समाचारं

जिनिंग सिटी सैन्य-नागरिक-एकीकरणस्य विकासं प्रवर्धयितुं "अगस्त-प्रथम" कालखण्डे द्वय-समर्थन-कार्यं व्यापकरूपेण प्रवर्धयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार सम्मेलन स्थल
Dazhong.com प्रशिक्षु संवाददाता वाङ्ग रणरन जिनिंग् इत्यनेन ज्ञापितम्
९ अगस्तदिनाङ्के जिनिङ्गनगरपालिकसरकारसूचनाकार्यालयेन “अगस्तमासस्य प्रथमदिनाङ्के” जिनिङ्गनगरस्य द्वयसमर्थनकार्यस्य प्रगतेः विषये पत्रकारसम्मेलनं कृतम् Dazhong.com इत्यस्य एकः संवाददाता ज्ञातवान् यत् अयं वर्षः सः वर्षः अस्ति यदा Jining City नामकरणं प्रशंसा च "नव क्रमशः चॅम्पियनशिप" कृते राष्ट्रिय-द्वय-समर्थन-आदर्शनगरं भवितुं प्रयतते। "अगस्तमासस्य प्रथमदिनाङ्के" सेनादिवसस्य समये नगरेण विविधरूपेण समृद्धसामग्रीभिः सह द्वयसमर्थनक्रियाकलापानाम् एकां श्रृङ्खला कृता, "सेना जनान् प्रेम्णा, जनाः च सेनायाः समर्थनं कुर्वन्ति" इति उत्तमपरम्परां प्रबलतया अग्रे कृतवान्, साझां कृतवान् मत्स्यजलयोः मैत्री, सैन्यस्य स्थानीयक्षेत्रस्य च विकासस्य संयुक्तरूपेण योजनां कृतवती, "सैन्य-नागरिकं" च निर्मितवती "मत्स्यजलयोः, परिवारस्य" प्रबलं वातावरणं वर्तते
राजनैतिकचिन्तानां प्रतिबिम्बं कृत्वा एकाग्रं भ्रमणं शोककार्यक्रमं च कुर्वन्तु
जिनिङ्ग-नगरस्य तथा काउण्टी-स्तरस्य दलस्य सर्वकारस्य च नेतारः जिनिङ्ग-नगरे स्थितानां सैनिकानाम् भ्रमणं कृत्वा नौसेनायाः "जिनिंग-जहाजम्", "वेइशान्हु-जहाजम्" तथा च नगर-सम्बद्धं सीमा-रक्षा-बलं प्रति शोक-संवेदनां प्रेषितवन्तः उपहाराः १२ लक्षं युआन् आसीत् । नगरस्य तथा काउण्टीस्तरस्य दलस्य सर्वकारस्य च नेतारः सक्रियकर्तव्यसैन्यकर्मचारिणां ३३२ परिवारानां दर्शनं कृतवन्तः येषां कृते एकत्र शुभसमाचारं प्रदातुं तथा स्थले गोङ्गं ढोलकं च ताडयित्वा द्वितीयश्रेणीयाः तृतीयश्रेणीयाः च योग्यतायाः पुरस्कारः प्राप्तः, तथा च ७,००,००० युआन् इत्यस्मात् अधिकं वितरणं कृतम् शोकसंवेदनाः, ते विशेषपरिचर्यायाः लक्ष्यं कृतवन्तः परिवाराः अपि गतवन्तः, तेषां कृते ३८ लक्षं युआन् मूल्यस्य उपहाराः, शोकसंवेदनाः च प्राप्ताः। जिनिंग सिटी इत्यनेन "अग्ररेखायां समागमः समस्यानां समाधानं च" तथा "सीमा-तटीय-रक्षा-अधिकारिणां सैनिकानाञ्च कृते भावना" इति गहन-क्रियाकलापाः कृताः, तथा च सक्रिय-सीमा-तटीय-रक्षा-सैनिकानाम् ३६० तः अधिकानां परिवारानां दर्शनं कृतम्
सेनायाः समर्थनं सुदृढं कुर्वन्तु, अग्रपङ्क्तिं च समर्थयन्तु, सेनायाः निर्माणस्य विकासस्य च पूर्णतया सेवां कुर्वन्तु
जिनिंग सिटी इत्यनेन २०२४ तमे वर्षे सैन्य-नागरिक-परस्पर-कार्याणां कृते व्यावहारिक-विषयाणां ३३ "द्विगुणसूची" निर्मितवती, येषु २३ कार्यान्वितम्, तथा च कस्यचित् सीमा-रक्षा-विभागस्य अधिकारिणां सैनिकानाञ्च परिवाराणां कृते अस्थायी-आवास-निर्माणार्थं १५ लक्ष-युआन्-रूप्यकाणां निवेशः कृतः सीमारक्षायाः सुदृढीकरणस्य दायित्वं अधिकं सुदृढं कर्तुं। जिनिंग सिटी इत्यनेन सैन्यपरिवारस्य सदस्येभ्यः, सेवानिवृत्तसैनिककर्मचारिभ्यः, प्राधान्यव्यवहारग्राहिभ्यः च अनन्यतराधिकारसेवाः प्रदातुं १४ "डबल सपोर्ट कैन्टीन" उद्घाटिताः
जिनिङ्ग-नगरेण नूतन-भर्तॄणां कृते सैन्य-आपूर्ति-समर्थन-कार्यस्य ४२ बैच-समूहाः सम्पन्नाः, येषु २,१०४ जनाः सम्मिलिताः आसन्, तथा च रसद-समर्थनस्य स्तरं सुधारयितुम् सहायतार्थं नौसेनायाः एकस्मिन् निश्चिते यूनिटे, वायुसेनायाः च निश्चिते यूनिटे ५ व्यावसायिक-पाकशास्त्रज्ञाः प्रेषिताः नौसेनायाः "शाण्डोङ्ग-जहाजः", "जिनिङ्ग-जहाजः" तथा "वेइशान्हु-जहाजः", वायुसेना-एककः ९४३५४, सीमारक्षा-एककः ३२१०७, सशस्त्रपुलिस-जिनिङ्ग-दलः इत्यादिभिः सैन्यसेवाभिः नगरपालिकदलसमित्याः, नगरपालिकासर्वकारस्य च धन्यवादपत्राणि प्रेषितानि नगरस्य जनाः ।
"त्रिपृष्ठीय" समस्यासु ध्यानं दत्त्वा अधिकारिणां सैनिकानाञ्च चिन्तानां समाधानार्थं प्रयतध्वम्
जिनिंग सिटी स्वागतं पुनर्वासनीतिं सख्तीपूर्वकं कार्यान्वयति अस्मिन् वर्षे, तया 1,200 तः अधिकाः स्वरोजगारयुक्ताः तथा कार्य-प्रतिस्थापन-दिग्गजाः प्राप्ताः, एतेन स्वरोजगार-दिग्गजानां कृते गृहं प्रति प्रत्यागमन-प्रक्रियायाः अनुकूलनं कृतम्, "एकं कार्यं कृतम् अस्ति एकं स्थानं", गृहं प्रति प्रत्यागमनपञ्जीकरणस्य समयसीमा लघुकृता, तथा च येषां दिग्गजानां पुनर्वासस्य आवश्यकता वर्तते, तेषां उच्चगुणवत्तायुक्तानां कार्ययोजनानां कृते प्रयत्नः करणीयः, "सूर्यप्रकाशपुनर्वास" प्रक्रियां अनुकूलितुं, पुनर्वासस्य गुणवत्तां च सुधारयितुम्।
जिनिंग सिटी इत्यनेन नगरे सेवाकर्मचारिणां सैन्यपत्नीनां च सेवासञ्चिकाः आयोजिताः "अगस्तमासस्य प्रथमदिनाङ्के" सेवानां अनुसरणं कृत्वा सैन्यनिर्भरानाम् रोजगारार्थं तथा च सैन्यकर्मचारिणां बालकानां नामाङ्कनार्थं प्राधान्यव्यवहारनीतयः कार्यान्विताः सैन्यपदाधिकारिणां सैनिकानाञ्च ६७ समस्यानां समाधानं कर्तुं साहाय्यं कृतवान् यथा परिवारस्य सदस्यानां रोजगारः बालकानां नामाङ्कनं च वयं सैन्यसेवायां नियोजिताः परिवारस्य सदस्यान् समये एव जीवनभत्तां निर्गच्छामः, सैन्यस्य समर्थनार्थं विशेषजनकल्याणकारीपदं विकसितुं शक्नुमः। तथा सैन्यकर्मचारिणां कृते "पुनरागमनस्य, पृष्ठाङ्गणस्य, भविष्यत्पुस्तकानां च" समस्यानां परितः पूर्णशृङ्खलापरिचर्याम् अङ्गीकुर्वन्ति ।
सम्मानस्य वातावरणं निर्माय राष्ट्ररक्षायाः द्वयसमर्थनस्य प्रचारं शिक्षां च गभीरं कुर्वन्तु
जिनिंग सिटी इत्यनेन द्वयसमर्थनप्रचाराय राष्ट्रियरक्षाशिक्षायाः च कृते “अष्टप्रगतिः” क्रियाकलापाः कृताः, “अगस्तस्य प्रथमदिनाङ्कः” द्वयसमर्थननाट्यप्रदर्शनं, दिग्गजानां सांस्कृतिककलामहोत्सवः, द्वयसमर्थनराष्ट्रीयरक्षाशिक्षायाः उपलब्धिः इत्यादीनां ५० तः अधिकानां क्रियाकलापानाम् आयोजनं कृतम् प्रदर्शनी, तथा च राष्ट्ररक्षा शिक्षा ज्ञानप्रतियोगिता, तथा च संगठितपक्षस्य सदस्याः कार्यकर्तारः, साहित्यिककलाकार्यकर्तारः, प्राथमिकमाध्यमिकविद्यालयस्य च छात्राः "Love My People, Love Our Army" तथा "" इति द्वयसमर्थनविषयगीतानां ३०० गायनक्रियाकलापं कृतवन्तः मत्स्यजलयोः प्रेम", सैन्यस्य नागरिकानां च एकस्य परिवारस्य च एकतायाः दृढं वातावरणं दर्शयति ।
जिनिंग सिटी इत्यनेन "त्रिक्षेत्राणि पञ्चजिल्हानि च" द्वयसमर्थनसांस्कृतिकनिर्माणपरियोजना तथा "कानूनानुसारं सैन्यकर्मचारिणां प्राथमिकताचिकित्साचिह्नम्" मानकसुधारपरियोजना एकीकृता, तथा च ४३ प्रकारेषु लोकसेवास्थलेषु नवीनद्वयसमर्थनचिह्नानां प्रतिस्थापनस्य आदेशः दत्तः तथा च 512 द्वयसमर्थनस्थानेषु, तथा च स्थलचिह्नभवनेषु , प्लाजासु, दर्शनीयस्थानेषु अन्येषु स्थानेषु, सम्मानस्य सशक्तं वातावरणं निर्मातुं द्विगुणसमर्थनपोस्टरं वादयितुं बृहत् इलेक्ट्रॉनिकपर्देषु उपयोगं कुर्वन्ति।
समाजस्य संयुक्तप्रयत्नाः सङ्गृह्य सैन्यस्य समर्थनार्थं सेवापरिपाटानां निरन्तरं विस्तारं कुर्वन्तु
जिनिंग सिटी इत्यनेन २० तः अधिकाः सांस्कृतिकसमर्थनक्रियाकलापाः यथा सुलेखः चित्रकला च सेनाशिबिरे तथा "मोबाइल म्यूजियमः" सेनाशिबिरे, सेनायाः विज्ञानं प्रौद्योगिकी च समर्थनं, सेनायाः कानूनीसमर्थनं, परिवहनम् इत्यादीनि ३० क्रियाकलापाः आयोजिताः सेनायाः समर्थनं, सेनायाः चिकित्सासमर्थनं च, सामाजिकसङ्गठनानां, परिचर्या-उद्यमानां च संगठित-भ्रमणं च जीजी-नगरे स्थितानां सैनिकानाम्, शहीदानां मातापितृणां, आवश्यकतावशात् सक्रिय-कर्तव्य-सैनिकानाम् परिवाराणां, परिवाराणां च प्रति शोकं प्रकटितम् सेवानिवृत्ताः सैन्यकर्मचारिणः, तथा च कुलम् १९ लक्षं युआन् शोकपत्राणि उपहाराः च दानं कृतवन्तः ।
जिनिंग सिटी इत्यनेन "अगस्तमासस्य प्रथमदिनाङ्के" अशक्तानाम्, चोङ्गजुन् शॉपिंग महोत्सवस्य च प्रारम्भसमारोहः आयोजितः, यत्र सक्रियसैन्यकर्मचारिणः, सेवानिवृत्तसैन्यकर्मचारिणः प्राथमिकता, तरजीही, उच्चगुणवत्तायुक्ताः सेवाः प्रदातुं १४,००० व्यापारिणः उद्यमाः च प्राधान्यव्यवहारसूचीं निर्मातुं तथा ३६,००० तरजीहीपरिपाटाः च संयोजिताः तथा अन्ये प्राधान्यचिकित्साग्राहकाः .
सैन्यस्य लाभाय पूर्णं क्रीडां दत्त्वा सर्वकारस्य समर्थनार्थं जनप्रेमार्थं च ठोसकार्यं कुर्वन्तु
जिनिंग सिटी सर्वकारस्य समर्थनार्थं जनप्रेमार्थं च सैन्यदलानां "दश प्रमुखकार्याणि" निरन्तरं कुर्वन् अस्ति, तथा च नियमितरूपेण सर्वकारस्य समर्थनार्थं जनप्रेमार्थं च २०० तः अधिकानि कार्याणि करोति, यत्र तृणमूलसङ्गठनसहायता, सहनिर्माणं च सन्ति आध्यात्मिकसभ्यता, पारिस्थितिकीपर्यावरणसौन्दर्यीकरणं च, ७८ सहनिर्माण-एककैः सह । जलप्रलयस्य ऋतुकाले जीजीनगरे स्थिताः द्विसहस्राधिकाः अधिकारिणः, सैनिकाः, मिलिशिया-सैनिकाः च जलप्रलययुद्धस्य, उद्धारकार्यक्रमस्य च सज्जतायै सज्जाः सन्ति
जिनिंग सिटी ग्रामीणपुनरुत्थानकार्य्ये सक्रियरूपेण भागं गृहीतवान्, सहायतासम्झौते हस्ताक्षरं कृतवान्, सहायतायाः सूचीं कृतवान्, २३ ग्रामेभ्यः नियतबिन्दुयुग्मितसहायतां कृतवान्, ८०० तः अधिकेभ्यः जनानां निःशुल्कचिकित्सां प्रदातुं सैन्यचिकित्सासंसाधनानाम् उपयोगं कृतवान् जिनिंग सिटी सैन्यबैरेक् तथा स्थलानि, सैन्यसुविधाः, शस्त्राणि उपकरणानि च, सैन्यशिबिरस्य मुक्तदिनानि, दलस्य सर्वकारीयकार्यकर्तृणां सैन्यदिनानि, राष्ट्रियरक्षाशिक्षादिनानि च आयोजयितुं प्रशिक्षणव्यायामान् इत्यादीनां अद्वितीयानाम् लाभप्रदानां च संसाधनानाम् पूर्णं उपयोगं करोति
प्रतिवेदन/प्रतिक्रिया