समाचारं

३८ परिदृश्यनवाचारस्य आवश्यकताः केन्द्रीकृताः सन्ति तथा च बीजिंगस्य स्मार्ट-नगरस्य निर्माणे सहायतार्थं रचनात्मक-अनुप्रयोगाः मुक्ताः भवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर तियान जिएक्सिओङ्ग) ९ अगस्त दिनाङ्के बीजिंगनगरे "असीमितभविष्यस्य परिदृश्यानां स्मार्ट ड्राइंग्" इति विषयेण २०२४ तमस्य वर्षस्य बीजिंग स्मार्ट सिटी परिदृश्य नवीनता माङ्गसूची (प्रथम बैच) परिणामसम्मेलनं च आयोजितम् सत्रे ११ घरेलुप्रथमपरिदृश्यपरिणामानां प्रदर्शनं कृतम्, ३८ स्मार्टसिटीपरिदृश्यनवाचारस्य आवश्यकताः च प्रकाशिताः ।
२०२४ तमे वर्षे बीजिंग-स्मार्ट-सिटी-परिदृश्य-नवाचार-माङ्ग-सूची (प्रथम-बैच्) तथा च परिणाम-सम्मेलनं बीजिंग-नगरे आयोजितम् । बीजिंगनगरपालिकाकार्यसेवानां आँकडाप्रशासनस्य च सौजन्येन चित्रम्
बीजिंगनगरपालिकासर्वकारसेवानां, आँकडाप्रशासनस्य च प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् दृश्यनवाचारः पारिस्थितिकसहकार्यस्य, सहनिर्माणस्य, साझेदारीस्य च नूतनं प्रतिमानम् अस्ति, यस्य कृते सर्वेषां वर्गानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति। नगरपालिकाकार्याणि तथा आँकडा ब्यूरो परिदृश्यनवाचारं स्मार्ट सिटी प्रौद्योगिकी उन्नयनस्य औद्योगिकवृद्धेः च महत्त्वपूर्णं प्रारम्भबिन्दुं कर्तुं आग्रहं करोति यत् एतत् परिदृश्यनवाचारकार्यस्य समन्वयं करोति योजनानां परिदृश्यानां दृष्ट्या, परिदृश्यनवाचारक्षमतासु सुधारं कर्तुं, नगरस्य उच्चतां अधिकं सशक्तं कर्तुं परिदृश्यस्य उद्घाटनं त्वरयति च -गुणवत्ता विकास .
संवाददाता ज्ञातवान् यत् २०२३ तमे वर्षे अस्मिन् नगरे स्मार्ट-सिटी-निर्माणे वेदना-बिन्दुषु कठिन-विषयेषु च केन्द्रीकृत्य, अत्याधुनिक-प्रौद्योगिकी, संवेदी-निरीक्षणम्, नगर-शासनम्, सुरक्षा आपत्कालः, तथा च स्मार्टकृषिः, "व्यापकसूची+" इत्यस्य अनुसारं "विशेषसूची" प्रतिरूपं लघुकटौतिभ्यः एकस्मात् च वस्तुभ्यः आरभ्यते, क्रमेण च बृहत्परिमाणेषु परिदृश्येषु पारक्षेत्रनवीनीकरणेषु च गमिष्यति, परिदृश्यस्य बन्दपाशं निर्मास्यति निर्माणं उद्योगसंवर्धनं च, तथा च बीजिंगनगरे स्मार्टसिटीपरिदृश्यानां निर्माणस्य प्रचारं निरन्तरं कुर्वन्ति।
वर्तमान समये 11 घरेलुप्रथम-प्रथम-परिदृश्यपरिणामानां निर्माणं कृतम्, यत्र सार्वजनिकसरकारीकार्याणां परामर्शाय प्रश्नोत्तराय च प्रथमभाषायाः बृहत् आदर्शानुप्रयोगः, राष्ट्रियसरकारकार्यक्षेत्रे प्रथमः बृहत् आदर्शसेवामञ्चः, प्रथमः पूर्णः च अस्ति -स्टैक स्थानीयकृत दृश्य बृहत् मॉडल अनुप्रयोग, प्रथम यी मॉडल विधि प्रणाली, प्रथम घरेलु कृषि भूमि मृदा स्थल पर तेजी से पता लगाने प्रणाली, प्रथम घरेलू खुले क्षेत्र सब्जी बुद्धिमान स्वायत्त प्रत्यारोपण आद्य प्रणाली, प्रथम स्टेशन-व्यापी बहु-मोडल संलयन संवेदन निगरानी प्रणाली, प्रथमं "त्रिपक्षीयं त्रिस्तरीयं च" नवीनं स्मार्टवृद्धपरिचर्याप्रतिरूपं, नगरशासनस्य प्रथमः अनुप्रयोगः सार्वजनिकस्थानेषु संचालिताः मानवरहिताः नगरपालिकानिरीक्षणजालवाहनानि, प्रमुखप्रयोगशालाविषयेषु प्रथमा बहिःस्थलनिरीक्षणप्रणाली, तथा च प्रथमं "द्वारस्य सम्मुखे त्रीणि गारण्टीः" स्थानसङ्केतानाम् आधारेण एक-कोड-सहशासन-प्रौद्योगिकी-अनुप्रयोगः । एतेषां प्रथमप्रकारस्य परिदृश्यपरिणामानां प्रौद्योगिक्यां सफलताः प्राप्ताः, डिजिटलसर्वकारः, स्मार्टकृषिः, नगरशासनः इत्यादिषु प्रमुखक्षेत्रेषु व्यावसायिकसमायोजननवीनीकरणं प्रवर्धितम्, स्मार्टनगरनिर्माणस्य समग्रदक्षता च सुधारः अभवत्
तस्मिन् एव दिने पत्रकारसम्मेलने "व्यापकसूची + विशेषसूची" इति प्रतिरूपस्य अनुरूपं २०२४ तमे वर्षे स्मार्टसिटीदृश्यनवाचारस्य आवश्यकतानां सूची प्रकाशिता, यत्र अत्याधुनिकक्षेत्रेषु चतुर्षु प्रमुखक्षेत्रेषु ३८ दृश्यनवाचारस्य आवश्यकताः आच्छादिताः प्रौद्योगिकी, लोकसेवा, सामाजिकशासनं, उद्यमस्य डिजिटलरूपान्तरणं च एतत् कृत्रिमबुद्धिः, बृहत्प्रतिमानं, बृहत् आँकडा, उपग्रहमार्गदर्शनं, रडारदूरसंवेदनम् इत्यादिषु प्रौद्योगिकीषु सफलतां त्वरयिष्यति, अनुप्रयोगं गभीरं करिष्यति, पुनरावर्तनीयं नवीनतां च करिष्यति।
एताः सूचीः नगरजीवनस्य सर्वान् पक्षान् आच्छादयन्ति इति संवाददाता अवलोकितवान् । उदाहरणार्थं, बीजिंग-नगरपालिका-सरकारी-सेवा-आँकडा-प्रशासन-ब्यूरो-द्वारा जारीकृतायां नगरपालिका-स्तरीय-व्यापकसूचौ प्रमुख-शोध-परिदृश्यानां कृते २० अभिनव-आवश्यकताः समाविष्टाः सन्ति, येषु एक-विराम-बृहत्-माडल-प्रेषणं, बृहत्-परिमाणेन सर्वकारीय-सेवा-माडल-अनुप्रयोगाः, चीन-ओपन-इंटेलिजेण्ट् च सन्ति टेनिस डाटा विश्लेषण अनुप्रयोग। तेषु "चीन ओपन इंटेलिजेण्ट् टेनिस् डाटा एनालिसिस एप्लिकेशन सीनरी" इति विश्वस्य प्रथमस्य "चीन ईगल आई" प्रौद्योगिक्याः उपयोगं करिष्यति यत् एथलीट्-प्रशिक्षकाणां च क्रीडानां सटीकसमीक्षां कर्तुं, प्रशिक्षण-प्रभावेषु प्रतियोगिता-प्रदर्शने च सुधारं कर्तुं, चीनस्य नवीनतां नेतृत्वं च प्रवर्धयितुं च सहायतां करिष्यति वैश्विकस्तरस्य टेनिस ओपन।
तदतिरिक्तं बेइडौ-स्थाननिर्धारणस्य आधारेण नगरीयसुरक्षा-जोखिम-निरीक्षणम्, अन्तर्राष्ट्रीय-दत्तांश-सीमापार-सेवा-केन्द्र-अनुप्रयोगाः इत्यादीनि अपि सन्ति, येन भविष्ये स्मार्ट-नगरानां कृते नूतन-कुशल-शासन-व्यवस्थायाः निर्माणे बीजिंग-इत्यस्य सहायता अपि भविष्यति
सूचना अस्ति यत् २०२४ तमे वर्षे बीजिंग स्मार्ट सिटी परिदृश्य नवीनता माङ्गसूची (प्रथमः बैचः) व्यापारे, प्रबन्धने, सेवासु च वास्तविक आवश्यकतानां, वेदनाबिन्दून् च अन्वेषणं कर्तुं उद्दिश्यते, यत्र द्वयोः प्रकारयोः परिदृश्ययोः केन्द्रीकरणं भवति: आँकडा-तत्त्व-अनुप्रयोगः, नवीन-प्रौद्योगिकी-एकीकरणं च, "जनसेवाः "नगरशासनस्य संयुक्तनिर्माणं साझेदारी च" इत्यनेन अनुभूय उन्मुखीकृताः च इति सह, वयं सक्रियरूपेण नवीनसमाधानानाम् अन्वेषणं कुर्मः तथा च नगरनिर्माणे "स्मार्ट" शक्तिं प्रविष्टुं कृत्रिमबुद्धिः, वस्तूनाम् अन्तर्जालम् इत्यादीनां प्रौद्योगिकीनां गहनतया एकीकरणं कुर्मः।
सम्पादक तांग झेंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया