समाचारं

१९९० तमे दशके बीजिंगनगरे जन्म प्राप्य एकः बालकः ६८ वर्गमीटर्परिमितस्य गृहे निवसति, सः प्रसिद्धः अभवत् यतोहि अलङ्कारः एतावत् उच्चस्तरीयः अस्ति! ठोसकाष्ठस्य फर्निचरं एकं मुख्यविषयं भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया स्वामिनः (@walnutxiaoshu) गृहं प्राप्तम्, गृहस्य भवनक्षेत्रं ८९ वर्गमीटर् अस्ति, अपार्टमेण्टक्षेत्रं च ६८ वर्गमीटर् अस्ति, मया वक्तव्यं यत् समग्रविन्यासात् तस्य स्वादः वास्तवमेव अस्ति शोभन!

मूलतः द्वारे प्रवेशमात्रेण भवन्तः समग्रं स्थितिं द्रष्टुं शक्नुवन्ति स्वामिना "लघुकठिनसज्जा, भारी मृदुसज्जा" इति सिद्धान्तस्य आधारेण गृहस्य डिजाइनं भवति , परन्तु एतेन गृहस्य डिजाइनं न प्रभावितं भवति । छतौ स्पोट्लाइट्स् अपि योजिताः सन्ति, यत् वस्तुतः वातावरणं वर्धयितुं अतीव उत्तमम् अस्ति!



काष्ठतलं जनान् उष्णं मृदु च भावं ददाति यद्यपि भवन्तः तस्मिन् पदानि न अनुभूयन्ते तथापि काष्ठतलस्य एषः एव बृहत्तमः लाभः अस्ति। परन्तु एतादृशं काष्ठतलं स्थापयितुं ठोसकाष्ठं चयनं सर्वोत्तमम्, यत् फॉर्मेल्डीहाइड् समस्यारहितम् अस्ति । द्वारे प्रवेशमात्रेण वामभागे पारदर्शी भण्डारणमन्त्रिमण्डलं भवति यत् उपरि भित्तिदीपेन सह उपयुज्यते, तत् दृढं वातावरणं निर्माति!



दक्षिणे भोजनालयक्षेत्रम् अस्ति, परन्तु एतत् भोजनालयं किञ्चित् समतलम् अस्ति यत् इदं मूलतः ठोसकाष्ठस्य भोजनमेजः ठोसकाष्ठस्य पार्श्वफलकैः सह मेलनं कृतम् अस्ति अतीव प्रतिरोधी अपि अस्ति! परन्तु मम यत् अधिकं रोचते तत् साइडबोर्डस्य मध्ये स्थितं क्षेत्रं अस्मिन् छिद्रयुक्तं बोर्ड् डिजाइनं उपयुज्यते, यत् अत्यन्तं कार्यात्मकं भवति तथा च वस्तूनि लम्बयितुं संग्रहणं च तनावमुक्तं करोति!



न केवलं, भित्तिस्थाने काष्ठभण्डारपेटिका अपि स्थापिता अस्ति, यस्य अन्तः प्रकाशाः सन्ति, येन तस्मिन् वातावरणस्य भावः योजयितुं शक्यते तथा च अन्तः वस्तूनि स्पष्टतया द्रष्टुं शक्यन्ते, यत् अतीव उत्तमम्! न केवलं अस्य आन्तरिकप्रकाशः अस्ति, अपितु एकस्मिन् पार्श्वे पार्श्वफलकं अपि अस्ति, यत् एतावत् विचारणीयं~



अग्रे वासगृहस्य क्षेत्रम् अपि अतीव रोचकम् अस्ति~ डबलसोफायाः पृष्ठतः अलङ्कारिकचित्रैः परिपूर्णा भित्तिः अस्ति, या अधिका अमेरिकनशैली अस्ति तथा च वर्णाः अधिकं संतृप्ताः सन्ति। अपि च सोफायाः पार्श्वे स्थितः क्षेत्रः रिक्तः नास्ति, अपितु भण्डारणमन्त्रिमण्डलेन सह सम्बद्धः अस्ति इति वक्तुं शक्यते यत् एषा भित्तिः अत्यन्तं समृद्धा अस्ति!



परन्तु निमिषे एव टीवी-भित्तिः तुल्यकालिकरूपेण निराशाजनकः अस्ति, अन्ये अलङ्काराः विना एव सन्ति अतः टीवी-पृष्ठभूमि-भित्ति-क्षेत्रे बहु रिक्तस्थानं भवति, यत् तुल्यकालिकरूपेण एकरसः दृश्यते .किञ्चित्~



परन्तु वस्तुतः दुष्टं नास्ति~ अन्ततः टीवी-मन्त्रिमण्डलस्य पार्श्वे बेलनाकारं वातानुकूलकं भवति यत् तस्य मेलनं भवति, तथा च एतावत् नीरसं न दृश्यते यदि भवान् सम्यक् न पश्यति तर्हि भवान् वास्तवतः वक्तुं न शक्नोति यत् अस्य अर्धपारदर्शिकस्य काचस्य डिजाइनेन भवन्तः मोटेन द्रष्टुं शक्नुवन्ति यत् अन्तः के के वस्तूनि सन्ति वस्तुतः विचारशीलः अस्ति!



शय्याकक्षे खलु बहवः तत्त्वानि सन्ति । अत्र मेजः, भण्डारणमन्त्रिमण्डलं च अस्ति, मेजः सरलः, कृशः च अस्ति, अत्यधिकं क्षेत्रं न गृह्णाति ।



एकस्मिन् पार्श्वे भण्डारणमन्त्रिमण्डलम् अस्ति, यत् ठोसकाष्ठेन अपि निर्मितम् अस्ति, तस्य उपयोगेन विविधवस्तूनि संग्रहीतुं शक्यन्ते, प्रभावीरूपेण सुनिश्चितं भवति यत् डेस्कटॉपः स्वच्छः व्यवस्थितः च भवति, यत् अतीव उत्तमम् अस्ति!



यदि भवान् शय्याकक्षे टीवीं द्रष्टुम् इच्छति तर्हि भवान् केवलं प्रोजेक्टरं स्थापयित्वा यत् इच्छति तत् द्रष्टुं शक्नोति , यत् वस्तुतः उत्तमम् अस्ति!



(चित्रं विलोपितम्)