समाचारं

सूचीकृतकम्पनीनां सांस्कृतिकनिर्माणार्थं उत्कृष्टव्यावहारिकप्रकरणरूपेण चोङ्गकिंग् बीयरस्य चयनं कृतम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्त दिनाङ्के संवाददातारः चोङ्गकिंग बियर कम्पनी लिमिटेड् (अतः चोङ्गकिंग बियर इति उच्यते) इत्यस्मात् ज्ञातवन्तः यत् सद्यः चयनितस्य "सूचीकृतकम्पनी संस्कृतिनिर्माणस्य कृते सर्वोत्तमप्रथाप्रकरणसंग्रहक्रियाकलापस्य" चोङ्गकिंगबीयरस्य चयनं "२०२४ सूचीबद्धकम्पनी" इति कृतम् चीन एसोसिएशन आफ् लिस्टेड कम्पनीज द्वारा "सांस्कृतिक निर्माणस्य उत्कृष्टा अभ्यासप्रकरणाः" इति सूची ।
▲राष्ट्रीयमद्यउद्योगे सूचीबद्धकम्पनीषु चोङ्गकिंग बियर एकमात्रं पुरस्कारविजेता कम्पनी अस्ति। (फोटो कम्पनीयाः सौजन्येन)
समाचारानुसारं चोङ्गकिंग बियर इत्यनेन प्रस्तुतः निगमसंस्कृतेः प्रकरणः अस्मिन् समये ५,००० तः अधिकेभ्यः ए-शेयर-सूचीकृतेभ्यः कम्पनीभ्यः भिन्नः अभवत् तस्मिन् एव काले राष्ट्रिय-मद्य-उद्योगे सूचीबद्ध-कम्पनीषु चोङ्गकिंग-बीयरः एकमात्रः पुरस्कार-विजेता उद्यमः अपि अस्ति चीनदेशे कार्ल्स्बर्ग् समूहस्य व्यावसायिकमञ्चरूपेण चोङ्गकिंग् बीयरः २७ ब्रूअरीभिः निर्मितं उत्पादनं आपूर्तिजालं च संचालयति तथा च चीनदेशस्य सर्वान् प्रान्तान्, स्वायत्तक्षेत्रान्, नगरपालिकान् च कवरं कृत्वा विपणनविक्रयजालं संचालयति, येन "स्थानीयब्राण्ड् + अन्तर्राष्ट्रीयब्राण्ड्" इत्यस्य ब्राण्ड् संयोजनं भवति "" इति ।
चोङ्गकिंग बियरस्य प्रभारी व्यक्तिः अवदत् यत् हालवर्षेषु कम्पनी "संयुक्तरूपेण शून्यलक्ष्यं प्रति गन्तुं अतिक्रम्य च" इति पर्यावरणीय, सामाजिकं, शासनयोजनां च सक्रियरूपेण प्रचारितवती अस्ति सम्पूर्णे मूल्यशृङ्खलायां २८% कार्बन-कमीकरणं प्राप्तवान् तथा च २०३० तमे वर्षे ३०% न्यूनीकरणस्य लक्ष्यं समयात् पूर्वमेव मूलयोजनां प्राप्तुं शक्नोति । तदतिरिक्तं "शून्यजलस्य अपशिष्टस्य" "शून्यपैकेजिंगअपशिष्टस्य" च दृष्ट्या चोङ्गकिंग् बीयरः प्रौद्योगिकी-नवाचारस्य प्रबन्धन-अनुकूलनस्य च माध्यमेन संसाधनानाम् कुशल-उपयोगं पर्यावरणस्य निरन्तर-सुधारं च प्राप्नोति
२०१८ तमे वर्षात् चोङ्गकिङ्ग् बीयर इत्यनेन षड् वर्षाणि यावत् विक्रयमात्रा, राजस्वं, लाभः च समाविष्टाः त्रयेषु सूचकेषु व्यापकवृद्धिः प्राप्ता । २०२३ तमे वर्षे चोङ्गकिङ्ग् बियरस्य विक्रयमात्रा, राजस्वं, परिचालनलाभं च २०१९ तमस्य वर्षस्य तुलने क्रमशः २८%, ४५%, १०६% च वर्धते । अस्मिन् वर्षे आरम्भात् एव चोङ्गकिङ्ग्-बीयरस्य विविधाः विकाससूचकाः विकासस्य गतिं निरन्तरं निर्वाहयन्ति ।
प्रतिवेदन/प्रतिक्रिया