समाचारं

मशीनगनानाम् अपि साइलेन्सर् भवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नाइट् इक्विप्मेण्ट् कम्पनी इत्यनेन विकसितः एकः आदर्शः मशीनगन साइलेन्सरः । दत्तांशचित्रम्

अस्मिन् वर्षे मार्चमासे स्नाइपर-उपकरण-प्रदर्शन-कार्यक्रमे नाइट्-इक्विप्मेण्ट्-कम्पनीद्वारा विकसितस्य मशीनगन-साइलन्सर-इत्यस्य आदर्शस्य अनावरणं कृतम् । अस्य प्रकारस्य मफलरस्य विशिष्टानि रूपविशेषतानि सन्ति: न केवलं अग्रे स्थूलं पृष्ठभागे कृशं च भवति, अपितु लम्बवत् लघु-अन्तरिक्ष-पुनर्प्राप्ति-कॅप्सूल इव दृश्यते, अपितु अग्रे त्रिज्या-जालम् अपि भवति, उपरि अधः च बहवः समलम्ब-उद्घाटनानि सन्ति . कथ्यते यत् अस्य प्रकारस्य साइलेन्सरस्य द्वौ संस्करणौ स्तः यत् ५.५६ मि.मी.मशीनगनस्य ७.६२ मि.मी.

मशीनगनस्य कृते साइलेन्सर्-विकासः, स्थापनं च इति विषये बहु विवादः उत्पन्नः अस्ति । कारणं यत् केचन जनाः मन्यन्ते यत् निरन्तरं अग्निनिरोधकशस्त्रत्वेन मशीनगनस्य उपरि साइलेन्सरं स्थापनं केवलं अनावश्यकम् एव न केवलं तत् "मौनं" कर्तुं "अन्तर्धानं" वा कर्तुं न शक्नोति, तत् मशीनगनस्य निवारणं अपि कर्तुं शक्नोति तापादिकारणात् निरन्तरं प्रहारः।

अद्यत्वे एषः विवादः क्रमेण केनचित् तथ्येन समाप्तः भवति - अग्निबाण-उपकरण-निर्माण-कम्पनयः मशीनगन-मौनकर-प्रक्षेपणं निरन्तरं कुर्वन्ति |. केचन विशेषज्ञाः मन्यन्ते यत् युद्धसंकल्पनासु परिवर्तनं मशीनगनस्य मौनकारकस्य उदयस्य कारणम् अस्ति : एकतः विशेषबलस्य कार्याणि कृते बहुषु सन्दर्भेषु शस्त्रस्य ध्वनिं "कमम्" करणस्य लाभः हानिभ्यः अधिकं भवति अन्यतरे, पारम्परिककार्यक्रमेषु, विशेषतः रात्रौ युद्धेषु, the , यदा निरन्तरदमनात्मकं अग्निशक्तिं प्रदाति, तदा, मौनकारस्य आशीर्वादेन, मशीनगनं गतिस्य दृष्ट्या "बहु निम्नप्रोफाइल" भविष्यति यदि पश्चात् आविष्कृतं भवति, लक्षितं च भवति आक्रमणार्थं तस्य अधिका भूमिका भवितुम् अर्हति ।

पिस्तौलस्य मौनीकरणस्य समानं सिद्धान्तं मशीनगनस्य मौनकारकं "कक्षात् बहिः आगच्छन्तं बारूदवायुस्य ध्वनिं न्यूनीकर्तुं" अपि केन्द्रीभूता अस्ति कक्षात् बहिः, अपरः च बारूदवायुस्य दाबं उच्चदाबात् सामान्यवायुमण्डलीयदाबस्य कृते आवश्यकसमयपर्यन्तं दीर्घं कर्तुं परन्तु मौनपिस्तौलस्य "मौन" आवश्यकतानां विपरीतम् मशीनगनस्य मौनकारकस्य आवश्यकता तुल्यकालिकरूपेण न्यूना भवति, अर्थात् न्यूनातिन्यूनं तस्य गोलीकाण्डलक्षणं अन्येषु अग्निबाणेषु "मिश्रणं" कर्तुं समर्थं भवितुमर्हति यथा अकालं न ज्ञायते

पिस्तौले स्थापितेन साइलेन्सरात् भिन्नं मशीनगनस्य साइलेन्सर् इत्यनेन गोलिकानां निरन्तरनिपातनेन उत्पद्यमानस्य उच्चतापमानस्य उच्चदाबस्य च परीक्षणं सहितुं भवति, अतः निर्माणसामग्रीणां आवश्यकता अधिका भवति अनेकानाम् मौनकारकाणां मुख्यशरीरं विशेषतः विस्तारकक्षं, बाफ्लं च प्रायः इन्कोनेल् इत्यनेन निर्मितं भवति । अयं मिश्रधातुः उच्चतापमात्रे अज्वलनीयः भवति तथा च प्रायः अन्तरिक्षयानेषु शङ्कुरूपेण नोजलं निर्मातुं उपयुज्यते ये निरन्तरप्रहारकाले उत्पद्यमानं तापं, दबावं, विच्छेदनं च सहितुं शक्नुवन्ति

अवश्यं मशीनगन-मौनकराः सम्पूर्णतया अस्मात् पदार्थेन न निर्मिताः । मुखरस्य संयोजने केचन मशीनगनस्य मौनकर्तारः स्टेनलेस स्टील इत्यनेन निर्मिताः भवन्ति । यतो हि मुखरसामग्री प्रायः स्टेनलेस इस्पातेन निर्मितं भवति । एवं प्रकारेण सामग्रीः समानाः भवन्ति, येन द्वयोः तापविस्तारस्य गतिः समाना भवति, येन भारं अवरोहणं च सुकरं भवति ।

उत्तमं मौनकारकं प्रभावं प्राप्तुं मशीनगनस्य मौनकारकस्य अन्तः भ्रमराणां विन्यासः अतीव विशेषः भवति विघ्नानाम् आकारः, संख्या, सापेक्षिकस्थानं च विकासकैः निरन्तरं अन्वेषणस्य सत्यापनस्य च परिणामः भवति एषा विन्यासः प्रभावीरूपेण बारूदवायुस्य उच्चदाबात् न्यूनदाबपर्यन्तं पतने समयं दीर्घं कर्तुं शक्नोति, तस्मात् उत्तमं मौनीकरणप्रभावं प्राप्तुं शक्नोति

व्यावहारिकदृष्ट्या विभिन्नेषु देशेषु निर्मातृभिः मशीनगन-मौनकर-स्थापनं सामान्यतया व्यापकं भवति: एतेन न केवलं बन्दुकस्य शब्दः दमनं कर्तव्यं, अपितु अग्निस्य लक्षणं न्यूनीकर्तुं शक्यते तथा च शूटरस्य शारीरिक-आघातस्य प्रभावः न्यूनीकर्तुं शक्यते तथा च मानसिक अवस्था। यथा, स्विस-अग्निबाणनिर्मातृकम्पनी बी एण्ड टी कम्पनीद्वारा विकसितः आरबीएस-साइलन्सरः अमेरिकी-विपण्ये प्रवेशार्थं इजेक्शन-पोर्ट्-चार्जिंग्-हन्डल-तः निर्गतं बारूद-वायुं महत्त्वपूर्णतया न्यूनीकरोति, येन शूटरः विषाक्तधूमात् दूरं तिष्ठन्ति

रूस-अमेरिका-देशयोः प्रासंगिक-अनुसन्धान-विकास-कम्पनीभिः मशीनगन-सिलेन्सर-परीक्षणं कृतम् अस्ति, तथा च प्राप्ताः परिणामाः मूलतः मशीनगन-सिलेन्सर्-इत्यस्य वर्तमान-स्तरं प्रतिबिम्बयितुं शक्नुवन्ति यदा रूसीविशेषसेनानां प्रयुक्तं PKM7.62mm सामान्यप्रयोजनीयं मशीनगनं मौनकारेन सुसज्जितं भवति तदा युद्धक्षेत्रस्य वातावरणे तस्य बन्दुकस्य गोली "भ्रान्तः" भवितुम् अर्हति अमेरिकादेशस्य एकया प्रासंगिककम्पनीद्वारा आयोजिते परीक्षणे स्थले स्थिताः कर्मचारीः SLX-साइलन्सर्-इत्यनेन सुसज्जितस्य SIGLMG-प्रकाश-मशीनगनस्य मुखात् प्रायः ३ मीटर्-दूरे स्थित्वा अवलोकितवन्तः यत् मुख-प्रकाशः, मुख-आघात-तरङ्गः, कोलाहलः च महत्त्वपूर्णतया अस्ति न्यूनीकृतः ।

अवश्यं, केचन अनुसन्धानविकासपरियोजनाः अस्मिन् विषये अधिकं गच्छन्ति, यथा मशीनगनस्य मुखरब्रेक्, साइलेन्सर् च एकीकृत्य एकत्रैव रिकोइल, मजल् फ्लैश, बन्दुकस्य ध्वनिः च न्यूनीकर्तुं शक्यते अमेरिकन "सूक्ष्ममुख" यन्त्रं दबावयुक्तं बारूदवायुं पृष्ठतः ऊर्ध्वं च निर्वहणार्थं निष्कासनछिद्राणि असममितरूपेण स्थापयित्वा एतत् प्रभावं प्राप्नोति

ज्ञातव्यं यत् अनेके मशीनगन-सिलेन्सर-बन्दूकाः अपि उपयोक्तुं शक्यन्ते । यथा, B&T इत्यस्य RBS साइलेन्सरः M249, M240B मशीनगनस्य, FNSCAR राइफलस्य च कृते उपयुक्तः अस्ति ।

FN Minimi मशीनगनस्य परीक्षणं कृत्वा B&T इत्यनेन विकसितस्य RBS साइलेन्सरस्य योजनेन सह निरन्तरं 1,000 गोलाबारूदं प्रहारयितुं शक्यते। यद्यपि आरबीएस-मौनकरः १५० गोलिकानां निरन्तरप्रहारानन्तरं आंशिकरूपेण रक्तवर्णः जातः तथापि परीक्षणनियमानुसारं आवश्यकतानुसारं १,००० गोलिकानां प्रहारस्य अनन्तरं बैरलेन सह सम्बद्धः भागः शिथिलः वा न निष्कासितः वा, आन्तरिकसूत्राणि अपि तुल्यकालिकरूपेण स्वच्छाः आसन् (सु जियान, चेन होंगजुन) २.

(स्रोतः - जनमुक्तिसेना दैनिकम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया