञानमूल्यशृङ्खलां पुनः आकारयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ली निंग/पाठ चतुर्थ औद्योगिकक्रान्तिः इति प्रसिद्धा जननात्मककृत्रिमबुद्धिः (AI) वास्तवमेव नूतना उत्पादकताक्रान्तिं प्रतिनिधियति वा?

इतिहासं पश्यन् पूर्वाद् औद्योगिकक्रान्तिः उत्पादकतायां महतीं कूर्दनं कृतवती । प्रथमा औद्योगिकक्रान्तिः १७६० तमे दशके आरब्धा, यत्र वाट् इत्यस्य उन्नतवाष्पइञ्जिनेन चिह्नितं, यत् हस्तश्रमात् यन्त्रनिर्माणं प्रति परिवर्तनं प्रेरितवान् द्वितीया औद्योगिकक्रान्तिः विद्युत्स्य व्यापकप्रयोगेन लक्षणीयः आसीत् एतयोः क्रान्तियोः जैवशक्तिः, जनशक्तिः, पशुशक्तिः च उपयुज्यमानस्य व्ययः महत्त्वपूर्णतया न्यूनीकृतः, अनेकेषु परिदृश्येषु हस्तश्रमेण उत्पद्यमानस्य मूल्यस्य सीमान्तव्ययः शून्यस्य समीपे आनयत् तृतीया औद्योगिकक्रान्तिः, या सूचनाप्रौद्योगिकीक्रान्तिः इति अपि ज्ञायते, द्वितीयविश्वयुद्धस्य अनन्तरं आरब्धा, सा च सङ्गणकस्य, अन्तर्जालस्य च लोकप्रियतायाः चिह्नं कृतवती अस्मिन् स्तरे गूगलेन प्रतिनिधित्वं कृत्वा अन्तर्जालकम्पनीभिः सूचनाप्राप्तेः प्रसारणस्य च व्ययः अत्यन्तं न्यूनस्तरं यावत् न्यूनीकृतः अस्ति ।

यथा बैडु-संस्थायाः पूर्वाध्यक्षः लु क्यूई इत्यनेन दर्शितं यत् अन्तर्जालकम्पनयः एकं प्रमुखं परिवर्तनं प्राप्तवन्तः यत् सूचनाप्राप्तेः सीमान्तव्ययस्य नियतव्ययस्य परिवर्तनम् गूगलं उदाहरणरूपेण गृह्यताम् । एतत् प्रतिरूपं न केवलं सूचनाप्राप्तेः मार्गं परिवर्तयति, अपितु जीवनस्य सर्वान् वर्गान् अपि गभीरं प्रभावितं करोति ।

तथापि सूचनायाः ज्ञानस्य च अत्यावश्यकं भेदं अस्माभिः ज्ञातव्यम् । सूचनाक्रान्तिना अस्माकं कृते विद्यमानसूचनाप्राप्त्यर्थं व्ययः न्यूनीकृतः, परन्तु एषा सूचना प्रायः पूर्वजन्मभिः निर्मितं ज्ञानं भवति, यथा पुस्तकानि, ज्ञानबिन्दवः वा संहिता वा सूचनां प्राप्त्वा ज्ञानस्य पुनर्निर्माणं प्रयोगश्च अद्यापि मुख्यतया मनुष्याणां उपरि अवलम्बते ।

जननात्मक-एआइ-इत्यस्य उद्भवेन एतत् तर्कं परिवर्तितम् । एतेन ज्ञानोत्पादनस्य व्ययः बहु न्यूनीकरोति । ज्ञानसृष्टिः सामाजिकप्रगतिं चालयति मूलशक्तिः अस्ति, यत्र अत्याधुनिकवैज्ञानिकसंशोधनं, निगमसंशोधनविकासः, सेवाउद्योगे विक्रयसमाधानात् आरभ्य परिवारक्षेत्रे शिक्षां दैनन्दिनजीवननियोजनं च सर्वं समाविष्टम् अस्ति सारतः एतानि कार्याणि विद्यमानसूचनायाः पुनर्संयोजनस्य, निर्माणस्य च प्रक्रियाः सन्ति ।

यथा, एआइ इत्यस्य साहाय्येन वयं कतिपयेषु सेकेण्ड्-मात्रेषु उच्चगुणवत्तायुक्तं प्रतिलिपिं जनयितुं शक्नुमः, केवलं कतिपयेषु निमेषेषु बहूनां रचनात्मक-मस्तिष्क-विमर्शं सम्पन्नं कर्तुं शक्नुमः, अपि च शीघ्रं चित्राणि, भिडियो, सङ्गीतकार्यं च जनयितुं शक्नुमः

वैज्ञानिकसंशोधनक्षेत्रे एआइ-प्रयोगः अधिकं दृष्टिगोचरः अस्ति । यथा, अल्फाफोल्ड् (Google DeepMind तथा I-somorphic Labs इत्यनेन विकसितं नूतनं मॉडलं, गूगलस्य स्वामित्वे द्वयोः एआइ-कम्पनीयोः), क्रान्तिकारी एआइ-प्रौद्योगिक्याः रूपेण जैव-चिकित्सा-संशोधनस्य परिदृश्यं पूर्णतया परिवर्तयति, वैज्ञानिक-संशोधन-चक्रं बहु लघु करोति, व्ययस्य न्यूनीकरणं च करोति .

परम्परागतरूपेण प्रोटीनस्य त्रिविमसंरचनायाः निर्धारणाय एक्स-रे-स्फटिकविज्ञानम् अथवा क्रायो-इलेक्ट्रॉन-सूक्ष्मदर्शनम् इत्यादीनां प्रयोगात्मकपद्धतीनां उपयोगः आवश्यकः भवति एताः पद्धतयः न केवलं समयग्राहिणः श्रमप्रधानाः च भवन्ति, प्रायः मासाः वा वर्षाणि वा अपि भवन्ति अपि महत् । अल्फाफोल्ड् घण्टाभिः वा दिवसेषु वा प्रोटीनसंरचनानां सटीकं पूर्वानुमानं कर्तुं शक्नोति, येन शोधचक्रं महत्त्वपूर्णतया लघु भवति ।

औषधसंशोधनविकासं च उदाहरणरूपेण गृहीत्वा, ESM3 (एआइ स्टार्टअप EvolutionaryScale द्वारा विशेषतया प्रोटीनडिजाइनार्थं विकसितं भूमिगतं जननात्मकं कृत्रिमबुद्धिप्रतिरूपं) शीघ्रमेव नूतनानां प्रोटीन-अनुक्रमानाम् अनुकरणं कृत्वा जनयितुं शक्नोति, यत्र विशिष्टकार्ययुक्ताः प्रतिपिण्डाः एन्जाइमाः च सन्ति, वैज्ञानिकान् लक्षित-औषधानां डिजाइनं कर्तुं अनुमतिं ददाति अपूर्वसटीकतापूर्वकम्।

एषा क्षमता शोधकर्तृभ्यः नूतनानां प्रोटीन-निर्माणानां शीघ्रं निर्माणं परीक्षणं च कर्तुं शक्नोति, पारम्परिक-औषध-विकासस्य वर्तमानं परीक्षण-त्रुटि-पद्धतिं त्यक्त्वा, अतः अत्यन्तं आशाजनक-औषध-अभ्यर्थीनां विषये शोधं केन्द्रीक्रियते ESM3 इत्यस्य अन्तरक्रियाशीलप्रकृतिः शोधकर्तृभ्यः प्रोम्प्ट्-माध्यमेन प्रोटीन-निर्माण-प्रक्रियायाः मार्गदर्शनं कर्तुं शक्नोति, येन औषध-आविष्कारस्य दक्षतायां अधिकं सुधारः भवति । एतेन न केवलं संशोधनस्य गतिः भवति अपितु व्ययस्य अपि महती न्यूनता भवति, यतः शोधकर्तारः प्रयोगशालायां प्रमाणीकरणात् पूर्वं आभासीवातावरणे प्रोटीनस्थानस्य विस्तृतपरिधिं अन्वेष्टुं शक्नुवन्ति कोटिवर्षेभ्यः प्राकृतिकविकासप्रक्रियाणां अनुकरणं कर्तुं ईएसएम३ इत्यस्य क्षमता अभिनवौषधानां विकासाय नवीनसंभावनाः उद्घाटयति।

माइक्रोसॉफ्ट एआइ मुख्यकार्यकारी अधिकारी (CEO) मुस्तफा सुलेमानः भविष्यवाणीं करोति यत् आगामिषु १५ तः २० वर्षेषु नूतनज्ञानस्य उत्पादनस्य व्ययः शून्यस्य समीपं गमिष्यति। सः मन्यते यत् एते परिवर्तनाः मानव-इतिहासस्य सच्चा "विभक्तिबिन्दुः" चिह्निताः भविष्यन्ति ।

नवीनदृष्टिः नूतनं तर्कं च

यदि जननात्मक-एआइ-विकासः लोकप्रियीकरणं च ज्ञानसृष्टेः सीमान्तव्ययस्य शून्यस्य समीपं गमनस्य दृष्टिः साकारं करोति तर्हि वयं अपूर्वभविष्यस्य आरम्भं करिष्यामः |. अस्मिन् भविष्ये ज्ञानस्य उत्पादनम् अत्यन्तं सस्तो, कार्यकुशलं च भविष्यति, येन गहनाः परिवर्तनाः भविष्यन्ति ।

कल्पयतु यत् वैज्ञानिकसंशोधकाः प्रयोगात्मकं परिकल्पनं, आँकडाविश्लेषणं च कतिपयेषु निमेषेषु सम्पन्नं कर्तुं शक्नुवन्ति, पूर्वं यत् वैज्ञानिकसंशोधनचक्रं मासान् यावत् भवति स्म तत् बहु लघुकृतम् अस्ति प्रोटीनसंरचनापूर्वसूचना, रासायनिकपदार्थपरीक्षणम् इत्यादीनि जटिलकार्यं सटीकं कुशलं च भविष्यति, वैज्ञानिकप्रगतिः च पूर्ववत् न प्रवर्धिता भविष्यति। प्रयोगशालायां शोधकर्तारः क्लिष्टपुनरावृत्तिप्रयोगानाम् अपेक्षया रचनात्मक अन्वेषणे अधिकं निमग्नाः भविष्यन्ति।

भविष्ये वैद्याः केवलं मूषकस्य क्लिक् करणेन नवीनतमं चिकित्साज्ञानं उत्तमनिदानं चिकित्साविकल्पं च प्राप्तुं शक्नुवन्ति, रोगिणां कृते व्यक्तिगतचिकित्सायोजनानि च अनुकूलितं कर्तुं शक्नुवन्ति। प्रत्येकं रोगी सर्वाधिकं उपयुक्तं चिकित्सासेवां प्राप्तुं शक्नोति, निदानस्य, चिकित्सायाः च प्रभावशीलतायां कार्यक्षमतायां च महती उन्नतिः भवति । स्वास्थ्ये महत्त्वपूर्णसुधारेन जनानां जीवनस्य उच्चगुणवत्ता भोक्तुं शक्यते, रोगः अपि अजेयः शत्रुः न भविष्यति ।

कक्षायां जननात्मकः एआइ प्रत्येकस्य छात्रस्य शिक्षणप्रगतेः रुचिना च अनुसारं अनुकूलितशिक्षणसंसाधनं प्रदास्यति, यथार्थतया छात्रान् तेषां योग्यतायाः अनुरूपं पाठयिष्यति। छात्राः एकीकृतपाठ्यक्रमेण न बाध्यन्ते, अपितु तेषां अनुकूलतया, गतिना च अध्ययनं कर्तुं शक्नुवन्ति। प्रत्येकस्य बालस्य क्षमता पूर्णतया उत्तेजिता भविष्यति, शिक्षणं मजेदारं वस्तु भविष्यति, शिक्षायाः गुणवत्ता च व्यापकरूपेण सुधारः भविष्यति।

मनोवैज्ञानिकपरामर्शकक्षे जननात्मकः एआइ व्यक्तिगतमनोवैज्ञानिकपरामर्शं भावनात्मकसमर्थनं च प्रदास्यति। एआइ व्यक्तिस्य भावनात्मकस्थितेः तीक्ष्णतया पहिचानं विश्लेषणं च कर्तुं शक्नोति तथा च समये प्रभावी मनोवैज्ञानिकसहायतां दातुं शक्नोति। तनावस्य सम्मुखीभवनं, चिन्ता, भावनात्मकं आरामं वा अन्वेष्टुं वा, एआइ-परिचर्यायाः समर्थनेन च सर्वे आन्तरिकशान्तिं सुखं च प्राप्तुं शक्नुवन्ति ।

भविष्ये दैनन्दिनजीवने सर्वत्र जनरेटिव एआइ भविष्यति। महाविद्यालयस्य प्रवेशपरीक्षायाः ट्यूशनं, परामर्शसेवाः, रचनात्मककार्यं च, एआइ दक्षतायां प्रभावशीलतायां च महतीं सुधारं करिष्यति। जनाः विविधानि कार्याणि सहजतया सम्पादयितुं समर्थाः भवन्ति, येन सृजनात्मक-रणनीतिक-कार्यं कर्तुं अधिकं समयं, ऊर्जां च मुक्तं भवति । पुनरावर्तनीयानि यांत्रिककार्यं च एआइ-द्वारा गृहीतं भविष्यति, जनानां जीवनं च सुलभं, आनन्ददायकं च भविष्यति ।

जननात्मक एआइ यत् भविष्यदृष्टिं आनयितुं शक्नोति तत् स्पष्टीकृत्य अस्माभिः नूतननिर्णयतर्कस्य विषये चिन्तनीयम्। यतो हि ज्ञानस्य उत्पादनस्य सीमान्तव्ययः शून्यस्य समीपं गमिष्यति, अतः व्यक्तितः उद्यमपर्यन्तं सर्वेषां कृते अस्य परिवर्तनस्य अनुकूलतायै स्वनिर्णयानां रणनीतीनां च समायोजनस्य आवश्यकता वर्तते

व्यक्तिभिः स्वस्य मूल्यस्य पुनर्मूल्यांकनस्य आवश्यकता वर्तते। यस्मिन् युगे ज्ञानं सुलभं भवति, तस्मिन् युगे अद्यापि के सामर्थ्यगुणाः बहुमूल्याः सन्ति । यद्यपि एआइ इत्यनेन अनेकक्षेत्रेषु शक्तिशालिनः क्षमताः प्रदर्शिताः तथापि ० तः १ पर्यन्तं सच्चा नवीनता अद्यापि मानवीयप्रेरणायाः अन्तःकरणस्य च अविभाज्यम् अस्ति । एतादृशस्य नवीनतायाः यत् आवश्यकं तत् प्रेरणायाः स्फुलिङ्गः, बोधस्य क्षणः, एआइ सम्प्रति एतादृशस्य सृजनशीलतायाः पूर्णतया प्रतिकृतिं आद्यतः कर्तुं असमर्थः अस्ति

अतः अस्मिन् परिवेशे अस्माकं विशिष्टतां कथं निर्वाहयितुम् अस्माभिः चिन्तनीयम् । निरन्तरं शिक्षणं आत्मसुधारं च न केवलं द्रुतगत्या परिवर्तमानस्य जगतः अनुकूलतां प्राप्तुं साहाय्यं करोति, अपितु स्वक्षेत्रेषु निरन्तरं नवीनतां कर्तुं प्रतिस्पर्धां च कर्तुं शक्नोति। ० तः १ पर्यन्तं नवीनतायाः कृते अप्रत्याशितप्रेरणायाः अन्तःकरणस्य च आवश्यकता भवति, मानवचिन्तने एकः लघुः स्फुलिङ्गः, यः सम्पूर्णं सृजनात्मकप्रक्रियाम् प्रज्वलितुं शक्नोति । अस्माभिः एतां क्षमतां पोषयित्वा निरन्तरं तस्याः संवर्धनं, उत्तेजनं च कर्तव्यम् ।

अतः अपि महत्त्वपूर्णं यत् यद्यपि एआइ शक्तिशाली अस्ति तथापि सम्प्रति अस्य दिशायाः उद्देश्यस्य च भावः नास्ति । अस्मिन् युगे मानवानाम् एकः प्रमुखः भूमिका एआइ-इत्यस्य दिशां अर्थं च प्रदातुं वर्तते । अस्माभिः निर्णयः करणीयः यत् ए.आइ. अस्याः क्षमतायाः कृते अस्माकं स्थूलदृष्टिकोणं, गहनदृष्टिकोणं, मानवीयमूल्यानां सामाजिकानां आवश्यकतानां च गहनबोधः आवश्यकः अस्ति ।

वैज्ञानिकसंशोधनक्षेत्रं ज्ञाननिर्माणप्रक्रियायां जननात्मक एआइ-इत्यस्य गहनप्रभावस्य चिन्तनात्मकं उदाहरणं प्रददाति।

परम्परागतरूपेण वैज्ञानिकसंशोधनं नूतनज्ञानस्य निर्माणस्य प्रासादः इति गण्यते, प्रक्रिया च प्रायः समयग्राही, श्रमप्रधानं, महती च भवति प्रबन्धनं उदाहरणरूपेण गृहीत्वा संशोधनं न केवलं नूतनानां घटनानां सिद्धान्तानां च आविष्कारस्य विषयः, अपितु सावधानीपूर्वकं पालिशं, कठोरप्रदर्शनं च आवश्यकम् यथा प्रबन्धनविद्वांसः मार्कस बेर्, जेसन शौ च स्वलेखे वर्णयन्ति, प्रबन्धनविद्वांसः यत् कार्यं कुर्वन्ति तत् "शैक्षणिकशिल्पकला" इति ।

परन्तु जननात्मक एआइ इत्यस्य उद्भवस्य अस्य “शैक्षणिकशिल्पस्य” मूल्ये गहनः प्रभावः भवितुम् अर्हति । एतेन पारम्परिकशिल्पिषु पूर्व औद्योगिकक्रान्तीनां प्रभावः स्मरणं भवति ।

औद्योगिकक्रान्तिपूर्वं कुशलशिल्पिनां बहुमानं भवति स्म, तेषां कौशलं दुर्लभं बहुमूल्यं च आसीत् । परन्तु यन्त्राणां प्रवर्तनेन सामूहिक-उत्पादनस्य उदयेन च एकदा अत्यन्तं विशेषीकृतानां बहवः हस्तशिल्पानां स्थाने क्रमेण मानकीकृत-औद्योगिक-प्रक्रियाभिः स्थापनं जातम्, समाजे पारम्परिक-शिल्पिनां स्थितिः मूल्यं च महतीं क्षीणं जातम्

अधुना, वयं तथैव टिप्पिंग्-बिन्दुस्य सम्मुखीभवन्तः दृश्यन्ते । जनरेटिव एआइ शीघ्रमेव विशालमात्रायां दत्तांशं संसाधितुं शक्नोति, उचितप्रतीतानां परिकल्पनाः निष्कर्षान् च जनयितुं शक्नोति, शैक्षणिकलेखनस्य शैल्याः अपि अनुकरणं कर्तुं शक्नोति एतेन अस्माकं चिन्तनं भवति यत् एआइ शैक्षणिकस्य “शिल्पिनां” मूल्यं महत्त्वपूर्णतया न्यूनीकरोति वा? येषु कार्येषु कदाचित् शोधकर्तृभ्यः बहुकालं ऊर्जां च निवेशयितुं आवश्यकं भवति स्म, यथा साहित्यसमीक्षा, आँकडाविश्लेषणं, प्रारम्भिकसिद्धान्तनिर्माणमपि, अधुना एआइ-सहितं पूर्णतायै केवलं कतिपयानि निमेषाणि यावत् समयः भवितुं शक्नोति

अस्य परिवर्तनस्य शैक्षणिकक्षेत्रे गहनः प्रभावः भविष्यति इति न संशयः। यथा औद्योगिकक्रान्तिः हस्तशिल्पस्य मूल्यं परिवर्तयति स्म, पूर्वं अप्राप्यशिल्पिकौशलं च दुर्लभं न कृतवती, तथैव जननात्मक-ए.आइ. अल्पसंख्याकानां कृते व्यवसायरूपेण वैज्ञानिकसंशोधनं तस्य अप्रतिस्थापनीयतायाः आव्हानानां सम्मुखीभवति वा?

एतेषां प्रश्नानां कारणेन गहनतरचिन्तनस्य श्रृङ्खला प्रेरिता अस्ति यत् एआइ-युगे विद्वानाम् अत्यन्तं आवश्यकं मूल्यं किम् ? किं अस्माभिः “शैक्षणिकनवीनता” इति किं अभिप्रेतम् इति पुनः परिभाषितव्यम्? सम्भवतः, भविष्ये विद्वान् भूमिका मौलिकरूपेण परिवर्तयिष्यति, परन्तु सम्यक् कथं? किं ते यथार्थतया नवीनप्रश्नान् पृच्छितुं अधिकं ध्यानं ददति तथा च नियमितं शोधकार्यं एआइ-इत्यस्मै त्यक्ष्यन्ति? अथवा विद्वांसस्य मूल्यं अधिकं प्रतिबिम्बितं भविष्यति यत् एआइ इत्यस्य मार्गदर्शनं कथं करणीयम्, एआइ-जनितपरिणामानां विश्वसनीयतायाः महत्त्वस्य च न्यायः कथं करणीयः?

अपि च, किं अस्माभिः ज्ञानसृष्टेः सम्पूर्णप्रक्रियायाः पुनर्विचारः करणीयः ? यस्मिन् युगे एआइ शीघ्रमेव उचितं प्रतीयमानं शोधपरिणामं जनयितुं शक्नोति, तस्मिन् युगे शैक्षणिकसंशोधनस्य गभीरता मौलिकता च कथं सुनिश्चिता भवति? अस्मिन् क्रमे मानवीयसृजनशीलता, अन्वेषणं च का भूमिकां निर्वहति ?

जननात्मक-एआइ-युगे ज्ञानसृष्टौ महत्त्वपूर्णसत्तारूपेण उद्यमाः अभूतपूर्वचुनौत्यस्य अवसरानां च सामनां कुर्वन्ति । पारम्परिकज्ञाननिर्माणमूल्यशृङ्खलां पूर्णतया विध्वंसितं भवति, तथा च उत्पादनिर्माणं, सेवानवीनीकरणं, विपण्यदृष्टिः च इत्यादीनां मूलनिगमक्रियाकलापानाम् एआइ-हस्तक्षेपस्य कारणेन सर्वाणि मौलिकपरिवर्तनानि भवितुम् अर्हन्ति अस्मिन् सन्दर्भे कम्पनीभिः स्वस्य स्थितिनिर्धारणस्य, मूलप्रतिस्पर्धायाः च पुनर्विचारस्य आवश्यकता वर्तते ।

यदा एआइ शीघ्रमेव डिजाइनयोजनानि, उत्पादविचाराः, विपण्यविश्लेषणं च जनयितुं शक्नोति तदा कम्पनयः ज्ञाननिर्माणशृङ्खलायां स्वस्य अद्वितीयं मूल्यं कथं ज्ञातुं शक्नुवन्ति? एकः सम्भाव्यः दिशा अस्ति यत् एआइ इत्यनेन सह सहजतया प्रतिकृतिं कर्तुं कठिनं क्षेत्रं प्रति ध्यानं स्थानान्तरयितुं शक्यते, यथा ब्राण्ड् मूल्यनिर्माणं, भावनात्मकसंयोजननिर्माणं, सीमापारं नवीनीकरणं वा एतदर्थं कम्पनीभिः स्वस्य सामर्थ्यानां पुनः मूल्याङ्कनं कृत्वा मानवीकरणे सृजनशीलतायां च अधिकं निवेशः करणीयः । एतेषां प्रश्नानां कारणात् कम्पनीयाः भविष्यस्य विकासदिशायाः विषये गहनं चिन्तनं प्रेरितम् अस्ति ।

रणनीतिनिर्माणं निष्पादनं च ज्ञानस्य सीमान्तव्ययः शून्यस्य समीपं गच्छति इति यथार्थस्य आधारेण भवितुं आवश्यकम्। किं कम्पनीयाः विपण्यपरिवर्तनस्य प्रौद्योगिकीप्रगतेः च शीघ्रं प्रतिक्रियां दातुं स्वरणनीतिं लचीलतया समायोजयितुं आवश्यकता वर्तते? निर्णयप्रक्रिया अधिकं आँकडा-सञ्चालितं भविष्यति किं जननात्मकं एआइ निर्णयकर्तृभ्यः चतुरतरविकल्पं कर्तुं सहायतार्थं वास्तविकसमये, सटीकविश्लेषणं, भविष्यवाणीं च प्रदास्यति? तत्सह, किं निगमसंस्कृतेः अधिकं मुक्तं समावेशी च भवितुं, नवीनतां सीमापारसहकार्यं च प्रोत्साहयितुं, द्रुतगत्या परिवर्तमानवातावरणे अनुकूलतां प्राप्तुं च आवश्यकता वर्तते?

अस्मिन् क्रमे अस्माकं मुक्तचर्चा आवश्यकी यत् कम्पनयः कार्यक्षमतायाः नवीनतायाः च सन्तुलनं कथं कुर्वन्ति? यस्मिन् युगे ज्ञानं सुलभं भवति, तस्मिन् युगे के रणनीतिकसमायोजनाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् कम्पनयः तीव्रस्पर्धायां विशिष्टाः भवेयुः? किं भविष्ये निगमसङ्गठनरूपाः समतलतराः लचीलाः च भविष्यन्ति?

एतेषां प्रश्नानां सज्जाः उत्तराणि नास्ति, परन्तु एते एव विचाराः अन्वेषणाः च अस्मान् अस्य नूतनस्य प्रौद्योगिकीपरिवर्तनस्य अनुकूलतां नियन्त्रयितुं च प्रेरयिष्यन्ति |.

कथं प्राप्तव्यम् : जनानां प्रौद्योगिक्याः च मध्ये द्विपक्षीययात्रा

जननात्मक एआइ इत्यस्य भविष्यदृष्टौ ज्ञाननिर्माणस्य सीमान्तव्ययः शून्यस्य समीपं गच्छति, यस्य अर्थः अस्ति यत् वयं अपूर्वदक्षतायाः नवीनतायाः च युगस्य आरम्भं करिष्यामः। एतत् लक्ष्यं प्राप्तुं जनानां प्रौद्योगिक्याः च द्विपक्षीय-धावने एव मुख्यं वर्तते ।

जनरेटिव् एआइ सरलं साधनं नास्ति यस्य स्पष्टनिर्देशाः नास्ति, अपितु एतादृशी क्षमता, क्षमता च अस्ति यस्याः कृते जनानां निपुणता आवश्यकी भवति । अस्मिन् क्रमे मानवस्य भूमिका महत्त्वपूर्णा अस्ति । व्यक्तिभिः स्वस्य एआइ-क्षमतासु सुधारस्य आवश्यकता वर्तते, यत् एआइ-युगे कार्याणि सम्पन्नं कर्तुं समस्यानां समाधानार्थं च एआइ-इत्यस्य उपयोगस्य व्यापकक्षमतां निर्दिशति एआइ शक्तिः केवलं एआइ-उपकरणानाम् संचालनस्य कौशलं न भवति, अपितु नूतनचिन्तनविधिः क्षमतासंरचना च अस्ति ।

एआइ क्षमतासु सुधारस्य प्रक्रियायां व्यक्तिभिः निरन्तरं शिक्षितुं अनुकूलितुं च आवश्यकं भवति, तथा च जननात्मक एआइ-विधिषु, तकनीकेषु च निपुणता भवति । यथा, एआइ-सह अन्तरक्रियां कर्तुं प्रभावी-प्रोम्प्ट्-शब्दानां डिजाइनं कथं करणीयम्, कार्याणां विनिर्माणं कथं करणीयम्, जटिलकार्यं पूर्णं कर्तुं एआइ-सहकार्यं कथं करणीयम् इति । अस्याः क्षमतायाः संवर्धनेन सर्वेषां "सुपर-व्यक्तिः" भवितुम्, एआइ-साहाय्येन स्वक्षमतानां कार्यक्षमतायाः च महती प्रवर्धनं भविष्यति ।

जनानां स्वक्षमतासुधारस्य अतिरिक्तं प्रौद्योगिक्याः विकासः अपि अस्य लक्ष्यस्य प्राप्तेः महत्त्वपूर्णः उपायः अस्ति । जनरेटिव एआइ न केवलं बृहत् मॉडल् इत्यस्य मूलभूतक्षमतायाः आवश्यकतां जनयति, अपितु विभिन्नेषु परिदृश्येषु निरन्तरविकासस्य अनुकूलनस्य च आवश्यकता भवति । यथा, सुनो (AI संगीतजनन अनुप्रयोगः) इत्यस्य उद्भवेन सङ्गीतनिर्माणं, व्यावसायिकज्ञानस्य आवश्यकतां जनयति इति कौशलं सुलभतया प्राप्यते एतेन प्रौद्योगिक्याः उन्नतिः ज्ञानसृष्टेः सीमां बहु न्यूनीकृतवती अस्ति ।

अनुवादक्षेत्रे प्रोफेसर एण्ड्रयू एङ्ग् इत्यस्य हाले एव कृता मुक्त-स्रोत-अनुवाद-परियोजना व्यावसायिक-कार्यस्य अनुवादं कर्तुं अतीव सुलभं करोति, यत् विशिष्ट-परिदृश्येषु प्रौद्योगिक्याः द्रुत-प्रयोगं प्रदर्शयति आँकडाविश्लेषणं, जटिलचिकित्सानिदानं, वैज्ञानिकसंशोधनं च इत्यादिषु क्षेत्रेषु यद्यपि अद्यापि अधिकं गन्तुं वर्तते तथापि प्रौद्योगिकीविकासस्य दिशा स्पष्टा अस्ति अर्थात् निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन ज्ञाननिर्माणस्य व्ययः अन्ततः बहु न्यूनीकरिष्यते .

यत्र ज्ञानसृष्टेः व्ययः शून्यस्य समीपं गच्छति

यदा ज्ञानसृष्टेः सीमान्तव्ययः शून्यस्य समीपं गच्छति तदा वयं गहनानां मुक्तप्रश्नानां श्रृङ्खलायाः सामना करिष्यामः। एतेषां प्रश्नानाम् अद्यापि स्पष्टानि उत्तराणि न सन्ति, केचन विश्वे उष्णविमर्शाः क्रियन्ते ।

यदा ज्ञानसृष्टेः व्ययः शून्यः भवति तदा मानवजातिः कुत्र गमिष्यति ? मनुष्यत्वस्य कः अर्थः ? यस्मिन् जगति ज्ञानं सुलभं भवति तस्मिन् जगति मनुष्याः स्वस्य मूल्यं अस्तित्वं च कथं पुनः परिभाषयिष्यन्ति ? किं नूतनाः क्षमताः गुणाः च मानवस्य मूलप्रतिस्पर्धायाः कुञ्जी भविष्यन्ति? किं अस्माकं सृजनशीलता, भावना, नैतिकता, सामाजिकदायित्वम् इत्यादीनां क्षेत्राणां पुनः परीक्षणस्य आवश्यकता वर्तते येषां स्थाने एआइ पूर्णतया न स्थातुं शक्यते?

यस्मिन् जगति ज्ञानं सुलभतया प्राप्तुं, जनयितुं च शक्यते, तस्मिन् जगति व्यावसायिकसङ्गठनस्य पारम्परिकरूपाः अद्यापि प्रासंगिकाः सन्ति वा? अस्याः प्रवृत्तेः अनुकूलतायै संस्थाः कथं पुनर्गठनं करिष्यन्ति, कथं च कार्यं करिष्यन्ति? भविष्यस्य संस्थाः समतलतराः, विकेन्द्रीकृताः, लचीलाः च भविष्यन्ति वा? उद्यमानाम् मूलप्रतिस्पर्धा कथं परिवर्तयिष्यति ? अनन्तज्ञानस्य युगे कम्पनयः नवीनतां प्रतिस्पर्धात्मकं लाभं च कथं निर्वाहयन्ति?

अतः अपि महत्त्वपूर्णं यत् अस्य परिवर्तनस्य सर्वेषां लाभः कथं भवति इति वयं कथं सुनिश्चितं कर्तुं शक्नुमः? ज्ञानसृष्टेः व्ययस्य न्यूनीकरणं न केवलं कतिपयानां जनानां सौभाग्यं भवितुमर्हति, अपितु समग्रसमाजस्य साधारणधनं भवितुमर्हति। ज्ञानं प्रौद्योगिक्याः च लाभांशं सर्वेषां लाभाय भवितुमर्हति इति सुनिश्चित्य न्यायपूर्णवितरणतन्त्रस्य परिकल्पना कथं करणीयम्? अस्मिन् शिक्षायाः लोकप्रियीकरणं सुधारणं च, सामाजिकसुरक्षाव्यवस्थायाः सुधारः, नीतीनां नियमानाञ्च निर्माणं कार्यान्वयनञ्च अन्तर्भवति सम्भाव्यबेरोजगारी सामाजिक अन्याय च कथं निवारणीयम् ? प्रौद्योगिकीप्रगतेः लाभः समानरूपेण वितरितः भवतु इति वयं कथं सुनिश्चितं कुर्मः?

यथा Microsoft AI CEO साहसेन भविष्यवाणीं कृतवान्, ज्ञाननिर्माणस्य व्ययः १० तः १५ वर्षेषु शून्यस्य समीपे भविष्यति। तस्मिन् समये अस्माभिः एतासां गहनसमस्यानां सामना करणीयम्, तेषां समाधानस्य उपायाः अपि अन्वेष्टव्याः । किं अस्माकं समीपे एतस्य परिवर्तनस्य मार्गदर्शनाय, रक्षणाय च पर्याप्ताः सामाजिकतन्त्राणि नीतयः च सन्ति ?

मनुष्याणां अर्थः मूल्यं च, संस्थानां आकारः, संचालनं च, सामाजिकनिष्पक्षता, प्रगतिः च सर्वे प्रमुखाः विषयाः सन्ति, येषां सज्जतां कृत्वा अस्माभिः पूर्वमेव चिन्तनीयम् |. एतेषां प्रश्नानाम् उत्तराणि सुलभानि न भवेयुः, परन्तु एते एव विचाराः अन्वेषणाः च अस्मान् उत्तमं न्याय्यं च भविष्यं प्रति नेष्यन्ति |. किं वयम् अस्य परिवर्तनस्य कृते सज्जाः स्मः ? भविष्ये जगत् कीदृशं भविष्यति, अस्मिन् परिवर्तने वयं कथं स्थानं प्राप्नुमः ।

(लेखकः फ्लेक्स्ट्रोनिक्सस्य अध्यक्षः प्राध्यापकः अस्ति तथा च सिङ्घुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयस्य नेतृत्वं संगठनात्मकप्रबन्धनविभागस्य निदेशकः च अस्ति)

प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अन्यथा सम्बन्धित-अभिनेतारः कानूनानुसारं उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।