समाचारं

इराक् मध्ये महिलानां विवाहस्य कानूनी आयुः १८ वर्षाणि यावत् न्यूनीकर्तुं योजना अस्ति किम् अस्मात् अधिकं आक्रोशजनकं किमपि अस्ति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं दिवसान् पूर्वं इराक-संसदेन एकं विधेयकं प्रस्तावितं यत् महिलानां विवाहस्य कानूनी आयुः वर्धयितुं प्रयत्नः कृत्वा व्यापकः आक्रोशः चिन्ता च उत्पन्नः।१८ वर्षाणां यावत् ९ वर्षाणां यावत् न्यूनीकृतम्. यः व्यक्तिः एतत् विधेयकं प्रस्तावितवान् सः केवलं दुष्टः अस्ति यत् ९ वर्षीयायाः बालिकायाः ​​प्रजननशक्तिः भवितुम् अर्हति वा?

८ दिनाङ्के इराकी-जनाः राजधानी बगदाद्-नगरस्य वीथिषु व्यक्तिगत-स्थिति-कानूनस्य संशोधनस्य विरोधं कृतवन्तः, तस्य आलोचनां कृतवन्तः यत् देशे साम्प्रदायिक-विवादं प्रवर्धयति, साम्प्रदायिक-मतभेदं गभीरं करोति, धार्मिक-मौलवीभ्यः कानूनात् उपरि सत्तां ददाति, महिलाभ्यः च वंचितं करोति इति तेषां अधिकाराः।

सम्पादकस्य मतेन एतादृशं आश्चर्यजनकं विधेयकं प्रस्तावितुं सर्वकारः कियत् दुष्टः अज्ञानी च भवितुम् अर्हति?

संशोधनेन व्यक्तिगतविवाहस्य पारिवारिकविषयेषु च सुन्नी-शिया-शरीयत-कानूनस्य आधारेण निर्णयः कर्तुं शक्यते । जफारी विद्यालयस्य शिक्षानुसारं महिलाः पुरुषाः च क्रमशः ९, १५ वर्षेषु विवाहं कर्तुं शक्नुवन्ति । अतः संशोधनेन बालविवाहं वैधानिकं कृत्वा महिलानां अधिकारस्य उल्लङ्घनं कर्तुं शक्यते। एतेन ज्ञायते यत् इराकः वास्तवमेव केषुचित् पक्षेषु दुष्टः अस्ति सभ्यतायाः ।