समाचारं

विस्फोटस्य अनन्तरं दक्षिणकोरियादेशस्य ई-वाणिज्यमञ्चैः पुनः परिवर्तनं त्वरितम् अभवत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स विशेष संवाददाता Mang Jiuchen ग्लोबल टाइम्स संवाददाता Ren Yiran Global Times विशेष संवाददाता Ren Zhongzhong] दक्षिणकोरियाई ई-वाणिज्यकम्पनी Wei Meipu तथा TMON इत्येतयोः खानिविस्फोटैः कोरियादेशस्य जनमतस्य निरन्तरं ध्यानं आकर्षितम् अस्ति। एतौ ई-वाणिज्यमञ्चौ, यत्र मासिकसक्रियप्रयोक्तृणां संयुक्तसंख्या ८६ लक्षं अधिका अस्ति, गम्भीरवित्तीयकठिनतासु स्तः, मञ्चेषु व्यापारिभ्यः समये एव भुक्तिं निस्तार्तुं असमर्थौ स्तः "कोरिया सीमाशुल्कसमाचारः" ७ दिनाङ्के ज्ञापितवान् यत् TMON तथा Weimeipu इत्यनेन उत्पन्नस्य ई-वाणिज्य-उद्योग-संकटस्य प्रतिक्रियारूपेण कोरिया-सर्वकारेण प्रतिक्रिया-उपायानां, प्रणाली-सुधार-निर्देशानां च श्रृङ्खलायाः घोषणा कृता यत् पुनः एतादृशाः घटनाः न भवन्ति इति दक्षिणकोरिया विश्वस्य चतुर्थः बृहत्तमः ई-वाणिज्य-विपण्यः अस्ति, ई-वाणिज्य-उद्योगे च स्पर्धा तीव्रा अस्ति, केचन टिप्पणीकाराः अवदन् यत् एषा विद्युत्-घटना दक्षिणकोरिया-देशस्य ई-वाणिज्य-उद्योगस्य "बुद्बुदं" भग्नवती दक्षिणकोरियादेशस्य "एशिया दैनिक" इति वृत्तपत्रे उक्तं यत् दक्षिणकोरियासर्वकारेण ई-वाणिज्यकम्पनीनां व्यापकं निरीक्षणं कृतम् अस्ति तथा च केन्द्ररूपेण प्रमुखैः ई-वाणिज्यकम्पनीभिः सह विपण्यसंरचनायाः पुनः एकीकरणं करिष्यति "कोरियादेशस्य ई-वाणिज्य-उद्योगः पुनः परिवर्तनस्य सामनां करोति। " " .

कोरियासर्वकारः सत्यं प्रकाशयितुं बहिः आगतः

"द कोरिया टाइम्स्" इत्यनेन ७ दिनाङ्के ज्ञापितं यत् अगस्तमासस्य १ दिनाङ्कपर्यन्तं सिङ्गापुरस्य Qutian.com (Qoo10) इत्यस्य स्वामित्वे द्वयोः मञ्चयोः TMON तथा Weimeipu इत्येतयोः कुलम् अशान्तशेषः २७८.३ अरब वोन (१,००० वोनः प्रायः ५.२ युआन् इत्यस्य बराबरः) प्राप्तवान् ). यथा यथा दावानां संख्या वर्धते तथा तथा कुलहानिः अधिका वर्धते इति अपेक्षा अस्ति ।