समाचारं

"क्वान्माओ" ओरिएंटल फॉर्च्यूनस्य राजस्वं शुद्धलाभं च वर्षस्य प्रथमार्धे द्वयोः अपि न्यूनता अभवत्, निवेशस्य आयस्य च वर्षे वर्षे ३०% वृद्धिः अभवत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Quanmao" ओरिएंटल फॉर्च्यून इन्फॉर्मेशन कं, लिमिटेड (अतः "ओरिएंटल फॉर्च्यून" इति उच्यते, 300059) इत्यस्य प्रथमार्धे सूचीबद्धकम्पनीयाः (अतः परं "शुद्धलाभः" इति उच्यते) भागधारकाणां कृते परिचालन आयः शुद्धलाभश्च the year (पूर्ववर्षस्य समानकालस्य तुलने ) rappel.
९ अगस्त दिनाङ्के ओरिएंटल फॉर्च्यून इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् यत् प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः कुलसञ्चालनआयः ४.९४५ अरब युआन् अभवत्, यत् वर्षे वर्षे १४% न्यूनता अभवत् , वर्षे वर्षे ४% न्यूनता ।
रिपोर्टिंग् अवधिमध्ये ओरिएंटल फॉर्च्यूनस्य मूलभूतं प्रतिशेयरं ०.२६ युआन् प्रतिशेयरं प्राप्तम्, यत् वर्षे वर्षे ३.६०% न्यूनता अभवत् । प्रतिवेदनकालस्य अन्ते कम्पनीयाः कुलसम्पत्तिः २६३.११३ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ९.८२% वृद्धिः अभवत् ।
मुख्यव्यापारस्य दृष्ट्या ओरिएंटल फॉर्च्यूनस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् प्रतिवेदनकालस्य कालखण्डे यस्मिन् उद्योगे ग्राहकाः सन्ति तस्य अनुसारं कम्पनीयाः प्रतिभूतिउद्योगस्य परिचालन आयः ३.४२२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.२० न्यूनता अभवत् % सूचनाप्रौद्योगिकीसेवा उद्योगस्य आयः १.५२० अरब युआन् आसीत्, वर्षे वर्षे २८.९१% न्यूनता, सकललाभमार्जिनं वर्षे वर्षे ३.६२% न्यूनीकृतम्।
सेवानां दृष्ट्या ओरिएंटल फॉर्च्यूनस्य वित्तीय ई-वाणिज्यसेवाराजस्वं वर्षस्य प्रथमार्धे १.४११ अरब युआन् आसीत्, वर्षे वर्षे २९.७२% न्यूनता, तस्य सकललाभमार्जिनं च वर्षे वर्षे १.६७% न्यूनता अभवत् .
परन्तु अस्मिन् वर्षे प्रथमार्धे प्रतिभूतिस्वयं संचालितनियत-आय-व्यापार-आयस्य वृद्धेः कारणात् ओरिएंटल-फॉर्च्यूनस्य निवेश-आयस्य महती वृद्धिः अभवत्, यत्र १.२७७ अरब-युआन्-रूप्यकाणि प्राप्तानि, यत् उचितमूल्ये वर्षे वर्षे ३०.४८% वृद्धिः अभवत् परिवर्तनस्य आयः ३६२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०७.६१% वृद्धिः अभवत् ।
"रिपोर्टिंग् अवधिमध्ये कम्पनी कुल १.६३९ अरब युआन् इत्यस्य उचितमूल्ये परिवर्तनात् निवेशस्य आयं लाभं च प्राप्तवती, यत् वर्षे वर्षे ४२.१४% वृद्धिः अभवत् । समग्रतया कम्पनीयाः स्वसञ्चालितव्यापारस्य निवेशशैली तुल्यकालिकरूपेण स्थिरा अस्ति। निवेशविनियोगक्षमतानां समेकनस्य आधारेण स्थिरआयव्यापारः गैर-दिशात्मकव्यापारस्य विपण्यनिर्माणसेवानां च विकासं त्वरयति तथा च स्थिरलाभप्रदतां वर्धयति" इति ओरिएंटल फॉर्च्यून इत्यनेन सूचितम्।
ओरिएंटल फॉर्च्यून इत्यनेन अग्रे उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ओरिएंटल फॉर्च्यून सिक्योरिटीजस्य अन्तर-बैङ्क-बाण्ड्-स्पॉट्-व्यापार-मात्रायां वर्षे वर्षे ११०% वृद्धिः अभवत्, तथा च व्यापार-क्रियाकलापयोः महती वृद्धिः अभवत्, येन प्रभावीरूपेण मार्केट्-व्यापार-अवकाशाः जप्ताः अन्तर-बैङ्क-बाजारे व्यापक-बाजार-निर्मातृत्वेन, ओरिएंटल-फॉर्च्यून-प्रतिभूति-संस्थायाः बन्धक-बाजारे लेनदेन-सेवा-क्षमता-निर्माणे, ग्राहक-चैनल-विस्तारे, तथा च विपण्य-निर्माण-सेवानां व्यापकतां गभीरतां च निरन्तरं विस्तारयितुं वित्तीय-प्रौद्योगिक्याः सशक्तीकरणे च बहुधा निवेशः कृतः अस्ति
सहायककम्पनीनां दृष्ट्या ओरिएंटल फॉर्च्यूनस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् प्रतिवेदनकालस्य कालखण्डे ओरिएंटल फॉर्च्यून सिक्योरिटीजस्य परिचालन-आयः ४.७०५ अरब-युआन्, शुद्धलाभः ३.०७४ अरब-युआन् च आसीत्; मिलियन युआन।
"रिपोर्टिंग् अवधिमध्ये ओरिएंटल फॉर्च्यून सिक्योरिटीजः धनप्रबन्धनपारिस्थितिकीनिर्माणे गभीरं गता, उपयोक्तृअनुभवं चिपचिपाहटं च सुधारयितुम् डिजिटलप्रौद्योगिक्याः लाभस्य पूर्णतया उपयोगं कृतवती, तस्य सम्पत्तिपरिमाणं पूंजीबलं च वर्धिता। परिचालनआयः शुद्धलाभश्च तीव्रवृद्धिं प्राप्तवान् वर्षे वर्षे इक्विटीव्यापारः दलालीव्यापारस्य विपण्यभागः वर्षे वर्षे निरन्तरं वर्धितः, सम्पत्तिप्रबन्धनस्य परिमाणं अधिकं वर्धितम्, स्थिर-आयव्यापारस्य तीव्रगत्या विकासः अभवत्, विपण्यप्रभावे च अधिकं सुधारः अभवत् प्राच्यभाग्येन सूचितम्।
ओरिएंटल फॉर्च्यून इत्यनेन अग्रे दर्शितं यत् रिपोर्टिंग् अवधिमध्ये तिआन्टियन फण्ड् इत्यनेन १५६ सार्वजनिकनिधिप्रबन्धकानां कुलम् १९,४०० निधि-उत्पादाः प्रारब्धाः । रिपोर्टिंग् अवधिमध्ये कम्पनीयाः अन्तर्जालवित्तीयई-वाणिज्यमञ्चेन कुलम् ८६.०३३१ मिलियनं निधिसदस्यता (नियतनिवेशसहितं) लेनदेनं साक्षात्कृतम्, निधिविक्रयणं च ८५१.३८२ अरबयुआन् आसीत्, येषु कुलम् गैर-मौद्रिकनिधिभिः सदस्यतां (नियतनिवेशसहितं) साक्षात्कृतम् investment) ), तत्र ५४.३२७९ मिलियनं व्यवहाराः अभवन्, यस्य विक्रयः ४९९.६६४ अरब युआन् अभवत् । प्रतिवेदनकालस्य अन्ते तिआन्टियन् फण्ड् इत्यस्य सञ्चितनिधिविक्रयः १०.८६ खरब युआन् यावत् अभवत् ।
प्रतिवेदनकालस्य कालखण्डे ओरिएंटल फॉर्च्यूनः बृहत्-परिमाणस्य वित्तीय-प्रतिमानानाम् अन्तर्गतं अनुसन्धान-विकासयोः निवेशं निरन्तरं वर्धयति स्म । २०२४ तमे वर्षे प्रथमार्धे ओरिएंटल फॉर्च्यून इत्यनेन अनुसंधानविकासे ५५६ मिलियन युआन् निवेशः कृतः, यत् वर्षे वर्षे ९.८५% वृद्धिः अभवत्, कुलसञ्चालनआयस्य ११.२% भागः, वर्षे वर्षे २.४४% वृद्धिः च अभवत्
"अस्मिन् वर्षे आरम्भात् कम्पनीयाः एआइ-विन्यासः निरन्तरं गभीरः अभवत्, तथा च कम्पनीयाः स्वतन्त्रतया विकसितेन 'मियाओक्सियाङ्ग'-वित्तीय-प्रतिरूपेण तकनीकीक्षमतायाः उत्पाद-अनुप्रयोग-प्रभावस्य च दृष्ट्या नूतनाः सफलताः प्राप्ताः hand, the company has closely followed प्रौद्योगिक्याः अत्याधुनिकतायां वयं मॉडलक्षमतासु पुनरावर्तनीयं उन्नयनं निरन्तरं प्रवर्तयामः रिपोर्टिंग् अवधिमध्ये कम्पनी बहुविधव्युत्पन्नेषु वित्तीयगुप्तचरनिर्माणे च सकारात्मकं प्रगतिम् अकरोत् कम्पनीयाः दृढं अनुप्रयोग-अभिमुखीकरणं वर्तते तथा च एआइ-सक्षम-वित्तीय-परिदृश्यानि गभीरं कर्तुं निरन्तरं वर्तते।”
तदतिरिक्तं पुनर्क्रयणस्य दृष्ट्या ओरिएंटल फॉर्च्यूनस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् कम्पनी अगस्त २०२३ तः कम्पनीशेयरं पुनः क्रीतवती अस्ति ।२०२४ तमस्य वर्षस्य फरवरी २६ दिनाङ्कपर्यन्तं कम्पनी शेयरपुनर्क्रयणं सम्पन्नवती अस्ति, यत्र कुलपुनर्क्रयणं प्रायः १ अरब युआन् अभवत् . प्रतिवेदनकालस्य कालखण्डे भागधारकसभायाः अनुमोदनेन कम्पनी पुनः क्रीतसर्वं भागं रद्दं कृत्वा कम्पनीयाः पञ्जीकृतपुञ्जं न्यूनीकृतवती अस्ति।
द पेपर इत्यस्य वरिष्ठः संवाददाता तियान झोङ्गफाङ्गः
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया