समाचारं

पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्ग् चीनदेशस्य धनीतमः पुरुषः भवति, यस्य सम्पत्तिः ४८.६ अब्ज अमेरिकीडॉलर् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुवर्षेभ्यः अनन्तरं चीनस्य सर्वाधिकधनवान् इति उपाधिः हस्तं परिवर्तिता अस्ति!

९ अगस्तदिनाङ्के समाचारानुसारं ब्लूमबर्ग् अरबपतिसूचकाङ्केन ज्ञातं यत् पिण्डुओडुओ इत्यस्य ४४ वर्षीयः संस्थापकः हुआङ्ग झेङ्गः "बोतलजलस्य राजा" झोङ्ग सुइसुइ इत्येतम् अतिक्रम्य चीनदेशस्य ४८.६ अमेरिकीडॉलर् इत्यस्य शुद्धसम्पत्त्या सर्वाधिकधनवान् अभवत् कोटि कोटि।

विगतत्रिषु वर्षेषु चीनदेशस्य धनसूचौ शीर्षस्थाने स्थापितः प्रथमः प्रौद्योगिकीकम्पनी संस्थापकः अपि हुआङ्ग झेङ्गः अस्ति । हुआङ्ग झेङ्ग् इत्यनेन २०१५ तमे वर्षे पिण्डुओडुओ इति संस्था स्थापिता, ततः परं ई-वाणिज्य-विशालकायः तीव्रगत्या वर्धितः । हुआङ्ग झेङ्ग् २०२० तमे वर्षे मुख्यकार्यकारीपदं, २०२१ तमे वर्षे च बोर्डस्य अध्यक्षपदं त्यक्तवान् । हुआङ्ग झेङ्गस्य व्यक्तिगतसम्पत्तिः २०२१ तमस्य वर्षस्य आरम्भे चरमसीमाम् अवाप्तवती, यदा तस्य सम्पत्तिः ७१.५ अब्ज अमेरिकीडॉलर् यावत् अधिका आसीत् ।

हुआङ्ग झेङ्गः चीनदेशस्य धनीतमः पुरुषः भवति

अगस्तमासस्य ९ दिनाङ्के अपराह्णे ब्लूमबर्ग् अरबपतिसूचकाङ्केन ज्ञातं यत् पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्गः चीनदेशस्य सर्वाधिकधनवान् अभवत् । ४८.६ अब्ज अमेरिकी-डॉलर्-सम्पत्त्या सः २०२१ तमस्य वर्षस्य एप्रिल-मासात् शीर्षस्थानं प्राप्तवान् नोङ्ग्फु-स्प्रिंग्-संस्थायाः संस्थापकस्य झोङ्ग् सुइसुइ-इत्यस्य स्थाने चीनदेशस्य सर्वाधिकधनवान् व्यक्तिः अभवत्

वैश्विकक्रमाङ्कने हुआङ्ग झेङ्ग् इदानीं २५ तमे स्थाने अस्ति, तदनन्तरं झोङ्ग् सुइसुई विश्वे २६ तमे स्थाने अस्ति, यस्य नवीनतमं सम्पत्तिः ४७.४ अरब अमेरिकीडॉलर् अस्ति तदतिरिक्तं टेन्सेण्ट् संस्थापकः मा हुआटेङ्गः, बाइट्डान्स संस्थापकः झाङ्ग यिमिंग् च विश्वे क्रमशः ३२ तमे ३३ तमे च स्थाने सन्ति, यस्य सम्पत्तिः क्रमशः ४२.४ अरब अमेरिकी डॉलरः, ४२.२ अरब अमेरिकी डॉलरः च अस्ति

हुआङ्ग झेङ्गस्य जन्म १९८० तमे वर्षे झेजियांग-नगरस्य हाङ्गझौ-नगरे अभवत् ।सः १९९८ तमे वर्षे हाङ्गझौ-विदेशीयभाषाविद्यालयात् स्नातकपदवीं प्राप्तवान्, ततः २००२ तमे वर्षे स्नातककार्यक्रमात् हुआङ्ग-झेङ्ग-विद्यालयात् स्नातकपदवीं प्राप्त्वा झेजियांग-विश्वविद्यालयस्य झू केझेन्-महाविद्यालये अनुशंसितः संयुक्तराज्यसंस्थायाः विस्कॉन्सिन-मैडिसनविश्वविद्यालये अध्ययनार्थं सफलतया आवेदनं कृतवान् २००६ तमे वर्षे सङ्गणकशास्त्रे स्नातकोत्तरपदवीं प्राप्त्वा हुआङ्ग झेङ्गः गूगल-संस्थायां सम्मिलितुं चितवान्, यत् २००६ तमे वर्षे अद्यापि वर्धमानम् आसीत्; काई-फू ली इत्यनेन व्यापारस्य विस्तारार्थं गूगल-चाइना-कार्यालयस्य स्थापनायै च चीनदेशः प्रेषितः, २००७ तमे वर्षे हुआङ्ग् झेङ्ग् इत्यनेन स्वस्य व्यवसायस्य आरम्भः कृतः, तथा च क्रमशः मोबाईल-ई-वाणिज्यम्, ई-वाणिज्य-एजेन्सी-सञ्चालनं, गेम-कम्पनयः च स्थापिताः

२०१४ तमे वर्षे अस्वस्थतायाः कारणात् हुआङ्ग झेङ्गः नवमासान् यावत् गृहे विश्रामं कृतवान् ४०% समये ते मोबाईल-फोनस्य उपयोगं कुर्वन्ति, परन्तु तेषां प्राप्तस्य समयस्य परिमाणं कुल-ई-वाणिज्यविक्रयस्य १% तः न्यूनं भवति । नूतनसामाजिक + ई-वाणिज्यविचारेन सह निरन्तरं सुधारं कुर्वन् पिण्डुओडुओ इत्यस्य पूर्ववर्ती “पिन्हाओहुओ” अस्तित्वं प्राप्तवान् । २०१५ तमस्य वर्षस्य अप्रैलमासे पिन्हाओहाओ इत्यनेन नूतनं सामाजिकं ई-वाणिज्यप्रतिरूपं निर्मितम्, तस्मिन् एव वर्षे सितम्बरमासे क्सुनमेङ्ग् गेम्स् इत्यनेन "पिण्डुओडुओ" इत्यस्य आन्तरिकरूपेण इन्क्यूबेशनं कृत्वा "पिन्हाओहाओ" इत्यनेन सह विलीनीकरणं कृतम् ।

ई-वाणिज्य-कम्पनी २०१५ तमे वर्षे पिण्डुओडुओ-संस्थायाः स्थापनायाः अनन्तरं तीव्रगत्या वर्धिता, उपभोक्तृभ्यः विशाल-छूटैः, विविधैः उत्पादैः च लोभयति, कदाचित् अत्यन्तं प्रतिस्पर्धात्मके स्थाने आश्चर्यजनकरूपेण न्यूनमूल्यानि प्रदाति कतिपयवर्षेभ्यः अन्तः पिण्डुओडुओ चीनस्य सफलतमेषु ई-वाणिज्यसाम्राज्येषु अन्यतमं जातम्, जैक् मा इत्यस्य अलीबाबा इत्यस्य प्रतिस्पर्धां कृत्वा ।

मार्च २०१८ तमे वर्षे पिण्डुओडुओ इत्यनेन १५ अरब अमेरिकी डॉलरस्य मूल्याङ्कनेन ३ अरब अमेरिकी डॉलरस्य नवीनतमः दौरः सम्पन्नः, २०१८ तमस्य वर्षस्य जुलैमासस्य २६ दिनाङ्के पिण्डुओडुओ आधिकारिकतया अमेरिकादेशे नास्डैक इत्यत्र अवतरत् जुलै २०२० मार्चमासस्य प्रथमदिनाङ्के हुआङ्ग झेङ्ग् इत्यनेन पिण्डुओडुओ इत्यस्य मुख्यकार्यकारीपदस्य त्यागपत्रस्य घोषणा कृता, तस्य उत्तराधिकारी च चेन् लेइ इति ।

पिण्डुओडुओ इत्यस्य २०२० तमस्य वर्षस्य वित्तीयप्रतिवेदने दर्शितं यत् तस्मिन् वर्षे नूतनानां सक्रियक्रेतृणां सञ्चितसंख्या २० कोटिभ्यः अधिका अभवत् । २०२० तमस्य वर्षस्य अन्ते पिण्डुओ इत्यस्य सक्रियक्रेतृणां संख्या बहुवर्षेभ्यः ७८८.४ मिलियनं यावत् अभवत् । अस्य अपि अर्थः अस्ति यत् पिण्डुओडुओ सक्रियक्रेतृणां संख्यायाः दृष्ट्या अलीबाबा इत्यस्मै अतिक्रान्तवान् अस्ति तथा च चीनदेशे बृहत्तमः उपयोक्तृमूलः युक्तः ई-वाणिज्यमञ्चः अभवत्

२०२१ तमस्य वर्षस्य आरम्भे हुआङ्ग झेङ्गस्य व्यक्तिगतसम्पत्तिः चरमपर्यन्तं प्राप्तवती, यत्र ७१.५ अब्ज अमेरिकीडॉलर् (वर्तमानसमये प्रायः ५१३.२ अरब युआन्) यावत् अभवत् । २०२१ तमस्य वर्षस्य मार्चमासस्य १७ दिनाङ्के हुआङ्ग झेङ्ग् इत्यनेन २०२१ तमे वर्षे भागधारकेभ्यः लिखिते पत्रे अध्यक्षपदस्य त्यागपत्रस्य घोषणा कृता, वर्तमानः मुख्यकार्यकारी चेन् लेइ इत्ययं कार्यभारं स्वीकुर्यात् । हुआङ्ग झेङ्ग् इत्यनेन उक्तं यत् अध्यक्षपदं त्यक्त्वा सः स्वस्य व्यक्तिगत आजीवनरुचिषु अधिकं ध्यानं दत्त्वा खाद्यविज्ञानस्य जीवनविज्ञानस्य च क्षेत्रेषु शोधकार्यं कर्तुं समर्पयिष्यति। यदि भवान् वैज्ञानिकः भवितुम् न शक्नोति चेदपि भवतः महान् वैज्ञानिकस्य सहायकः भवितुम् अवसरः भवेत्, यत् अतीव सुखदं वस्तु अस्ति।

पिण्डुओडुओ इत्यस्य प्रदर्शनं वर्धते

२०२० तमे वर्षे पिण्डुओडुओ-संस्थायाः मुख्यकार्यकारीपदं त्यक्त्वा २०२१ तमे वर्षे संचालकमण्डलात् राजीनामा दत्तस्य अनन्तरं हुआङ्ग झेङ्गः मूलतः निम्न-प्रोफाइलं कृतवान् ।

परन्तु ई-वाणिज्यक्षेत्रे पिण्डुओडुओ इत्यस्य चर्चायां वर्तते । अस्मिन् वर्षे मे-मासस्य मध्यभागे पिण्डुओडुओ-संस्थायाः वित्तीयप्रतिवेदनं प्रकाशितम् यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे पिण्डुओडुओ-संस्थायाः ८६.८ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे १३१% वृद्धिः अभवत् प्रथमत्रिमासे ५% अधिकं यावत्, वसन्तमहोत्सवस्य उपभोगः अन्ये च ऋतवः तथा च अनुकूलनीतयः यथा पुराणानां कृते व्यापारः; बाजारस्य अपेक्षाभ्यः महत्त्वपूर्णतया अतिक्रम्य गैर-जीएएपी शुद्धलाभमार्जिनः 35.3% आसीत्, मुख्यतया दरानाम् प्रभावी नियन्त्रणस्य तथा परिचालनदक्षतायाः सुधारस्य कारणतः

तियानफेङ्ग सिक्योरिटीज इत्यनेन दर्शितं यत् पिण्डुओडुओ इत्यस्य न्यूनमूल्यमानसिकता ठोसरूपेण अस्ति तथा च तस्य उत्पादस्य आपूर्तिशृङ्खलायां निरन्तरं सुधारः भवति, यत् उपयोक्तृभ्यः शॉपिंग आवृत्तिं वर्धयितुं प्रेरयिष्यति इति अपेक्षा अस्ति समग्ररूपेण मुख्यस्थलस्य जीएमवी-वृद्धेः दरः एकस्मिन् समये उद्योगस्य औसतं अतिक्रमितुं शक्नोति with the increase in the penetration rate of merchants promoted throughout the site, and दश-अर्ब-अनुदानस्य अनुपातः निरन्तरं वर्धितः अस्ति, यत् समग्र-मुद्रीकरण-दरस्य वृद्धिं चालयिष्यति इति अपेक्षा अस्ति कम्पनी उच्चगुणवत्तायुक्तविकासरणनीत्याः पालनम् करोति, यत् मुख्यतया एतत् प्रतिबिम्बितम् अस्ति: 1) उच्चगुणवत्तायुक्तं उपभोगं, "बहुलाभानां + उत्तमसेवानां" क्षमतां निरन्तरं सुदृढां करोति, 2) उच्चगुणवत्तायुक्ता आपूर्तिः, निर्माणक्षेत्रे गभीरं गच्छति तथा कृषिउद्योगमेखलाः, तथा च आपूर्तिशृङ्खलायाः दक्षतां अनुकूलनं 3) उच्चगुणवत्तायुक्तपारिस्थितिकीविज्ञानं, दशकशः पारिस्थितिकीविशेषपरियोजनानां स्थापनां, उच्चगुणवत्तायुक्तव्यापारिणां उत्पादानाञ्च मञ्चसंसाधनानाम् झुकावः, उच्चगुणवत्तायुक्तव्यापारिणां, लघु, सशक्ततया समर्थनं करोति; तथा मध्यम-आकारस्य उद्यमाः कृषकाः च, मञ्चशासनक्षमतासु सुधारं च कुर्वन्ति । यथा यथा कम्पनीयाः आपूर्तिशृङ्खला तथा परिचालनक्षमता निरन्तरं सुदृढा भवति, तथा च मञ्चस्य पारिस्थितिकीनिर्माणं अधिकाधिकं परिपूर्णं भवति, प्रतिव्यक्तिं जीएमवी वर्धयितुं शक्नोति, तथा च कम्पनीयाः विपण्यभागः अद्यापि प्राप्तुं अपेक्षितम् अस्ति।

प्रथमं शङ्घाई इत्यनेन उक्तं यत् वर्तमानं पिण्डुओडुओ मुख्यजालस्थलं उद्योगे अग्रणीस्तरं निर्वाहयति। क्रीडकानां बहूनां संख्यायाः, सजातीयप्रतियोगितायाः च कारणात् अयं वर्षः अद्यापि घरेलु-ई-वाणिज्यस्य कृते अत्यन्तं चुनौतीपूर्णः अस्ति । व्यापारिणां विज्ञापनव्ययः ई-वाणिज्यमञ्चानां वितरणदक्षतायाः उपरि निर्भरं भवति, पिण्डुओडुओ इत्यस्य समवयस्कानाम् अपेक्षया अद्यापि केचन लाभाः सन्ति । यथा यथा किराणां शॉपिंगव्यापारे प्रतिस्पर्धा क्रमेण सुलभा भवति तथा तथा प्रथमत्रिमासे Duoduo Grocery Buying प्रतिग्राहकं यूनिटमूल्यं लाभं च द्वयोः कारणेन चालितम् आसीत् Pinduoduo इत्यस्य लक्ष्यमूल्यं $211.80 यावत् वर्धयन्तु तथा च क्रयरेटिंग् निर्वाहयन्तु।

अधुना एव केचन माध्यमाः ज्ञापयन्ति यत् Douyin ई-वाणिज्यम् अद्यतने एव स्वस्य व्यावसायिकलक्ष्याणां प्राथमिकता समायोजितवान् अस्ति तथा च "मूल्यशक्तिं" प्रथमं न स्थापयति, वर्षस्य उत्तरार्धे GMV वृद्धिं अनुसरणं कर्तुं केन्द्रीक्रियते। पूर्वं अलीबाबा अपि स्वस्य पञ्चतारकमूल्यशक्तिं दुर्बलं कर्तुं स्वस्य जीएमवी-मूल्यांकनं उन्नतवान् । झेशाङ्ग सिक्योरिटीज इत्यस्य मतं यत् अलीबाबा तथा डौयिन् इत्यनेन क्रमशः जीएमवी-मूल्यांकनस्य प्राथमिकता वर्धिता अस्ति तथा च "मूल्यशक्तिः" मूल्याङ्कनस्य तीव्रता न्यूनीकृता, यत् घरेलु-ई-वाणिज्यमूल्यप्रतिस्पर्धां सुलभं कर्तुं साहाय्यं करिष्यति तथा च समग्ररूपेण पिण्डुओडुओ-सङ्घस्य घरेलु-ई-वाणिज्यप्रतिस्पर्धात्मकवातावरणस्य लाभं प्राप्स्यति। झेशाङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् घरेलु ई-वाणिज्यप्रतियोगितायां सुधारः अभवत्, टेमु (पिण्डुओडुओ इत्यस्य "विदेशीयसंस्करणम्") तीव्रगत्या विकसितः, पिण्डुओडुओ इत्यस्य मूल्याङ्कनं न्यूनं उच्चवृद्धिः च अस्ति, तथा च क्रयरेटिंग् अपि निर्वाहयति

तदतिरिक्तं अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून ग्लोबल ५०० इति सूची प्रकाशिता । अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति शीर्षस्थाने चीनीयप्रौद्योगिकीकम्पनयः सन्ति Hon Hai Precision Industry, JD.com, China Mobile, Alibaba, Huawei, इत्यादयः । अन्तर्जालक्षेत्रे बृहत्कम्पनयः समग्रतया उन्नताः सन्ति चीनदेशस्य पञ्चसु अन्तर्जालविशालकायेषु JD.com, Tencent, Meituan इत्येतयोः सर्वेषां क्रमाङ्कनं सुदृढं कृतम्, Pinduoduo इत्यनेन प्रथमवारं सूचीं कृतम् (प्रतिभूतिसमयः) २.