समाचारं

उपरि जलं लीकं भवति, अधः विपत्तिः भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि गृहे जलस्य लीकेजस्य कारणात् अधः स्थितस्य प्रतिवेशिनः गृहस्य गम्भीरं क्षतिः अभवत् प्रतिवेशिनः मध्ये बहवः कलहाः अभवन्, परन्तु समस्या कदापि न निराकृता । द्वयोः पक्षयोः मध्ये द्वन्द्वस्य अधिकं गभीरं न भवितुं पुतुओ-पुलिसः शीघ्रमेव "त्रि-स्थानक-सम्बद्धता"-तन्त्रं प्रारब्धवान्, द्वन्द्वानां सफलतया समाधानं च कृतवान्, प्रतिवेशिनः च मेलनं कृतवन्तः...अद्यैव पुतुओ जनसुरक्षाब्यूरो इत्यस्य शिक्वान् रोड् पुलिस स्टेशन इत्यस्य क्षेत्रे निवासी वाङ्गमहोदयस्य कृते कालः प्राप्तः यत् तस्य गृहस्य उपरिभागे लीकं भवति, लीकिंग् बिन्दुः च शय्यागृहस्य उपरि अस्ति, यत् गम्भीररूपेण प्रभावितम् अस्ति सामान्य जीवन। वाङ्गमहोदयः बहुवारं उपरि गत्वा स्वपरिजनेन सह मरम्मतस्य क्षतिपूर्तिविषये च वार्तालापं कृतवान्, परन्तु कदापि सम्यक् समाधानं न प्राप्तवान्, येन प्रतिवेशिनां मध्ये नित्यं विवादाः भवन्ति प्रतिवेदनं प्राप्य तत्क्षणमेव सामुदायिकपुलिसः सामुदायिकसम्पत्तिप्रबन्धनदलेन सह मिलित्वा वाङ्गमहोदयस्य गृहं प्रति गत्वा स्थितिं पश्यन् अभवत् अन्वेषणानन्तरं ज्ञातं यत् गृहे जलस्य लीकेजस्य कारणं नलिकां दीर्घकालं यावत् अव्यवस्था अभवत् "यदि उपरि स्थितं गृहं लीकं भवति तर्हि तेषां मरम्मतव्ययः स्वयमेव वहितव्यः।" नलिकां ।
पुतुओ जनसुरक्षा ब्यूरो द्वारा प्रदत्त फोटो
पक्षद्वयस्य विग्रहस्य अधिकं तीव्रीकरणं परिहरितुं, तथा च प्रकरणस्य मूलं दृष्ट्वा, नियमं, तर्कं, भावः च अवलोक्य, पुलिसैः पुष्टिः कृता यत् स्वामिद्वयं जलस्य लीकेजसमस्यायाः पूर्णतया समाधानं कर्तुम् इच्छति, तथा तत्क्षणमेव "त्रिसंस्थानां सम्बद्धता" तन्त्रं प्रारब्धवान् तथा च न्यायिककार्यालयं , विधिसंस्थाः अचलसम्पत्कम्पनयः च संयुक्तरूपेण मध्यस्थतां कर्तुं आमन्त्रितवान्।"वयं सर्वे प्रतिवेशिनः स्मः। यदा वयं समस्यानां सम्मुखीभवन्ति तदा तेषां समाधानस्य उपायान् अन्विष्यामः। अद्य वयं यस्मात् कारणात् अत्र आहूताः स्मः तस्य कारणं यत् उभयपक्षं सन्तुष्टं करोति इति समाधानस्य चर्चां कर्तुं।"नागरिकसंहितायां अनुच्छेदः २९६ : यदि कश्चन अचलसम्पत्स्वामिना जलस्य, जलनिकासी, यातायातस्य, पाइपलाइनस्य स्थापनम् इत्यादीनां कृते समीपस्थस्य अचलसम्पत्त्याः उपयोगं करोति तर्हि सः समीपस्थानां स्थावरजङ्गमस्वामिनः जनानां मध्यस्थानां वकिलानां च क्षतिं न कर्तुं प्रयतते the Civil Code संहितायां प्रासंगिकप्रावधानं व्याख्यातव्यम्। अन्ते अनेकपक्षयोः संयुक्तप्रयत्नेन द्वयोः पक्षयोः अनुरक्षणविषयेषु सहमतिः अभवत् । सम्पत्तिस्वामिना अनुमानितरक्षणव्ययस्य सूचीं निर्गतं करिष्यति तथा च तत्सम्बद्धानि योजनानि उपरितनवासिनः ८०% वहनं करिष्यन्ति तथा च वाङ्गमहोदयः २०% वहनं करिष्यति तथा च संयुक्तरूपेण पाइपलाइनानां मरम्मतं परिवर्तनं च करिष्यति। कतिपयेभ्यः दिनेभ्यः अनन्तरं पाइपलाइनस्य सफलतया मरम्मतं जातम्, प्रतिवेशिनां मैत्री पुनः सम्बद्धा, वाङ्गमहोदयस्य गृहं पूर्वशान्तिं प्रति प्रत्यागतम्... संवाददाता शाओ जिन्मिङ्ग् सिन्मिन् इवेनिङ्ग न्यूजस्य संवाददाता ज़ी मिन्
प्रतिवेदन/प्रतिक्रिया