समाचारं

बङ्गी इत्यस्य "मैराथन्" विकासः सुचारुरूपेण न गच्छति इति चर्चा अस्ति तथा च क्रीडा आन्तरिकरूपेण २०२५ तमवर्षपर्यन्तं स्थगिता अस्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोनी इत्यनेन अधिग्रहीतस्य अनन्तरं बङ्गी सर्वविधकष्टेषु धावितः अस्ति । परिच्छेदनानन्तरं सोनी इत्यनेन कम्पनीं स्वीकृतम् । परन्तु "मैराथन्" पुनः आरम्भस्य विकासः सुचारुरूपेण न गच्छति इति प्रकाशितम् ।


ब्लूमबर्ग्-पत्रिकायाः ​​संवाददाता जेसन-श्रेयरस्य मते बङ्गी "मैराथन्"-क्रीडायाः विषये आशावादी नास्ति । विज्ञान-कथा-शूटरः मूलतः २०२४ तमे वर्षे प्रदर्शितः आसीत्, परन्तु अधुना २०२५ तमे वर्षे पुनः धकेलितः अस्ति । केचन विकासकाः वदन्ति यत् नूतनसमयसीमापर्यन्तं एतत् सम्पन्नमपि न भवेत्।

"यावत् अहं जानामि, मैराथन्-क्रीडायाः विकासः आशावादी नास्ति। अस्मिन् वर्षे तस्य प्रदर्शनस्य योजना आसीत्, परन्तु अधुना पूर्णवर्षं यावत् विलम्बः जातः। अस्य कारणम् अस्ति।

मैराथन् अपि कतिपयेभ्यः मासेभ्यः पूर्वं स्वस्य मूलनिर्देशकं त्यक्तवान् । तदतिरिक्तं, बङ्गी-प्रशंसकाः यत् अपेक्षितुं आगताः तस्मात् क्रीडा बहु भिन्ना अस्ति, येन परियोजना वर्तमानकाले अत्यन्तं चुनौतीं प्राप्नोति ।

विगतमासेषु बङ्गी समस्याभिः पीडितः अस्ति । सोनी इत्यनेन स्वस्य १७% कार्यबलं त्यक्त्वा पुनर्गठनं अनुकूलनं च केन्द्रितम् । समाचारानुसारं प्लेस्टेशनं बङ्गी इत्येतत् असफलं अधिग्रहणं इति पश्यति ।

अधुना प्लेस्टेशन इत्यनेन स्टूडियो गृहीतः, अधिकांशं निर्णयं च करिष्यति । अशान्तिः मैराथन्-क्रीडायाः जोखिमे स्थापयति । यदि कश्चन क्रीडा स्वस्य अभिप्रेतलक्ष्यं प्राप्नोति चेदपि तस्य समीक्षकाणां प्रशंसा भविष्यति इति गारण्टी नास्ति ।