समाचारं

चोङ्गकिङ्ग्-विमानस्थानकं लण्डन्-नगरं, सिड्नी-नगरं च नूतनानि अन्तर्राष्ट्रीयविमानयानानि प्रारभते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अपस्ट्रीम न्यूजस्य संवाददातारः ज्ञातवन्तः यत् ८ अगस्ततः आरभ्य चोङ्गकिंग जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकेन चोङ्गकिंगतः लण्डनपर्यन्तं तथा च चोङ्गकिंगतः सिड्नीपर्यन्तं अन्तर्राष्ट्रीयविमानसेवाः उद्घाटिताः स्थानान्तरणयात्रिकाः प्रस्थानस्थाने "एकं टिकटं, प्रत्यक्षसामानपरीक्षा" प्राप्तुं शक्नुवन्ति ततः परं चोङ्गकिङ्ग् जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानकस्य उड्डयनकवरेजद्वारा अन्तर्राष्ट्रीयविमानयानेन चोङ्गकिङ्ग्-नगरे हैनन्-विमानसेवाभिः, तियानजिन्-विमानसेवाभिः च संचालिताः पञ्च अन्तरमहाद्वीपीयमार्गाः आच्छादिताः, येषु लण्डन्, पेरिस्, रोम, मैड्रिड्, सिड्नी च सन्ति

समाचारानुसारं चोङ्गकिंग जियाङ्गबेई विमानस्थानक सीमाशुल्कस्य प्रबलसमर्थनेन तियानजिन् विमानसेवायाः अन्तर्राष्ट्रीयविमानमार्गेण प्रथमसमूहः लण्डन् ⇋ चोङ्गकिंग ⇋ शेन्झेन्, लण्डन् ⇋ चोङ्गकिंग् ⇋ होहहोट् इति उद्घाटितवान्, तथा च १३ अगस्ततः सिड्नी ⇋ चोङ्गकिंग ⇋ अपि उद्घाटयिष्यति . भविष्ये हैको, हाङ्गझौ, तियानजिन्-नगरात् सिड्नी-नगरं यावत् चोङ्गकिङ्ग्-मार्गेण बहिः गच्छन्तः अन्तर्राष्ट्रीय-वायुमार्गाः प्रारभ्यन्ते ।

"उड्डयनद्वारा अन्तर्राष्ट्रीयम्" इति मम देशस्य विमाननकेन्द्रबन्दरगाहानां निर्माणस्य समर्थनार्थं तथा पारगमनयात्रिकाणां प्रवेशनिर्गमनस्य सुविधायै चीन सीमाशुल्केन आरब्धं नूतनं स्थानान्तरणप्रतिरूपम् अस्ति। गतवर्षस्य जूनमासे चोङ्गकिंग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानके उड्डयनद्वारा अन्तर्राष्ट्रीयविमानयानस्य उद्घाटनात् आरभ्य, यात्रिकाः प्रस्थानस्थानके प्रवेशं कुर्वन्तः संयोजकविमानखण्डसहितं द्वौ बोर्डिंगपास् प्राप्तुं शक्नुवन्ति, तथा च प्रत्यक्षतया टर्मिनल् इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति गन्तव्यस्थानम् ।

वर्तमान समये चोङ्गकिंग् मार्गेण अन्तर्राष्ट्रीयबहिर्गमनविमानयानानि गुआङ्गझौ, शेन्झेन्, हैकोउ इति त्रयाणां नगरेभ्यः विस्तारितानि सन्ति, येन चोङ्गकिंग्-नगरं प्रति विमानयानानि पूर्णतया उद्घाटितानि सन्ति

सम्प्रति चोङ्गकिङ्ग् जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानकं वस्तुतः २७ अन्तर्राष्ट्रीय(क्षेत्रीय) यात्रिकमार्गेषु उड्डीयमानं भवति, यत्र प्रतिसप्ताहं १५५ विमानयानानि सन्ति, ये सिएटल, लण्डन्, पेरिस्, मैड्रिड्, रोम, मिलान, बुडापेस्ट्, सिड्नी, दोहा, दुबई, सिङ्गापुर, सियोल, ओसाका चनगरं प्राप्नुवन्ति तथा अन्यनगरेषु, मूलतः उत्तर-अमेरिका, यूरोप, आस्ट्रेलिया, मध्यपूर्वं, जापान, दक्षिणकोरिया, दक्षिणपूर्व एशिया इत्यादीन् क्षेत्रान् आच्छादयन् अन्तर्राष्ट्रीयमार्गजालस्य निर्माणं करोति

अपस्ट्रीम न्यूज रिपोर्टर ली जिंग

स्रोतः अपस्ट्रीम न्यूज