समाचारं

नोकिया स्विट्ज़र्ल्याण्ड्देशे "विश्वस्य बृहत्तमं" ड्रोन् ५जी संचारजालं निर्माति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १० दिनाङ्के ज्ञापितं यत् नोकिया इत्यस्य आधिकारिकप्रेसविज्ञप्त्यानुसारं नोकिया इत्यनेन घोषितं यत् स्विट्ज़र्ल्याण्ड्देशे “विश्वस्य बृहत्तमं” ड्रोन् ५जी संचारजालं परिनियोजयितुं स्विसकॉम् ब्रॉडकास्ट् इत्यनेन सह सहकार्यं करिष्यति।

आईटी हाउस् इत्यनेन तत् ज्ञातम्संचारजालं सम्पूर्णं स्विट्ज़र्ल्याण्ड्देशं कवरं करिष्यति, अस्य उपयोगः मुख्यतया दूरस्थक्षेत्रेषु मिशनसञ्चारार्थं, आपदाक्षेत्रेषु आपत्कालीनसञ्चारप्रतिक्रियायै च भविष्यति. अन्त्यप्रयोक्ता केवलं स्विसकॉम प्रसारणात् (सवारी-साझेदारी-सेवायाः सदृशं) ड्रोन्-सञ्चारस्य अनुरोधं करोति, अल्पप्रतीक्षायाः अनन्तरं ड्रोन् आगमिष्यति, यस्मिन् समये प्रासंगिकः उपयोक्ता ड्रोन्-माध्यमेन तत्क्षणिकसूचनाः प्रेषयितुं प्राप्तुं च शक्नोति

नोकिया इत्यनेन उक्तं यत् बेल्जियमस्य "सिटीमेश" योजनायाः अनन्तरं कम्पनीद्वारा स्थापिता एषा द्वितीया "राष्ट्रव्यापी" ड्रोन-जाल-परियोजना अस्ति, एषा सम्बन्धी योजना स्विट्ज़र्ल्याण्ड्-देशस्य जनसुरक्षायाः उद्योगस्य च ४.०-इत्यस्य सहायतां करिष्यति तथा च परियोजना-आधुनिकीकरणे मिशन-मध्ये च डिजिटल-अन्तर्गत-संरचनायां नोकिया-संस्थायाः भूमिकां प्रकाशयिष्यति महत्वपूर्ण औद्योगिक धार कम्प्यूटिंग (MXIE)।

ड्रोन् इत्यस्य दृष्ट्या वर्तमानकाले नोकिया मुख्यतया "नोकिया ड्रोन्" ५जी ड्रोन् इत्यस्य उपयोगं संचारसेवानां निर्माणार्थं करोति ।सह आगच्छति30x ऑप्टिकल जूम कैमरा, वैकल्पिकतापीयप्रतिबिम्बनम्लिदारमॉड्यूलस्य प्रतीक्षां कुर्वन्, बैटरी आयुः50निमेषाः, अधिकतमः उड्डयनसमयः30किलोमीटर्