समाचारं

"Call of Duty: Black Ops 6" लीक्ड् एक्टिविजन इत्यनेन चेतावनी विसर्जनस्य विषयः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Call of Duty: Black Ops 6 लीक्स् इत्यस्य बाढस्य अनन्तरं Activision Blizzard इत्यनेन Black Ops 6 लीकर्भ्यः तथा च लीक् कृतानां क्रीडाणां आतिथ्यं कुर्वतां वेबसाइट्-स्थानानां कृते cease-and-desist पत्राणि प्रेषयितुं आरब्धम् अस्ति


"Black Ops 6" इति क्रीडायाः लीक् कृतस्य संस्करणस्य एकः बृहत्तमः मेजबानः "PSLAN" अस्ति, तथा च सम्प्रति एक्टिविजन ब्लिजार्ड् इत्यस्मात् विरामं त्यक्तुं च अनुरोधः प्राप्तः इति दलं दावान् करोति PSLAN इत्यस्य अनुसारं Activision इत्यनेन पत्रे उक्तं यत् ते "Black Ops 6" इत्यस्य उपयोगस्य अधिकारं प्रतिमासं 6 यूरो मूल्येन विक्रयन्ति तथा च 250,000 यूरो क्षतिपूर्तिं याचितवन्तः। शतशः जनाः पूर्वमेव PSLAN मार्गेण Black Ops 6 क्रीडन्ति।

ततः परं PSLAN इत्यनेन Black Ops 6 इत्यस्य समर्थनं निष्कासितम् ।


चेतावनीपत्राणि प्रेषितानां कन्सोल्-इत्यस्य अतिरिक्तं केचन Call of Duty-लीकर्-जनाः अपि एतादृशीः सूचनाः प्राप्तवन्तः इति दृश्यते । वर्षाणां यावत् Call of Duty इति वार्ताम् लीकं कुर्वन् ट्विट्टर्-उपयोक्ता @HeyImAlaix इत्ययं चेतावनीपत्रं प्राप्तवान् इति दृश्यते, तस्य च प्रथमवारं न प्राप्तम्।

चेतावनीः अधिकतया लीकस्य भवितुं न निवारयिष्यन्ति, परन्तु ते किञ्चित्कालं यावत् तान् मन्दं कर्तुं शक्नुवन्ति । चेतावनीम् अपसारयितुं अतिरिक्तं एक्टिविजन इत्यनेन Black Ops 6 इत्यस्मिन् सर्वासु सामग्रीषु प्रतिलिपिधर्मं गृहीतुं (DMCA) चेतावनी अपि जारीकृता ।

अगस्तमासस्य अन्ते CODNext इवेण्ट् इत्यस्मिन् गेम टेस्टिंग् इत्यस्मात् पूर्वं "Call of Duty: Black Ops 6" इति चलच्चित्रं प्रदर्शितं भविष्यति।