समाचारं

सिन्हुआ न्यूज एजेन्सीतः आधिकारिकः एक्स्प्रेस् |. २०२४ पश्चिमप्रशान्तान्तर्राष्ट्रिययात्रावैज्ञानिकयात्रादलः पालम् अयच्छत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के प्रातः

प्राकृतिकसंसाधनमन्त्रालयेन चीनमहासागरकार्यप्रशासनेन च आयोजितम्

राष्ट्रीयगहनसागराधारप्रबन्धनकेन्द्रद्वारा कार्यान्वितम्

२०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रा-वैज्ञानिक-अभियान-दलः शाण्डोङ्ग-नगरस्य किङ्ग्डाओ-नगरात् प्रस्थानं करोति

"गहनसागरः क्रमाङ्कः १" "जिआओलोङ्ग" मानवयुक्तं डुबकीम् वहति

४५ दिवसीयं समुद्रीय-अनुसन्धानं आरभ्यते

सीमाउण्ट् इति विशिष्टं गहनसमुद्रपारिस्थितिकीतन्त्रं पर्यावरणं च

गहने समुद्रे जीवनस्य रहस्यानि

इयं यात्रा "जिआओलोङ्ग" पश्चिमप्रशान्तसागरे त्रयेषु कार्यक्षेत्रेषु प्रचलति

१८ गोताखोरी-कार्यक्रमं कृतवान्

समुद्रपर्वतवर्गाणां अन्वेषणं कुर्वन्तु

समुद्रीपर्वतानां स्थानं, पर्यावरणीयलक्षणं, जैविकसमुदायसंरचना च अवगच्छन्तु

"डिजिटल डीप सी ठेठ आवास" इत्यस्य अन्तर्गतं प्रथमा अन्तर्राष्ट्रीययात्रारूपेण बृहत् विज्ञानयोजना

"जिआओलोङ्ग" प्रथमवारं विदेशीयवैज्ञानिकान् गोतायां वहति

चीनदेशस्य वैज्ञानिकाः विदेशेषु ११ वैज्ञानिकैः सह कार्यं करिष्यन्ति

समुद्री जैवविविधतायाः पर्यावरणस्य च विषये व्यापकं सर्वेक्षणं कर्तुं सहकार्यं कुर्वन्तु

गहनसमुद्रस्य जैवविविधतायाः संरक्षणं स्थायिप्रयोगं च प्रवर्तयन्तु

संवाददातारः : वाङ्ग युहाओ, झोउ युआन्

डिजाइनः पान यिजिंग

आन्तरिकरूपेण सिन्हुआ न्यूज एजेन्सी द्वारा निर्मितम्